________________ पुच्छणा 670- अभिधानराजेन्द्रः - भाग 5 पुट्टिल आक्षेपे, यदि स च नाम न सर्वाजीवो नमस्कारस्तर्हि स किंस्वरूपो चेद् ब्रूयात्- 'येन परोक्ष' इति येन प्रत्यक्षेण नोपलभ्यत इत्यर्थः, स च जीवो नमस्कारः किं स्वरूपो वाऽनमस्कार इति पुच्छा? आ०म०१अ० वक्तव्यः-भद्र! तव 'कुविज्ञान' जीवास्तित्वनिषेधकध्वनिनिमित्तत्वेन विशे०। स्था०। तन्निषेधकं भवति परोक्षम्, अन्यप्रमातृणामिति गभ्यत, 'तरमा भवदुपुच्छणी स्त्री०(पुच्छनी) अविज्ञातस्य संदिग्धस्य चार्थस्य ज्ञानार्थ तदभि- पन्यस्तयुक्त्या नास्तीति कृत्वा निषेधते को नु? विवक्षाऽभावे विशिष्टयुक्तप्रेरणरूपाया भाषायाम्, भ०१० श० ३उ०। मार्गाऽऽदेः कथक्षित शब्दानुत्पत्तेः / इति गाथाऽर्थः / / दश०१०। (पृच्छा ऋषभकाले जाता सूत्रार्थयोर्वा प्रश्ने, स्था० ४ठा० १उ०प्रज्ञा०। संथा०। अवघाटिनीना- इति 'उसह' शब्दे तृतीयभागे 11 पृष्ठे गतम्) मुपरि निविडतराऽऽच्छादनहेतुश्लक्ष्णतरतृणविशेषस्थानीये, जी०। (मार्गे कथं पृच्छा कर्त्तव्येति विहार' शब्दे) "कत्थइ पुच्छइ सीसो, मूलटीकाकारः 'ओहाडनीहार' ग्रहणं महत्-क्षुल्लकं तु पुच्छनी इति / कहिं च पुच्छावयंति आयरिया? 1 सीसाणं तु हियट्टा, विउलतरागं तु जी०३प्रति०४अधिन पुच्छाए।।१।।'त्ति। अपृच्छतोऽपि शिष्यस्य हिताय तत्त्वमाख्येयमिति / पुच्छवाल पुं०(पुच्छबाल) लाडूलकेशे, तक। स्था०३ ठा०२०। पुच्छा स्त्री०(पृच्छा) प्रश्ने, दश० 110 / सामाचारीव्याख्यायाम, आ० म० पुच्छिय त्रि०( पृष्ट) शीप्सिते, दशा० १०अ०। 1 अ०। ('उसह' शब्दे ११पृष्ट विवेचितमेतत्) आहरणदोषभेदे, दशा पुच्छियट्ठ पुं०(पृष्टार्थ) पृष्टोऽर्थो येन सः साशयिकार्थप्रश्रकरणात् / दश० पुच्छाए कोणिओ खलु, निस्सावयणम्मि गोयमस्सामी। १अ० भ०ा परस्परतः कृतप्रश्रविषयीकृतार्थे , भ०११श०११३०ा औ०। नाहियवाइं पुच्छे, जीवत्थित्तं अणिच्छंतं // 78|| 'गहियट्ठा पुच्छियट्ठा विणिच्छियहा।" दर्श० ३तत्त्व। पृच्छायां प्रश्न इत्यर्थः, 'कोणिकः श्रेणिकपुत्रः खलूदाहरणम् - "जहा | पुच्छेयव्य त्रि०(प्रष्टव्य) ज्ञीप्सितव्ये, कल्प० ३अधि०६क्षण। भ०। तेण सामी पुच्छिओचक्कवट्टिणो अपरिचत्तकामभोगा कालमासे कालं पुज त्रि०(पूज्य) सर्वजनश्लष्ये, उत्त० १अ पूजयितुमर्हे, उत्त० १अ०। किच्चा कहिं उववजंति? सामिणा भणियं-अहे सत्तमीए चक्रवट्टिणो पशा० / पूज्यं च वस्तु द्विविधम्- जीवरूपं जिनादि, अजीवरूपं च उववजंति / ताहे भणइ-अहं कत्थ उववजिस्सामि? सामिणा भणियं प्रतिमाऽऽदि / विशे०। तुम छट्ठीपुढवीए। सो भणइ-अहं सत्तमीए किन उववजिस्सामि? सामिणा (णमोकार' शब्दे चतुर्थभागे 1848 पृष्ठे व्याख्यातम्) भणियं-सत्तमीए चक्रवट्टिणो उववजंति। ताहे सो भणइ-अहं किं न होमि पुज्जसत्थ पुं०(पूज्यशारत्र) पूज्यं सकलजनश्लाघाऽऽदिना पूजाऽर्ह चकवट्टी?, मम वि चउरासी दंतिसयसहस्साणि / सामिणा भणियंतव शास्त्रमस्येति पूज्यशास्त्रः / शास्त्रस्य विशेषेण पूजके विनीत। उत्त० रयणाणि निहीओ यणत्थिा ताहे सो कित्तिमाई रयणाई करिता ओवति. 10 // उमारद्धो, तिमिसगुहाए पविसि पवत्तो, भणिओ य किरिमालएण- | *पूज्यशास्तृक पुं० पूज्यः शास्ता गुरुरस्येतिपूज्यशास्तृकः पूज्यस्याबोलीणा चक्कवट्टिणो बारस वि, विणस्सिहिसि तुम, वारिजतो वि ण | ___ऽपि शास्तुर्विशेषेण पूजके। उत्त०१अ० ठाइ, पच्छा कयमालएण आहओ, मओय छट्टि पुढवि गओ, एय लोइय। *पूज्यशस्त त्रि० पूज्यश्वासौ शस्तश्व पूज्यशस्तः। सर्वत्र प्रशंसाऽऽस्पएवं लोगुत्तरे वि बहुस्सुआ आयरिया अट्ठाणि हेऊय पुच्छियव्या, पुच्छित्ता दत्वेन पूज्ये, शस्ते च। उत्त० 10 // य सक्कणिज्जाणि समायरियव्वाणि, असक्कणिज्जाणि परिहरियव्वाणि / पुञ न०(पुण्य) "न्यण्यज्ञाः " ||8/4/263 / / इति मागध्यां भणिय च-'पुच्छह पुच्छावेह य, पडियए साहवे चरणजुत्ते। मा मयलेववि- ण्यस्थाने जकाराऽऽक्रान्तत्रकारः / शुभकर्मणि, प्रा०४ पाद / लित्ता, पारत्तहियं ण जाणिहिह।।१।।" उदाहरणदेशता पुनरस्याभिहि- पुकम्म न०(पुण्यकर्मन्) "न्यण्योज" ||84305 / / इति तैकदेश एव प्रष्टुर्गहात् तेनैव चोपसंहारादिति। एवं तावचरणकरणानु- पैशाच्यां न्यण्योः स्थाने नो भवति। 'पुञ्चकम्मो।' शुभकर्मणि, प्रा०४ योगमधिकृत्य व्याख्यातं पृच्छाद्वारम्। अधुनैतत्प्रतिबद्धां द्रव्यानुयोग- पाद। वक्तव्यतामपास्य गाथोपन्यासानुलोमतो निश्रावचनमभिधातुकाम पुआह न०(पुण्याह)"न्यण्योञ्जः" // 84305 / / इति पैशाच्या आह-निश्रावचनद्वारम् / दशा (तच्च ‘णिस्सावयण' शब्दे चतुर्थभागे ण्यस्थाने नः। प्रा० ४पाद। "न्यण्यज्ञञ्जांञः" ||841263|| 2146 पृष्ठे गतम्) अधुना द्रव्यानुयोगमधिकृत्य व्यास्यायते-तत्रेद इति मागध्या ण्यस्थाने द्विरुक्तो ञकारः / पुण्यतिथौ, प्रा० ४पाद। गाथादलम् - ('णाहियवाई' इत्यादि) नास्तिकवादिनं चावकिं पृच्छेज्जी पुट्टय वि०(पोट्टज) जठरोद्भवे, तं०। वास्तित्वमनिच्छन्तं सन्तमिति गाथाऽर्थः / किं पृच्छेत्? पुट्टिल पु०(पोट्टिल) स्वनामख्यातेअनगारे, स्था०६ठा०। पोटिलोऽनगारोकेणं ति नत्थि आया, जेण परोक्खे त्ति तव कुविन्नाणं। ऽनुत्तरोपपातिकाङ्गेऽधीती हस्तिनागपुरवासी भद्राभिधानसार्थवाहीतनयों होइ परोक्खं तम्हा, नत्थि त्ति निसेहए को णु? ||76 / / द्वात्रिंशद्भार्यात्यागी महावीरशिष्यो मासिक्या संलेखतया सर्वार्थसिद्धोपपन्नो 'केनेति' केन हेतुना? 'नास्त्यात्मा' न विद्यते जीव इति पृच्छेत् ? स | महाविदेहात्सितिगामी। अयं त्विह भरतक्षेत्रात्सिद्धिगामीति गदितस्त