________________ पुंडरीय 657 - अभिधानराजेन्द्रः - भाग 5 पुंडरीय मेदाऽऽत्मनैव समभिजानीयादित्यादि, एवं पर्यालोचयत कल्पितवानिति वा. एतदध्यवसायी चासो स्यादिति दर्शयितुमाह-इहास्मिनभवे मम वर्तमानस्याऽनिष्टाऽऽदिविशेषणविशिष्टो दःखातङ्गः समुत्पद्येत ततोऽसौ तद्वदुःखदुःखितो ज्ञातीनेवमभ्यर्थोत्, तद्यथा-इभ भनान्यतर दुः 'याऽऽतमुत्पन्न परिगृहीत, यूयमहमनेनोत्पन्नेन दुःरवा - इन पीडशिष्यामीत्यतोऽमुष्मान्मा परिमोचयत यूयमिति, न चैतक्षेन दुःखितेन लब्धपूर्व भवति, न हि ते ज्ञातयस्तं दुःखान्मोचयितुमलभिति भाषः : नाप्यसौ तेषां दुःखमोचनायालभिति दर्शयितुमाह-(तेसिं वा वीत्यादि) सर्व प्राग्बोजनीयं, याचदेवभेव नोपलब्धपूर्व भवतीति / किमित्येवं नोपलब्धपूर्व भवतीत्याह-(अण्णस्स दुक्खमित्यादि) सर्वस्येव संसारोदरविवरवर्तिनोऽसुमतः स्वकृतकर्मोदयाद्यद दुःखमुत्पहाते, तदन्यस्य सबन्धि दुःखमन्यो मातापित्राऽऽदिकः कोऽपि न प्रत्यापिबति गतस्मात्पुत्राऽऽदेर्दुःखेनासह्येनात्यन्तपीडिताः स्तजनाः नापि तद् दुःखमात्मनि कर्तुमलम्। किमित्येवमाशयाऽह-(अण्णेण कडमित्यादि) अन्येन जन्तुना कषायवशगेन इन्द्रियाऽनुकूलतयाइभोगाभिलाषिणा ज्ञानाऽऽदृतेन मोहोदयवर्तिना यत्कृतं कर्म तदुदयमन्यः प्राणी नो प्रतिसवेदयतिनानुभवति, तदनुभवने ह्यकृताऽऽगमकृतनाशी रयाताम्।नचेनौ युक्तिसंगतौ, अतो यद्येन कृतं तत्सर्व स एवानुभवति / तथा चोक्तम्- 'परकृतकर्मणि यस्मान्नाऽऽक्रामति संक्रमो विभागोवा। तस्मात्सत्त्वाना कर्म, यस्य यतेन तद्वेद्यम् / / 1 / / ' यस्मात्रचकृतकर्म फलेश्वरा जन्तवस्तस्मादेतद्भवतीत्याह-(पत्तेयमित्यादि) एकमेक प्रति प्रत्येकं सर्वोऽप्यसुमान् जायते, तथा क्षीणे चाऽऽयुषि प्रत्येकमेव भियते उक्तं च-'एकस्य जन्ममरणे, गतयश्च शुभाशुभा भवाऽऽवत। तस्मादाकालिकहितम के नैवाऽऽत्मनः कार्यम् // 1 // " इति / तथा प्रत्येक क्षत्रावास्तुहिरण्यसुवर्णाऽऽदिकं परिग्रह शब्दादीश्व विषयान्मातापितृकलत्राऽऽदिकं च त्यजति, तथा प्रत्येकमुपपद्यते युज्यते, परिगहस्वीकरणतया, तथा प्रत्येकं झञ्झाकलहस्तद-ग्रहणात्कषायाः परिगृहान्ते, मातः प्रत्येकमेवासुमतां मन्दतीप्रतया कषायाद्भवो भवति, तथा-संज्ञानं रांद्वापदार्थपरिच्छित्तिः, साऽपि मन्दमन्दतरपटुपटुतरभेदात्प्रत्येकमेवापजायते, सर्वज्ञादारतरतरतमयोगेन मतेव्यवस्थितत्वात्। तथा-प्रत्येकमेव (मन्न ति) मनन चिन्तनं, पर्यालोचनमिति यावत्। तथा प्रत्येकमेव (विष्णु त्ति) विद्वार तथा प्रत्येकमेव सातासातरूपवेदना सुखदुःखानुभवः / उपसजिघृक्षुराह-(इति खलु इत्यादि) इत्येवं पूर्वोक्तेन प्रकारेण वतो नान्येन कृतमन्यः प्रतिसंवेदयते, प्रत्येकं च जातिजरामरणाऽऽदिक ततः खल्वमी ज्ञातिसंयोगाः-स्वजनसंबन्धाः संसारचक्रवाले पर्यटतोऽत्यन्तपीडितस्य तदुद्धरणे न त्राणाय न त्राणं कुर्वन्ति, नाप्यनागतसरक्षणतः शरणाय भवन्ति, किमिति ? यत पुरुष एकदा क्रोधोदयाऽऽदिकाले ज्ञातिसंयोगान् विप्रजहाति परित्यजति, स्वजनाश्च न वान्धवा इति व्यवहारदर्शनात, ज्ञातिसंयोगावेकदा तदसदाचारदर्शनतः पूर्वमेव तपुरुषपरित्यजन्ति, स्वसंबन्धादुत्तारयन्ति। तदेवं व्यवस्थिते एतद्भाव रोत, तद्यथा-अन्ये ग्वल्यमी ज्ञातिसंयोगा मत्तो भिन्ना इत्यारा राश्वान्योइहमारम, तदेवं व्यवस्थिते किमड़ ! पनर्वयमन्यैरन्यिितसंयोगैशा का ? न तेषु मूर्छा क्रियमाणा न्याय्या इत्येवं सख्याय ज्ञात्या प्रत्याकलय्य वयमुत्पन्नवैरण्या ज्ञातिसंयोगांस्त्यक्ष्याम इत्येवं कृताध्यवसायिना विदितवेद्या भवन्तीति। साम्प्रतमन्येन प्रकारेण वैराग्योत्पत्तिकारणमाहसे मेहावी जाणेजा, बहिरंगमेयं, इणमेव उवणीयतरागं / तं जहा-हत्था मे पाया मे बाहा मे उरू मे उदरं मे सीसं मे सीलं में आऊ मे बलं मे वण्णो मे तया में छाया मे सोयं मे चक्खू मे धाणं मे जिम्मा मे फासा मे ममाइजइ, वयाउ पडिजूरइ / तं जहा-आउओ बलाओ वण्णाओ तयाओ छायाओ सोयाओ० जाव फासाओ सुसंघितो संधी विसंधी भवइ, बलियतरंगे गाए भवइ, किण्हा केसा पलिया भवंति,तं जहा-जं पि य इमं सरीरगं उरालं आहारोवइयं एयं पि य अणुपुटवेणं विप्पजहियव्वं भविस्सति, एयं संखाए से भिक्खू भिक्खायरियाए समुहिए दुहओ लोगं जाणेजा, तं जहा-जीवा चैव, अजीवा चेव तसा चेव थावरा चेव // 13 // स मेधावी स श्रुतिक एतद्वक्ष्यमाणं जानीयात्, तद्यथा-बाह्यतरमेतद् यज्ज्ञातिसंबन्धनमिदमेवान्यदुपनीततरम्-आसन्नतर, शरीरावयवानां भिन्नज्ञातिभ्य आसन्नतरत्वात्, तद्यथाहस्तौ ममाशोकपलवसदृशौ, तथा भुजौ करिकराऽकारौ परपुञ्जयौ प्रणयिजनमनोरयपूरकौ शत्रुशतजीवितान्तकरी यथा मम न तथाऽन्यस्य कस्याऽपीत्येवं पादावपि पद्मगर्भसुकुमारावित्यादि सुगमम्, यावत्स्पर्शाः स्पर्शमिन्द्रियं(ममाति) गमीकरोति, यादृड्मे न तादृगन्यस्येति भावः / एतच्च हस्तपादाऽऽदिक स्पर्शनेन्द्रियपर्यवसानं शरीरावयवसंबन्धित्वेन विवक्षित यत्किमपि वयसः परिणामात्कालकृतावस्थाविशेषात् (परिजूरइ त्ति) परिजीर्यते जीर्णता याति, प्रतिक्षणं विशरारुता याति, तस्मिश्च प्रतिसभयं विशीर्यति शरीरे प्रतिसमयमसो प्राणी एतस्माद्भ्रश्यति, तद्यथा-आयुषः पूर्वनिबद्धात्समयादिहान्या-ऽपचीयते,आवीचीमरणेन प्रतिसमयं मरणाभ्युपगमात्, तथा बलादपचीयते, तथाहि-यौवनावस्थायाश्च्यवमाने शरीरके प्रतिक्षणं शिथिलीभवत्सु सन्धिबन्धनेषु बलादवश्यं भ्रश्यते, तथा वर्णा त्वचछायातोऽपचीयते / अत्र च सनत्कुमारदृष्टान्तो वाच्यः (तं च ‘सणकुमार' शब्दे वक्ष्यामि) तथा जीर्यति शरीरे श्रोत्राऽऽदीनीन्द्रियाणि न सम्यक् स्वविषयं परिच्छेत्तुमलं, तथा चोक्तम्- 'बाल्यं वृद्धिर्वयो मेधा, त्वक्चक्षुःशुक्रविक्रमाः / दशकेषु निवर्तन्ते, मनः सर्वेन्द्रियाणि च // 1 // " तथा च-विशिष्टवयोहान्या सुसन्धितः सुबद्धः सन्धिर्जानुकूर्पराऽऽदिको विसन्धिर्भवति, विगलितबन्धनो भवतीत्यर्थः / तथा वलितरगाऽऽकुलं सर्वतः शिराजालवेष्टितमात्मनोऽपि शरीरमिदमुद्रेगकृद्भवति, कि पुनरन्येषाम्? तथा चोक्तम्- "वलिसन्ततमस्थिशेषितं, शिथिलस्नायुवृतं कलेवरम् / स्वयमेव पुमान् जुगुप्सते, किमु कान्ताः कमनीय