________________ वसहि १०१०-अभिधानराजेन्द्रः - भाग 6 वसहि अनवस्थाप्यम् / अपद्राविते निर्विषये वा कृते पाराञ्चिकम्, सर्वत्र संयतस्यैतत् प्रायश्चित्तम्। अथ 'निण्हव' पदं व्याख्यातिअहवा वि असिट्ठम्मी, एसेव उ तेण संकमे लहुगा। नीसंकियम्मि गुरुगा, एगमणेगे य गहणादी॥१२२८|| अथवा मम कथिते सत्येष तृणफलकदाता ग्रहणाकर्षणादि प्राप्यते इति मत्वा यदि न कथयति ततोऽशिष्ट-अकथिते एष एव स्तेनः संभाव्यते इत्येवं शङ्किते चतुर्लघुकाः, निःशङ्कित्ते चत्वारो गुरवः / ततश्च तस्यैव एकस्यानेकेषां वा साधूनां ग्रहणादयो दोषा भवन्ति। तद्यथानयणे दिढे गहिए, कडणववहारमेव ववहरिए। उड्डहणे य वियंगण, उद्दवणे चेव निविसए॥१२२९|| लहुओ लहुया गुरुगा,छल्लहु छग्गुरुगछेयमूलं च / अणवठ्ठप्पो दोसु य, दोसु य पारंचिओ होइ॥१२३०।। तृणानि प्रतिश्रयान्तरमनापृच्छया नयति लघुको मासः। राजपुरुषैदृष्टषु चत्वारो लघवः / ततः पृष्ट साधुना च निहनुते साधोहणं कुर्वति चत्वारो गुरवः / राजपुरुषैस्त्वं चौर इत्युक्त्वा राजकुलाभिमुखमाकृष्ट षण्मासा लघवः / अथ ते राजकुलाभिमुखमाकर्षन्ति, साधुश्च तान् प्रतीपमाकर्षति, एवं कर्षणाकर्षणे षण्मासा गुरवः। व्यवहारे प्रारब्धे छेदः व्यवहृते यदि संयतः पश्चात्कृतस्ततो मूलम्। उड्डहनव्यङ्गनयोर्द्वयोरनवस्थाप्यः / अपद्रावणनिर्विषयाज्ञापनयोर्द्वयोः पाराञ्चिकम् इति। आह-कथं पुनस्तृणानिस्तेनाहृतानि संभवन्तीत्युच्यतेदंतपुरे आहरणं, तेनाहडुवच्चगादिसु तणेसु। छावणमीराकरणे, अत्थिरफलगं व चंपादि।।१२३१॥ आवश्यके योगसंग्रहेषु'दन्तपुरदन्तवक्के इत्यस्यां गाथायां यदाहरणंनिदर्शनमुक्तम्, तत्र यथा दन्ताः केनापि नगृहीतव्या इति राजाऽऽज्ञया प्रतिषिद्धत्वाद्धनमित्रसार्थवाहमित्रेण दृढमित्रेण दर्भपूलकैराच्छाद्य प्रच्छन्नमानीताः स्तेनाहृताः संवृताः, एवं राज्ञा प्रतिषिद्धानि संभवन्ति तृणान्यपि स्तेनाहृतानीति / तैश्च वस्त्रकादिभिस्तृणैग्लानादीनां छादनं प्रतिश्रयस्य वा मीराकरणं विधीयते / मीराकरणं नामकटरादेराच्छादनम्। उपलक्षणमेतत्,तेन प्रस्तरणार्थमपि तृणानि गृह्यन्ते। फलकं तु प्रस्तरणार्थ मीराकरणार्थ वा तचास्थिरफलकं चम्पकपत्रादि मन्तव्यम्। अस्थिरफलकं नाम-उपविशतां यदधो याति तथैवंविधं चम्पकपत्रादि। अस्तेनाहृततृणानां नयने दोषानाहअत्तेणाहड नयणे, लहुओ लहुया य होति सिम्मि। अप्पत्तियम्मि गुरुगा, वोच्छेदपसज्जमा सेसे // 123 // अस्तेनाहतानां तृणानामनापृच्छ्य बहिर्नयने लघुको मासः। अपरेण केनापि तस्य शिष्ट-कथितं त्वदीयानि तृणानि संयतै_हिरिकायां नीतानि, तदा चतुर्लघु। कथिते यद्यसावनुग्रहं मन्यते ततोऽपि चतुर्लघु। अथाप्रीतिकं करोति तदा चतुर्गुरु / व्यवच्छेदं वा तद्रव्यस्य तस्य साधोभूयः प्रदाने कुर्यात्, पसज्जणा सेसे' त्ति शेषाणामन्येषामप्यशनपानकादिद्रव्याणामपरेषां वा साधूनां प्रसज्जनांदानव्यवच्छेदं कुर्यात्। एसेव गमो नियमा, फलएसु वि होइ आणुपुटवीए। नवरं पुण नाणत्तं, चउरो मासा जहन्नपदे / / 1233 / / एष एव गमः-प्रकारः फलकेष्वपि भवत्यानुपूर्व्या, यस्तृणेषु 'नयणे दिखे सिट्टे' इत्यादिना भणितः,नवरं पुनरत्र नानात्वं चत्वारोमासाः। जघन्यपदं नाम-यत्र तृणेषु लघुमासिकमापद्यते तत्रानापृच्छया बहिर्नयनमिति द्रष्टव्यम्, तत्र फलकेषु चतुर्लधु। अथ मासद्वयादूर्ध्वमवस्थाने दोषान् द्वितीयपदं चाह-- दोहि उवरिं वसती, पायच्छित्तं च होति दोसाय। बितियपदं च गिलाणे, वसही भिक्खं च जयणाए / / 1234|| सबाहिरिके क्षेत्रेद्वयोसियोरुपरियदिवसतिततः प्रायश्चित्तं प्रागुक्तमेव मासलघुकाख्यम्, दोषाश्चत एवावसातव्याः, ये अबाहिरिके क्षेत्रे संवासे इत्यादिना उक्ताः। द्वितीयपदं च ग्लानविषयं तदेव वक्तव्यम्, तत्र च तिष्ठतां वसतिभिक्षं च यतनया ग्रहीतव्यम्। बृ०१३०१ प्रक०। (ग्रामादिषु निर्ग्रन्थानां द्वौ मासौ वस्तुं न कल्पते इति ससूत्रो भाष्यविस्तरः, 'णिग्गन्थी' शब्दे चतुर्थभागे २०४६पृष्ठे गतः! (२३)एकवगडायामेकपरिक्षेपायां वसतौ निषेधमाहसे गामंसि वा०जाव रागहाणिसि वा एगवगडाए एगदुवाराए एगनिक्खमणपदेसाए नो कप्पइ निग्गन्थाण य निग्गन्थीण य एगयओ वत्थए।।१०।। ___ अथास्य सूत्रस्य कः संबन्ध इत्याहगामनगराइएसुं,तेसु उखेत्तेसु कत्थ वसियव्वं / जत्थन वसंति समणी, अब्भासे निग्गमपहे वा // 1 // ग्रामनगरादिषु तेषु-पूर्वसूत्रोक्तेषु क्षेत्रेषु कुत्र वस्तव्यमिति चिन्तायामनेन सूत्रेण प्रतिपाद्यते। यत्राभ्यासे स्वनिश्रयाऽऽसन्ने निर्गमपथे वा निर्गमद्वारे श्रमण्यो न वसन्ति तत्र वस्तव्यमिति। अथ प्रकारान्तरेण सम्बन्धमाहअहवा निग्गंधीओ,दलु ठिया तेसु गाममाईसु। मा पिलिजिहि कोई, तेणिमसुत्तं समुदियं तु // 2 // अथवा-निर्गन्थीस्तेषु ग्रामादिषु स्थिता दृष्ट्वा मा कश्चिदाचार्यादिस्तत्रागत्य प्रेरयेन्निष्काशयेदित्यनेन कारणेनइदंसूत्रंसमुदितंसमायातमनेनसम्बन्धेनायातस्यास्य (१०)व्याख्या अथवा-ग्रामेवायावद्राजधान्यांवा, यावत्करणात