SearchBrowseAboutContactDonate
Page Preview
Page 1116
Loading...
Download File
Download File
Page Text
________________ वायणा 1012- अभिधानराजेन्द्रः - भाग 6 वायणा आवस्सयं दसवेयालियं च एत्थ वत्तव्वं चरणधम्मगाणिम्मगाणि य / दवियाण सुत्तत्तणुओगे कमट्ठ वि कारणं। गाहा-- अवुहत्ते विउकरणं, पढमं वणिज्जते ततो धम्मो। गणितदिवियाणि वि ततो, सो चेव गमो पुहत्ते वा ||15|| कंठ्या। तेसु पुण जुगवं वणिजमाणेसु इमा विही। गाहाएक्के कम्मि उ सुत्ते, चउण्हं दोवाण आसितु विभागा। दारे दारे य नया, गाहगगेण्हंतरा एया॥१६०।। सुत्ते सुत्ते चउरो दार त्ति अणुओगा पुणो एक्केको, अणुओगेण एहिं / चिंतिज्जति, तयण्णयग्गाहगंपडुच्च गिण्हतगंवा संखेववित्थरेहिं दट्ठव्वा। जति गाहा। गोणं एवं तुसमत्थोगेण्हतगो विसमत्थोतोसव्वएहिं वित्थरेण विभासियव्वं / बितियभंगे गेण्हतगवसेण णातव्या बितियभंगे जत्तियं वुत्तुं समत्थो ततियं भासति, चरिमे दोण्णि विजं सुत्ताणुरूवं अपुहत्ते पुहत्ते वा ते चउरो अणुओगा कहं वि भासिज्जंति। उच्यते / गाहासमतत्ति होति चरणं, समभावम्मिय ठितस्स धम्मो उ। काले तिकालविसयं,ठविए वि गुणोऽणुदध्वत्ता।।१६१|| तुलाधरणं च-समभावकरणं चरणसमभावट्ठियस्स णियमा विसुद्धिसरूवो धम्मो भवति, काले णियमा तिकालविसयं चरणं / जम्हा समयखेत्तकालविरहितं ण किंचि अस्थि अहवा-तिकालविसयं ति यं चत्थि कायव्वा, जहा धुवाणित्तिया सासती तहा चरणं भुवि च भवति भविस्सति य / दवाणुओगे चरणं चिंता किं दव्यो गुणो त्ति दव्वहिताभिप्पारण चरणं दव्वं पञ्जवहिताभिप्पारण चरणं गुणो। अहवा-पढमतो सामाइयगुणे पडिवत्तितो पुव्वमेव चरणं लब्भति चरणद्वितस्स धम्माणुओगो लब्भति चरणधम्मट्ठियस्स गणियाणुओगो दिज्जति, ततोऽतिअणुओगभावितस्स थिरमतिस्स दव्वाणुओगो य एहिं विधीहिं दंसिज्जति। इदं च वर्ण्यते। गाहाएत्थं पुण एक्कक्के, दोयम्मि गुणा य होत वायाए। गुणदोसदिट्ठसारो, णियतति सुहं पवत्ततिया॥१६२|| एत्थ त्ति एतेसिं अणुओगाणयऽत्थकहणे 'पुण' विशेषणे,किं विशेषेति? एक्कक्के अणुओगे गुणा दरिसिजेति, अवायति दोसा य। कहं? उच्यतेपडिसिद्धं आयरंतस्स विहियं अकरेंतस्स य इहपरलोइया दोसा, पडिसिद्ध वजेंतस्स विहियं करेंतस्स इहपर-लोइया गुणा चरणाणुवचयभवणं गुणसारो चरणविघातो कम्मु-वचओ भवणवंदो संसारो / एवं गुणदोसदिवसारो दोसु ठाणेसु सुहं णिवतति, गुणट्ठाणेसुय सुहं पवत्तते। अहवा--णयवादेसु एगंतगहे दिट्ठदोसो सुहं णिवत्तति अणेगंतगाहे य दिगुणो सुहं पवत्तति अतो भण्णइ। गाहाअपुहत्ते व कहें ते, पुहत्ते व कमेण वायंतम्भि। पुव्वभणिता उदोसा, वोच्छेदादी मुणेयव्वा / / 163 / / अणुओगाणं अपुहत्तकाले पुहत्तं विणा कारणेण कायव्वं, पुहत्तेण कारणेण उक्कमकरणंण कायव्वं। अहवा-करेति पडिसिद्धंतो इमातो आदिसुत्ते जे वोच्छेदादिया दोसा वुत्ता ते भवंति। गाहाआयारे अणहीए, चउण्ह दाराण अण्णतरगं वा। जे भिक्खू वाएती, सो पावति आणमादीणि // 16 // सुयकडादिचरणाणुओगे दट्ठव्वो। सेसं कंठं। गाहाणाऊण य वोच्छेयं,पुव्वगइकालियाणुजोगे य। सुत्तत्थजाणएणं, अविहियविहिएय होयव्वं / / 16 / / पूर्ववत्कंठ्या। जे भिक्खू अव्वत्तं वाएइ वायंतं वा साइजइ // 16 // जे भिक्खू अव्वत्तं ण वाएति ण वायंतं वा साइजइ॥२०॥ अपात्रमयोग्यमभाजनमित्यर्थः, तप्पडिपक्खो पत्तं / जे भिक्खू अप्पत्तं वाएइ वायंतं वा साइज्जइ // 21 // जे भिक्खू पत्तं ण वाएइ ण वायंतं वा साइज्जइ / / 22 / / अप्राप्त क्रमादनधृतश्रुतमित्यर्थः। तप्पडिपक्खोपत्तं। आणादी चउलहुं वाएइ चउरो वि सुत्ता एगट्ठा वक्खाणिज्जंति। नि०चू० 16 उ०। (तत्र 'अणुओग' शब्दे प्रथमभागे 343 पृष्ठे अनुयोगश्रवण-पात्रीभूता बहुश्रुतादयः परिगणिताः स्वस्वस्थाने व्याख्याताः।) अत्र तिम्रोव्याख्यास्तद्यथा प्राप्तमिवानुयोगं श्रोतुमर्हति नाप्राप्तमिति प्रथमा, पात्र एवानुयोगश्रवणं कारयितव्यो नापात्र इति द्वितीया, व्यक्तएवानुयोगंश्रावणीयो नाव्यक्त इति तृतीया, अस्यां च तृतीयव्याख्यायां "वत्तोय" त्ति पाठो द्रष्टव्यः। अथाधस्तनमेव व्याचिख्यासुराहतितिणिए चलचित्ते, गाणंगणिए अदुव्बलचरिते। आयरियपारिभासी, वामाव? य पीसूणे // 766 / / आदी अदिट्ठभावे, अकडसमायारिए तरुणधम्मे। गवियपइन्ननिण्हइ, छेयसुए वजए अत्थं // 767 / / तिन्तिणिकश्चलचित्तो गाणंगणिकश्च दुर्बलचारित्र आचार्यपरिभाषी आचार्यपरिभावी वा वामावर्त्तश्च पिशुनश्च 'आदी अदिट्ठभावे' त्ति आदौ आवश्यकादिशास्त्रेषु वर्तमाना अदृष्टा भावा येन स आद्यदृष्टभावस्तथा अकृतसामाचारीकस्तरुणधर्मा च गर्वितः यः 'पइण्ण' त्ति प्रकीर्णप्रश्नः प्रकीर्णविधश्च निण्हइ' त्ति गुरुनिह्नवी एतेषां छेदश्रुतविषयमर्थं वर्जयेत् नदद्यादित्यर्थः / (तितिणिकादयः स्वस्वस्थाने व्याख्याताः।) (अत्रच तिन्तिणिकचलचित्तगाणंगणिकदुर्बलचरित्राचार्यपरिभाषितवामावर्तपिशुनाकृतसामाचारीकगर्वितप्रकीर्णनिह्नविन एकादशाऽपात्रभूताःशिष्याः। आदिमोऽदृष्टभावः अप्राप्ततरुणधर्मा पुनरव्यक्तः। अथैषां सूत्रार्थप्रदाने प्रायश्चित्तमाह-- अव्वत्ते य अपत्ते,लहुगा लहुगा यहोति अप्पत्ते।
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy