________________ वसहि 988 - अभिघानराजेन्द्रः - भाग 6 वसहि काणच्छिमाइएहिं,खोभिय-ओद्धाइयस्स भद्दाओ। कटकमई कुर्यात् / यद्वा यस्तस्याचार्यो गच्छः कुलगणसंघो वा तस्य नासह इतरो मोहं, सुवण्णकारेण दिटुंतो // 366 / / प्रस्तारोविनाशः क्रियते। यदा काणाक्षिप्रभृतिभिराकारैः क्षोभितपदा गृह्णास्येनामित्यभिप्रा- | तथायेणोद्धावितस्तस्य सा देवता यदि भद्रा ततो नश्यति। इतरः साधुस्तस्यां गहणे गुरुगा मासा, कङ्कणे छेदो य होइ ववहारे। दर्शनीभूतायां मोहं गच्छति, संमूढश्च तां द्रष्टुमिच्छति। हा कुत्र गताऽसि, पच्छाकडम्मि मूलं, कड्डण विरूवणे नवमं // 371 / / देहि सकृदात्मीयदर्शनमित्यादिप्रलापांश्च करोति। अत्रच सुवर्णकारेण उट्ठावण निव्दिसए, एगमणेगे पदोसपारंची। चम्पानगरीवास्तव्येनानङ्गसेनाख्येन दृष्टान्तः। स चावश्यकादिग्रन्थेषु अणवट्टप्पो दोसु य, दोसु य पारंचिओ होइ॥३७२।। प्रसिद्धः / (सच 'दसउर' शब्दे चतुर्थभागे 2477 पृष्ठे गतः।) स साधुः प्रतिसेवमानो यदि देवकुलस्वामिना गृहीतः ततो ग्रहणे चत्वारो प्रत्यनीकार्थतयेति व्याचष्टे गुरुकाः, अथ हस्ते वा वस्त्रे वा गृहीत्वा राजकुलाभिमुखमाकृष्टस्तत वीमंसा पडिणीया, विद्द(द)रिसणखित्तमादिणो दोसा। आकर्षण षड्लघवः, तेन साधुना प्रत्याकर्षितस्ततः षण्मासा गुरवः, असंपत्ति संपत्ती, लग्गस्सय कडणादीणि // 367 / / व्यवहारे प्रारब्धे छेदः, पश्चात्कृते पराजिते मूलम्, उड्डहने-रासभारोप्रत्यनीकात् विमर्शात् काणाक्षिप्रभृतिभिराकारैः क्षोभयित्वा यदाऽसौ हणादिके विरूपणे वा-नासिकादिकर्तनेन विरूपणाकरणे नवमम्उत्थापितस्तदा 'असंपत्ति' त्ति यावदसौ हस्तादिना नैव गृह्णाति, अनवस्थाप्यम्, एकस्मिन्ननेकेषु वा साधुषु प्रद्वेषतोऽपदावणे कृते निर्विषये तावद्विदर्शनं-विवक्षितं रूपं दर्शयति अथवा-विदर्शनं नाम अलग्नमेव वा आज्ञप्ते प्रतिसेवके आचार्ये वा पाराश्चिकम् / एवं च द्वयोरुड्डाहनलोको लग्नं पश्यति। यदा-सा तस्य साधोः क्षिप्तचित्तादिदोषान् कुर्यात, विरूपणयोरनवस्थाप्यः, द्वयोस्तु अपद्रावणनिर्विषयतायां द्वयोः अथवा-परिभोगसंपत्तिं कृत्वा तत्रैव तस्य सागारिकं लापयेत्, श्वा (ना) पाराञ्चिको भवतीति। दिवत् लग्नस्य च तस्य लेप्यकस्वामी अन्यो वा दृष्टा ग्रहणाकर्षणादीनि अथवा प्रद्विष्टः सन्नेवं कुर्यात्कुर्यात्। एयस्स नऽस्थि दोसो, अपरिक्खियदिक्खगस्स अह दोसो। एतदेव व्याचष्ट इति पंतो निट्विसए, उद्दवणविरूवणं व करे // 373 / / पंता उ असंपत्ती, इमेव मारिज खेत्तमादीय। एतस्य प्रतिसेवकसाधो स्तिदोषः किंतु एनमपरीक्षितंयो दीक्षितवान् संपत्ती य विलाए, तु कणादीणि कारेज्जा / / 368 / / तस्यैव दोष इति विचिन्त्य प्रान्त आचार्य निर्विषयं कुर्यात्, अपद्रावयेद् प्रान्तः पुनरसंपत्त्यामेव यावदद्याप्यसौ हस्तादिनान गृह्णातितावन्मा- | वा, कर्णनासानयनाद्युत्पाटनेन विरूपणं वा कुर्यात्। रयेद्वा, क्षिप्तचित्तम्, आदिशब्दाद्यक्षाविष्टं वा कुर्यात् / संपत्त्यामपि __ अथासंनिहिते एते दोषाःसांगारिकं लापयित्वा ग्रहणाऽऽकर्षणादीनि कारयेत्। तत्थेव य पडिबंधो, अदिगमणाइ वा अणितीए। अथ भोगार्थिनीपदं विवृणोति एए अन्ने य तहिं, दोसा पुण हों ति संनिहिए // 374 / / भोगस्थि विगए कोउ कम्मि खित्ताइदित्तचित्तं वा। तत्रैव-तस्यामेव देवतायां संयतस्य प्रतिबन्धो भवेत्, अथवा-सा दठूण व सेवंतं, देउलसामी करेज्ज इमं // 366 / / व्यन्तरी विगतकौतुका सती नागच्छति, ततस्तस्यामनायान्त्यां स भोगार्थिनी देवता काणेक्षिकादिभिराकार रूपैः प्रलोभ्य क्षुभितेन सह प्रतिगमनादीनि कुर्यात्। एते चैवमादयो दोषा लेप्यकस्वामिना अदृष्टऽपि भोगान् भुक्त्वा, विगते भोगविषये कौतुके, मा अपरया सह भोगान् संनिहिते प्रतिमारूपे भवन्ति। भुतामिति कृत्वा तं क्षिप्तचित्तं वा यक्षाविष्टं दृप्तचित्तं वा कुर्यात्। अथवा ताश्च संनिहिताः प्रतिमा ईदृश्यो भवेयुः। तां देवतां सेवमानं तं साधुं दृष्ट्वा देवकुलस्वामी यथा भावेनेदं कुर्यात्-- कट्ठ पुच्छे चित्ते, दंतकम्मे य सेलकम्मे य / तं चेव निट्ठवेई, बंधण निच्छुभण कडगमद्दो य। दिटिप्पत्ते रूवे,खित्तचित्तस्स मंसणया॥३७५।। आयरिए गच्छम्मिय, कुलगणसंधे य पत्थारो॥३७०।। काष्ठमयी पुच्छमयी चित्रमयी दन्तकर्ममयी शैलकर्ममयी प्रतिमा भवेत्। तमेव साधुंक्रुद्धः सन्देवकुलस्वामी निष्ठापयति-मारयतीत्यर्थः। यदि किं पुनस्तासामाश्रयस्थाने प्रतिसेवने वा। वा-प्रचुरोऽसौ ततः स्वयमेव तं साधुं बध्नीयात् / अप्रचुरेऽपि प्रभुणा तासां पुनः संनिहितदेवतानामिमे प्रकाराःबन्धापयेत्, अथवा- वसतेः-ग्रामान्नगराद्देशाद्राज्यादा निष्क्राशयेत्, सुहविनवणा सुहा, सुहविनवणा य होति दुहमोया। कटकः-स्कन्धावारः स यथा परविषये तीर्णः कस्याप्येकस्य राज्ञः दुहविन्नप्पा य सुहा, दुहविन्नप्पा य दुहमोया // 376|| प्रद्वेषेण निरपराधान्यपि ग्रामनगरादीनि सर्वाणि मृढाति एवमेकेन साधुना विज्ञपना नाम-प्रार्थना प्रतिसेवना वा, सा सुखेन यासां कार्य कृतं दृष्ट्वा यो यत्र दृश्यते सतत्रबालवृद्धादिरपि सर्वो मार्यते, एवंविधं | ताः, सुखविज्ञपनाः, सुखेन मोच्यन्त इति सुखमोचाः सुपरित्या