________________ पुट्टिल 971 - अभिधानराजेन्द्रः - भाग 5 पुडभेयण तोऽयमन्यः संभाव्यत इति / स्था० ८ठा०। प्रियमित्रप्रव्रज्यादायके आचार्य , आव० 10 // पुत्तो धणंजयस्सा, पुट्टिलपरिआइ कोडिसव्वट्ठे। नंदण छत्तग्गाए, पण (चउ) वीसाउं सयसहस्सा।।४४६11 पव्वज्ज पुट्टिले सयसहस्स सव्वत्थ मासभत्तेणं। पुप्फुत्तेर उववन्नो, तओ चुओ माहणकुलम्मि||८५०।। अक्षरार्थः स्पष्टः / भावार्थः कथातो ज्ञेयः - "ततोऽपरविदेहेषु, मुकापुर्या महीपतिः। धनजयस्य धारिण्याः, पत्न्याः कुक्षौ समीयिवान् / / 1|| चतुर्दशस्वप्नराजाऽऽख्यातचक्रधरर्द्धिकः। काल सा सुषुवे सून, सर्वसम्पूर्णलक्षणम् / / 2 / / प्रियमित्र इति नाम, पितृभ्यां तस्य निर्ममे। वर्तमानः शशीवाऽऽप, सकलत्वं द्विधाऽपि सः // 3 // निर्विणः कामभोगेभ्यः, पार्थिवोऽथ धनञ्जयः। प्रिय मेत्रं सुत राज्ये, स्थापयित्वाऽग्रही व्रतम् / / 4 / / मित्रवत्प्रियमित्रस्य, प्रतापैकमहोदधेः। चक्रप्रभृतिर नानि, क्रमादासंश्चतुर्दश।।५।। षट्खण्डविजये सोऽपि,प्राग्वदन्यान्यचक्रिवत्। कृतचक्राभिषक: सन्नीत्या राज्यमपालयत्॥६॥ अन्यदा पोसिलाऽऽचार्योपान्ते धर्म निशम्य सः। सुतं राज्ये निवेश्याऽथ, प्राब्राजीत्सर्वशत्रुजित्॥७।। वर्षकोटी तपस्तेपे, शुक्रे सर्वार्थयानके। पूर्वलक्षचतुरशीत्यायुम॒त्वा सुरोऽभवत्॥८|| च्युत्वेह भरत छत्रायां पुर्या जितशत्रुतः। भद्रादेव्यां स उत्पेदे,नन्दनो नन्दनाऽऽहयः।।६।। तंन्यस्यौद्यौवनं राज्ये, जितशत्रुर्नराधिपः। प्रावाजीन्नन्दनो राज्य, शशासेन्द्र इव क्षिती।।१०।। चतुर्विशत्यब्दलक्षी, जन्मतोऽतीत्य नन्दनः। पोट्टिलाऽऽचार्यपाद्येऽथ, संयम स प्रपन्नवान।।११।। मासोपवास्यब्दलक्ष, श्रामण्यं स प्रकर्षयन्। विशत्या स्थानकैः प्राग्व तीर्थकृत्कर्म निर्ममे // 12 // " आक०१० पुट्ठ त्रि०(पुष्ट) "ष्टस्यानुष्ट्रेष्टासंदटे" ||8 / 2 / 34 / / इति ष्टस्य ट्ठः। प्रा०२पाद। उपचितमांसलतया पुष्टिभाजि, उत्त०७अाज्ञा०ा प्रदेशप्रक्षेपतः पोषिते, भ०१३श०६उ०। *स्पृष्ट त्रि०"उदृत्वादौ" ||8111131 / / इति ऋत उत्वम् / प्रा० १पाद / व्याप्ते, आ०म०१अ० प्रोञ्छिते, सृघृष्ट, बृ० 1302 प्रक०। आ०चू० भ०। सूत्र०ा छुप्ते, सूत्र०१श्रु० ३अ० 130 / स्था०। उत्त०। अभिद्रुते, उत्त०२अ० आश्लिष्टे, उत्त०२अ० स्पृश्यत इति स्पृष्टम् / तनौ रेणुवदालिङ्गितमात्रे, विशे०। (''पुढे सुणेइ सद, रूवे पुण पासए अपुट्टतु।" 'इंदिय' शब्दे द्वितीयभागे 556 पृष्ठे व्याख्यातम्) कञ्चुकवच्छुप्ते,उत्त०३अ०। सूत्र०ा जीवप्रदेशैरात्मीकृते कर्मणि, विशे० भ० सकृत धनकुट्टितसूचीकलापवत् स्पर्शनां प्राप्ते कर्मणि, प्रज्ञा० 20 पद ५द्वार। पुट्ठपुव्व त्रि०(स्पृष्टपूर्व) आरब्धपूर्वे, आचा०१श्रु०६अ०३उ०। पुट्ठलामिय पुं०(पृष्टलाभिक)पृष्टस्यैव हे साधो ! कि ते दीयते इत्यादिप्रश्नितस्य यो लाभः स यस्यास्ति स तथा / औला तथा-विधभिक्षाभिगृहग्रहिले साधा, सूत्र० २श्रु०२०। पुट्ठवागरण न०(पृष्टव्याकरण) प्रश्नितानां सूत्रितानां सकृद् द्विर्वाऽभि धानरूपायां भाषायाम, पञ्चा० १५विव०। पुठ्ठसेणियापरिकम्म न०(पृष्टश्रेणिकापरिकर्मन्) दृष्टिवादस्यपरिकर्मभदे, स०१२ अङ्ग। पुट्ठापुट्ठ न०(स्पृष्टाऽस्पृष्ट) दृष्टिवादसूत्रभेदे, स०१२ अङ्ग। पुट्ठि स्त्री०(पुष्टि) उपचीयमानपुण्यतायाम्, षो०३विव०। चित्तस्य शुद्धस्य पुण्योपचये, ध०१अधि० / परितोषे, षो०४विव० जी०। पुण्योपचयकारणत्वात् त्रयोविंशगौणानुज्ञाया भेदे, प्रश्न०१संव० द्वार। *पृष्टि स्त्री०"स्वराणां स्वराः प्रायोऽपभ्रंशे" ||8|4:326 / / इति अत उः। प्रा० ४पाद / पृच्छायाम्, स्था० २ठा० 130 पुट्ठिम पुं०(पुष्टिमन्) वाणिजकग्राने भद्रायाः सार्थबाह्याः स्वनामख्याते पुत्रे, स च वीरान्तिके प्रव्रज्य संलेखनया मृत्वा सर्वार्थसिद्धे उपपद्य ततश्च्युत्वा महाविदेहे वर्षे सेत्स्यतीशि अनुत्तरोपपातिकदशानां तृतीये तथा षष्टेऽध्ययने सूचितम्। अनु०॥ पुटिया स्त्री०(पृष्टिजा) पृष्टिः पृच्छा, ततो जाता पृष्टिजा / प्रश्नजनिते व्यापारे, स्था०२टा। *स्पृष्टिजा स्वी०। स्पृष्टिः स्पर्शन, ततो जाता स्पृष्टिजा। स्पर्श नजे क्रियाभेदे, स्था० २ठा०। पृष्ट प्रश्नः वस्तु वा तदस्तिकारणत्वेन यस्यां सा पृष्टिजा। प्रश्नजनिते क्रियाविशेषे, स्था० २ठा०। *स्पृष्टिका स्त्री०। स्पृष्टिः स्पर्शनं तदस्तिकारणत्वन यस्यां सा स्पृष्टिका। स्पर्शजे क्रियाविशेषे, स्था०२ठा०ा जीवाऽऽदीन रागाऽऽदिना पृच्छतः रम्पृशतो वा क्रियायाम, स्था०५ ठा०२उ०।"पुट्ठिया किरिया दुविहा पण्णत्ताजीवपुट्ठिया चेव, अजीवपुट्टिया चेव।" आव०४ अ०। "जीवपुडिया जीवाधिगारं पुच्छति / रागदोसेणं अजीवाधिगारं वा / अहवा पुहिय ति फरिसणकिरिया, सा वि जीवषु ढिया चेव अजीवपुडिया चेव।" आ०चू० 4 अ०। अहवा पुडिया फरिसणकिरिया, तत्थ जीवफरिराणकिरिया इत्थी पुरिसणपुंसर्ग वा फरिसति। संघडियं ति भणिय होइ। अजीवसु सुहणिमित्तं भियलोभादिवत्थुजाय मोत्तिगादि वा रत्नजाय फरिसति / आव०१०। पुड पु०(पुट) सम्बद्ध दलद्वये, स०३०सम०नि० चू०। कोष्ठपुटे, रा०| पुडइअ (देशी) पिण्डीकृतार्थे , देना०६वर्ग 54 गाथा। पुडग न०(पुटक) खल्लके, बृ०१३०३प्रक०। पुडपाग पुं०(पुटपाक) कुष्टिकानां कणिकाऽऽवेष्टितानामग्निना पचने, पाक विशेषनिष्पन्ने औषधविशेषे च। ज्ञा०१ श्रु०१३अ०। पुड भेयण न०(पुट भेदन) 'नाणा दिसाऽऽगयाण, भिजति पुडा उजत्थभंडणापुढभेयणंतग नानाप्रकाराभ्यो दिग्भ्य आगताना भाण्डानां कुड्कुमाऽऽदीनां // 1 // "