________________ वसित्त 1052 - अभिघानराजेन्द्रः - भाग 6 वसुआ वसित्त-न०(वशित्व) सिद्धिभेदे, यतः सर्वाण्येव भूतानि वचनं नाति तथाहिक्रामन्तिाद्वा०२६द्वान "अत्थिह नगरी तगरा, नगरी य महिव्य सुकणया सुपहा। वसित्ता-अव्य०(उषित्वा) वासं कृत्वेत्यर्थे , 'गिहवासमझे वसित्ता'। सययं पुव्वाभासी, आसी सिट्ठी वसूतत्थ।।१।। आचा०१ श्रु०४ अ०४० पयडियगुरुजणविणया, सेणी सिद्धो य तस्स दो तणया। वसिम-पुं०(वसिम) जनावासभूते जनपदे, बृ०१ उ०३ प्रक०। पयइपसंता भद्दा, पियंवया धम्मतिसिया य / / 2 / / वसिया-स्त्री०(वशिता) आत्मायत्ततायाम, दा०१८ द्वा०। सेणो सुविधम्म, पव्वइओ सीलचंदगुरुमूले। वसीकय-त्रि०(वशीकृत) पराजिते, आचा०१श्रु०२अ०४उ०। चरणकरणेसु नवरं, पभायसीलो दढं जाओ / / 3 / / वसीकरण-न०(वशीकरण) वश्यताकारके प्रयोगे, विपा०१ श्रु०२ अ01 वुड्डपिउपालणत्थं, अगहियदिक्खो गिहम्मि निवसंतो। कल्पना नि० चूल। ज्ञा०। “सरुषि नतिः स्तुतिवचनं, तदभिमते प्रेम सिद्धो पुण सुद्धमई, अणवरयं चिंतए एवं / / 4 / / तद्भिषि द्वेषः / दानमुपकारकीर्तन-ममन्त्रमूलं वशीकरणम् / / 1 / / " कइया अदभआरं-भकारणं चइयगेहवासमियं। स्था०३ठा०३ उ०। गिहिस्सं परमसुहि-कहेउसव्वन्नुणो दिक्खं // 5 // वसीकरणसुत्त-न०(वशीकरणसूत्र) अवशा वशाः क्रियन्ते येन तत्। कइया सव्वं संग, अंगम्मि विनिप्पिहो अह चइउं। दोरके, नि०चूण मिगचारियं चरिस्सं, सुहगुरुपयसेवणासत्तो।।६।। जे भिक्खू सणकप्पासाउवाउण्णकप्पासा उवा वोडकप्पा कइया पहाण उवाहा–ण संगयं सयलदोसपरिमुक्कं / साउवा आलसिकप्पासाउवा वसीकरणसुत्ताईसाइज्जइ॥७१|| आयारप्पमुहमहं, आगमसत्थं पढिस्सामि / / 7 / / सणो-वणस्सतिजाती तस्स वा गोकव्वणिज्जो कप्पासो भण्णति, समिईगुत्तिपहाणं, पालिस्सं दुद्धरं कया चरणं। 'उण्ण' ति एलाडाण गड्डुरा भण्णति तस्स रोमा कव्वणिज्जा कप्पासो कइया उवसमलच्छी, वच्छेरमिही मम जहिच्छं।।८।। भण्णति / अहवा-उण्णा एव कप्पासो पोंडा वमणी तस्स फलं; तस्स गुरुतरउज्जलतवचरण करणजलणम्मि खिवियअप्पाणं। पम्हा कव्वणिज्जा कप्पासो भण्णति। अवसावास कीरति जेणं वसीक नीसे समलविमुक्कं; कणगं व कया करिस्सामि।।६।। रणसुत्तयं सो पुण दोरो वा स कीरइ, उवकरणं वज्झति त्ति वुत्तं भवति। संलिहियदव्वभावो, कइया इह परभवेसु निरविक्खो। गाहा आराहणमाराहिय, पाणच्चायं करिस्सामि / / 10 / / वसिकरणसुत्तगस्स, अंछणयं वट्टणं व जो कुज्जा / इय सुमणोरहगुरुरह-आरूढमणो गमेइ सो कालं। बंधणसिव्वणहेतुं, सो पावति आणमादीणि||l अन्नदिणे सेणमुणी,सिद्धं दळं समणुपत्तो।।११।। सञ्चित्ताचित्तदव्वा जेण वसीकीरंति तं वसीकरणसुत्तयं जो करेति, जिणसुयभावियमइणा, उप्पलदलकोमलाइवाणीए। अंछणयं णाम-पण्हपसिरणं वट्टणं णाम-दो तंतए जुत्तो वलेति, जहा--- दाउं चोयणमज्जु-नमेगहिं दो वि उवविठ्ठा // 12|| सिव्वणदोरो सक्कारदोरवलणं वा वट्टणं पण्हाए वा भङ्गो वट्टणं उवकर अह कम्मविहाणाओ, विवाइया दो वि असणिवाएण। णातिबंधणहेउं, वट्टस्स वा सिव्वणहेउं / सो आणाती दोसे पावति। नि०चू०३ उ०॥ अचंतदुक्खिओ तो, जाओ जणओ परियणो य॥१३॥ वसीकारसण्णा-स्त्री०(वशीकारसंज्ञा) ममैवैते वश्या नाहमेतेषां वश्य तत्थऽन्नया महप्पा, जुगंधरो केवली समोसरिओ। पुट्ठो गईविसेसं, वसुणा सो निययपुत्ताणं // 14|| इत्येवं विमर्शायां बुद्धौ, "दृष्टानुअविकविषयवैतृषायस्य वशीकारसंज्ञा वैराग्यम्' द्वा० 11 द्वा० केवलिणा सिद्धंसे,सिद्धो सोहम्मकप्पमणुपत्तो। वसु-न०(वसु) द्रव्ये, संयमेच।आचा०१ श्रु०८ अ०८ उ०। सूत्र०ा "दुव्व सेणो पुणो महिड्डी, वंतरदेवो समुप्पन्नो // 15 / / सुमुणी अणाणाए तुच्छए" आचा०१ श्रु०२ अ०६ उ०। सूत्र०ा द्रव्या०। कारणमिह सामन्ने, सुद्धे सिद्धस्स आसि करणिच्छा। वसुनि, द्रव्याभावभेदाद् द्विधा-द्रव्यवसूनिमरकतेन्द्रनीलवज्रादीनि, इयरेण उ सामन्नं, गहियं पि न पालियं सम्मं॥१६॥ भाववसूनि सम्यक्त्वादीनि आचा० १श्रु०१अ०१ उ०।सूत्रका "वसुवा इय सोउ गेहवासे, विरत्तचित्तो बहूजणो जाओ। अणुवसु वा जाणित्तु धम्म" वसुद्रव्यं तद्भूतः कषायकालिकादिमला- भवियपडिबोहहेउं, गुरू वि अन्नत्थ विहरित्था।।१७।। पगमाद्, वीतराग इत्यर्थः, साधौ, 'वीतरागोवसु यो जिनो वा संयतो- सिद्धस्य वृत्तमेवं,निशम्य भव्याः शुभेन भावेन। ऽथवा' / आचा०१ श्रु०६ अ०२ उ०) जीवप्रादेशिकाचार्यस्य निह्नवस्य प्रतिमुक्तप्रतिबन्धा, गेहे मन्दादरा भवत॥१८॥ तिष्यगुप्तस्य गुरौ, चतुर्दशपूर्विणि साधौ, स्था०७ ठा०३ उ०। आ०म० ध०र०२ अधि०कृत्तिकादिकस्य द्वाविंशतितमस्य ग्रहस्याधिपतौ उत्त०। विशे० आ० क०आ० चूका देवे, प्रश्न०३ आश्र द्वार। धनिष्ठान- देवे, स्था०। क्षत्रस्य वसवो देवताः। सू०प्र०१० पाहु०। अनु०।ज्योमल्लीपूर्वभव- दो वसू / स्था०२ ठा०३ उ० जीवस्य महाबलस्य बालवयस्ये, ज्ञा०१ श्रु०८ अ तगरानगरीवास्तव्ये स्वनामख्यातायामीशानाग्रमहिष्याम्, स्था०४ ठा०२ उ०। ती०। स्वनामख्याते श्रेष्ठिनि, ध००। वसुश्रेष्ठिसुतसिद्धवत्। | वसुआ - धा० (उद्वा) ऊर्ध्ववाने, ''उदातेरोरुम्मा-वसुआ"