________________ वायणा 1090- अमिधानराजेन्द्रः - भाग 6 वायणा अविफलति विउलमगुणं, साहणहीणा जहा विजा॥३२२।। अतपाः-स्तपसा विहीनो योगः-श्रुतस्योद्देशनादिव्यापारो न भवति। न च तपसा विना गह्यमाणा विद्या-श्रुतज्ञानरूपा ईप्स्तिंमनोऽभिप्रेतं फलं फलति, अपीत्यभ्युच्चये, प्रत्युत विपुलमगुणमनर्थं फलति। यथा साधनहीना विद्या / यस्याः प्रज्ञप्तिप्रभृतिकाया विद्याया उपवासादिको यः साधनोपचारः सा तमन्तरेण गृह्यमाणा भवतीति भावः। अथाव्यवशमितप्राभृतं व्याचष्टे अप्पे वि पारमाणिं, अवराधे श्यति खामियं तं च / बहुसो उदीरयंतो, अविओसिय पाहुडो सखलु // 323 // अल्पेऽपि परुषभाषणादावपराधे पारमाणिं परमं क्रोधसमुद्धातं यो वज्रति तच क्षामितमपि यो बहुशः उदीरयति, स खल्वव्यवशमितप्राभृत उच्यते। अस्य वाचनादोषानाहदुविधो उ परिचाओ, इह चोदणकलहदेवयच्छलक्षणा। परलोगम्मिय अफलं, खेत्तम्मि व ऊसरे बीजं // 32 // दुर्विनीतादेरपात्रस्य वाचनादाने द्विविधः परित्याग इहपरलोकभेदाद्भवति। तत्रेहलोकपरित्यागो नाम सयदि सारणादिना प्रेर्यते, तदा कलह करोति / अपात्रवाचनेन च प्रमत्तं प्रान्तदेवता छलयेत्, परलोके तु परित्यागः, श्रुतदानम् अफलं-सुगतिबोधिलाभादिकं पारत्रिकफलं न प्रापयति, ऊषर इव क्षेत्रे बीजमुप्तं यथा निष्फलं भवति। 'सा य इयरे य चत्ता' इति पदं व्याख्यातिवाइजति अपत्ता, हणुदाणुवयं पि परिसहो मो। इय एस परिचाओ, इहपरलोगेऽणवत्था य॥३२॥ मनोवत् ज्ञानाचारविराधकतया संसारं परिभ्रमतीति परित्यक्तः, इतरेऽपि साधवस्तानवाच्यमानान् दृष्टा चिन्तयन्ति-अहो अपात्राण्यपि यदि वाच्यन्ते 'हणुदाणि' ति। ततः सांप्रतं वयमपीदृशा भवामः 'इय त्ति' एवं तेषामपि दुर्विनयादौ प्रवर्त्तमानानामिहपरलोके परित्यागः कृतो भवति / अनवस्था चैवं भवति-न कोऽपि विनयादिकं करोतीत्यर्थः। अथ द्वितीयपदमध्वादिषु भवतीति यदुक्तं तद्व्याचष्टेअद्धाणओमादिउवग्गहम्मि, वाए अपत्तं पितु वट्टमाणं। पुच्छिज्जमाणम्मि व संथरेवी, अण्णासतीए वितुतं पिवाए॥३२६|| अध्वनि अवमौदर्ये आदिशब्दाद्राजद्विष्टादिषु भक्तपानादिना गच्छस्योपग्रहे वर्तमानमपात्रमपि दुर्विनीतादिकं लब्धिसम्पन्नं वाचयेत् / अथवा-किमप्यपूर्व श्रुतं तस्य समस्ति यद् पुनश्च शिष्यो न प्राप्नोति, तच्चान्यत्रासंक्रम्यमाणं व्यवच्छिद्यते।ततः संस्तरणेऽपि अपात्रं वाचयेत्। यद्वा-नास्ति तस्यान्यः कोऽपि शिष्यस्ततोऽन्यस्याभावे मा सूत्रार्थो विस्मरतामिति कृत्वा तमप्यपात्रं श्रुतं वाचयेत्। बृ०४ उ०। स्था०ा व्य०। वाचनीया अवाचनीयाःचत्तारि वायणिज्जा पण्णत्ता,तं जहा-अविणीए विगइपडिबद्ध अविओसवियपाहुडे मायी। चत्तारिवातणिज्जापण्णत्ता,तं जहाविणीते अविगतिपडिबद्धे वितोसवितपाहुडे अमाती। (सू० 326) स्था०४ ठा०३ उ०। अव्यक्तं वाचयतिजे भिक्खू अश्वत्तं वाएइ वायंतं वा साइज ||19|| जे भिक्खू अव्वत्तं ण वाएति ण वायंतं वा साइजइ॥२०॥ गाहाअध्वंजणजातो खलु, अव्वत्तो सोलसह वारेणं / तविवरीतो वत्तो, वातति परेण आणादी॥२०॥ जाव कक्खादिसु रोमसंभवो ण भवति ताव अव्वत्तो तस्स भवे वत्तो। अहवा जाव सोलसवरिसो ताव अव्वत्तो परतो वत्तो। जइ अव्वत्तं वाएइ इयरंति अन्नं न वाएति तो आणादिया दोसा चउलहुं च। अव्वत्ते इमो अववादो। गाहानाऊण य वोच्छेयं, पुव्वगते कालियाऽणुयोगे य। सुत्तत्थजाणएणं, दव्वं खेत्तं च कालं च / / 206|| पूर्ववत्। अववादे वत्तो इमेहिं कारणेहिं "दव्वं खेत्तं' गाहा-पूर्ववत्। जे भिक्खू अपत्तं वाएइ वायंतं वा साइजह॥२१॥ जे भिक्खू पत्तं ण वाएइण वायंतं वा साइजइ // 22 // इत्यादि अप्राप्त एयस्स अत्थो अपात्रसूत्रे गत एव। आदिद्वैभावेतितहा वि इहं असुण्णत्थं भण्णति अव्वत्तसुत्तस्स अप्राप्तसूत्रे भाणियव्वे। गाहापरियाएण सुत्तेण, सुत्तेण य वत्तमवत्ते य। सुत्तं अवत्तं वायंते, वत्तमवाएंति आणादी॥२०७।। परियाओ दुविहो-जम्मणओ, पव्वज्जाए या जम्मणओ सोल-सण्हं वरिसाणं अपत्तो अव्वत्तो, पव्वज्जाए तिवरिसाण अपवजस्स अव्वत्तो। जो वा जस्स सुत्तस्स काले वुत्तोतं अपावेतो अव्वत्तो, सुएण-आवस्सगेण अणवीपदस्स वेयालिए अव्वत्तो दसवेयालिए अणधीते उत्तरज्झयणाण अव्वत्तो। एवं सर्ववयपरियायसुत्तेचउ-भंगोकायव्यो। पढमभंगो दोसुवि वत्तो, बितिओ सुएणं अव्वत्तो, ततिओ वएण अव्यत्तो, चरिमो दोहि वि अव्वत्तो वाएंतस्स पढम--भंगिलं अवाएंतस्स आणादिया य दोसा चउलहुंच। अप्राप्तोऽपि वाएइ इमेहिं कारणेहिं / गाहानाउण य वोच्छेदं, पुटवगए कालियाणुयोगे य। एतेहि कारणेहिं, अव्वत्तं चाऽविवाएज्जा / / 208|| पूर्ववत् / प्राप्तं पि न वाएति इमेहिं कारणेहिं।