________________ वसूवरिचर 1054 - अभिधानराजेन्द्रः - भाग 6 वाइय हासनोपविष्टः सन्नाकाशस्फटिकमयस्य सिंहासनस्यादर्शनतो लोकेष्वेवं | सूत्र०१ श्रु०१६ अा व्यवस्थायाम, प्रति०। प्रसिद्धिमगमत्, सत्यवादी किलैष वसुराजः न प्राणात्ययेऽप्यलीकं | म्ल-धा० / हर्षक्षये, "म्ले -पव्वायौ' / / 8 / 4 / 18 / / इति म्लैधातोर्वा भाषते, ततः सत्त्वावर्जितदेवताकृतप्रातिहार्य एवमुपर्याकाशे चरतीति। | इत्यादेशः। वाइ। म्लायति, प्रा०४ पाद! स चान्यदा हिंस्रवेदार्थप्ररूपकस्य पर्वतकस्य पक्षमभिगृह्य सम्यगदृष्ट- | वाइ(ण)-पुं०(वादिन) वादिप्रतिवादिसभ्यसभापतिरूपायां चतुरङ्गायां नारदस्य पक्षमनभिगृह्णन्नलीकवादित्वात् प्रकुपितदेवताचपेटाहतः पर्षदि प्रतिक्षेपपूर्वकं स्वपक्षस्थापनार्थमवश्यं वदतीति वादी। निरुपमसिंहासनात् परिभ्रष्टो रौद्रध्यानमधिरूढः सप्तमपृथिव्याम प्रतिष्ठाननर वादिलब्धिसम्पन्नत्वेन वावदूकवादिवृन्दारकवृन्दैरप्यमन्दीकृतवाग्विकमयासीत्। जी०३ प्रति०१ अधि०२ उ० भवे, प्रव०१४८ द्वार।धा परेणाजेये मन्त्रवादिनि, धातुवादिनि, स्था० वसोवगय-त्रि०(दशोपगत) वशमुपगते, वश्ये, सूत्र०१श्रु०५ अ०२ उ०। 6 ठा०३ उ०ा प्रव०। (कस्य तीर्थकृतः कियन्तो वादिन इति 'तित्थयर' वह-पुं०(व्यथ) व्यथयतीति व्यथः। लकुटादिप्रहारे, सूत्र०१श्रु०५अ०२ शब्दे चतुर्थभागे 2302 पृष्ठे उक्तम्।) तीर्थिक, स्था० 4 ठा०४ उ०। उ०॥ दण्डकादिधाते, उत्त०१ अ०| प्रश्रा सूत्र०। (केचिद्वादिन एवं माद्यन्ति-'गता गौडदेशोद्भवादूरदेशम्,' वहंत-त्रि०(वहत्) योगवाहिनि, बृ०१ उ०२ प्रकला नि० चूला परिभोगं इत्यादिश्लोका इंदभूइ' शब्दे द्वितीयभागे 544 पृष्ठ गताः।) "वाइप्पमाकुर्वति, नि० चू०६ उ० यकुसलारायदुवारे विलद्धमाहप्पो' संथाला वादिनिग्रहणार्थ पारिहारिवहग-त्रि०(व्यथक) चपेटादिना ताडके, जं०२ वक्ष। कस्य गमनं पारिहारिक' शब्दे पञ्चमभागे 660 पृष्ठे दर्शितम्।) वहड-(देशी) दम्यवत्से, देवना०७वर्ग०३७ गाथा। वाइंगणी-स्त्री०(वृन्ताकी) वैगन' इति प्रसिद्ध शाके, आव०४अ० वहढोल-(देशी) वात्यायाम्, दे०ना०७ वर्ग०४२ गाथा। वाइत्त-न०(वादित्र) वाद्ये, कल्प०१ अधि०७ क्षण। औ०। वहण-न०(वहन) यानपोते, प्रश्न०१ आश्र0 द्वार। पोओ वहणं' पाइ० वाइत्तए-अव्य०(वाचयितुम्) सूत्रपाठयितुम्, अथवा-श्रावयितु-मित्यर्थे, ना०६८ गाथा / ग्रहणे, यस्य श्राद्धस्य प्रथमोपधानस्य वहनानन्तरं / बृ०४ उ० द्वादशाब्दानि जातानि सन्ति, द्वितीयस्य तु किञ्चिन्यूनानि,स प्रथम- | वाइद्ध-त्रि०(व्यादिग्ध) विशिष्टद्रव्योपदिग्धे, वक्रे, (इतिवृद्धा) भ० 16 मेवोपधानं पुनर्वहत्युतद्वे अपीति? प्रश्नः, अत्रोत्तरम्-यदि मनः स्थाने | श० 4 उ०ा विपर्यस्तरत्नमालावदनेकप्रकारे, आव०४ अ० आ००। तिष्ठति तदा प्रथम द्वितीयं च परावृत्त्य वहति, तदशक्तौ तु यस्य द्वादश वाइद्धक्खर-न०(व्याविद्धाक्षर) विपर्यस्तरत्नमालागतरत्नानीव विद्धानि वर्षाणि तत्परावृत्त्य वहतीति।।१।। सेन०१ उल्ला०। विपर्यस्तान्यक्षराणि यत्र तत्तथा। असंग्रथिते, अनु०। विशे०। वहपरीसह-पुं०(वधपरीषह) त्रयोदशे परीषहे, आव०४ अ०। (अस्य | वाइम-न०(वातव्य) कुविन्दैर्वस्तुविनिर्मितेऽश्वादिके, दश०२अ० स्वरूपं परीसह' शब्दे पञ्चमभागे गतम्।) वाइय-त्रि०(वाचिक) उक्तिर्वाक् तया निर्वृतो वाचिकः / विशेला वाक्वहमाण-त्रि०(वहमान) नद्यादिश्रोतोवर्तिव्याप्रियमाणे, औ०। प्रयोजनमस्य वाचिकः। ध०२ अधि०। वाकृते, आव०४अा आ०म०। वहिय-त्रि०(व्यथित) पीडिते, आ०म०१ अन आ०चूला दुर्वचनादिके,सूत्र०२ श्रु० 2 अ०"जेणं मुंचइ स वाइओ वहिलग-पुं०(वहिलक) करभीवेसरबलीवर्दप्रभृतौ,बृ०१३०३ प्रक०। जोगो" येन संरम्भेण वाग्द्रव्याणि मुञ्चति स वाचिकः। विशे० / मद्ये, नि००। नपुं०. बृ०५ उ० नि००। वहुण्णी-(देशी) ज्येष्ठभार्यायाम, दे०ना०७ वर्ग 41 गाथा। *वाचित-त्रि० / आक्षेपपरिहारपूर्वकतया सम्यग्गुरुपादान्तिके वहोल-(देशी) लघुजलप्रवाहे, देवना०७ वर्ग 46 गाथा। निर्णीतार्थीकृते, व्य०३ उ०। पाठिते, शिक्षा ग्राहिते, आचा०१ श्रु०६ वा-अव्य०(वा) विकल्पे, ज्ञा०१ श्रु०२ अाव्या नि० चूठा बृका उत्त०। अ०३ उ० प्रश्र०ा कर्म०। स्था०। पञ्चा० / औ०। रा०। उत्तरपक्षापेक्षया विकल्पे, *वातिक-पुं०। वातोऽस्यास्तीति वातिकः। स्वनिमित्ततोऽन्यथा वा आचा०१ श्रु०१ अ०१उ०। रा०ापूर्वविकल्पापेक्षया समुच्चये, चं०प्र० स्तब्धे मेहने सति स्त्रीसेवनायामकृतायां वेदं धारयितुमसमर्थ, ध०३ 1 पाहु०। व्य०। सम्म०) जीतका दशा०। विभाषायाम, आव०४ अ०1 अधि०। वातिको न प्रव्राजनीयः / बृ०४ उ०। व्या पक्षान्तरद्योतने, आचा०१ श्रु०८ अ०१उ०। सू०प्र०ा अथवाऽर्थे , अथवातिकं व्याचष्टेविशेला व्यवस्थायाम्, प्रति०। इवार्थे, विशे०। अप्यर्थे, कल्प०१ अधि० उदएण वा वियस्स, सविकारंजान तस्स संपत्ती। 6 क्षण / आ०म०। पातनासूचने, विशे०। अवधारणे, स्था०८ ठा०१ तबनिय असंथुडिए, दिलुतो होइ अलभते // उ०ा समुच्चये, विपा० 1 श्रु०२ अ० सू०प्र०। रा० ज०। उपमायाम्, यदा सनिमित्तेनानिमित्तेण वा मोहोदयेन सागारिकंसविकारं कथयितुं नं०। स्या०। वा विकल्पोपमानयोः, व्य०१ उ० उपमानान्तरापेक्षया भवति, तदान शक्नोति वेगंधारयितुंयावन्न प्रतिसेवनस्य संप्राप्तिर्भवति, समुच्चये, जं०१ वक्षा पादपूरणे, उत्त०२८ अ०नि००। आनन्तर्ये, एष वातिकउच्यते।अत्रचसयनिकेनासंस्तृताया अमार्याःप्रतिसेवनदृष्टा--