________________ पुंडरोय 952 - अभिधानराजेन्द्रः - भाग 5 पुंडरीय मेव धम्मावि पुरिसादिया०जाव पुरिसमेव अभिभूय चिट्ठति। / स चाम-इह खलु धर्माः स्वभावावेतनाचेतनरूपाः पुरुष ईश्वर आत्मा 1 नागमादिर्येषां ते पुरुषादिका ईश्वरकारणिका आत्मकारणिका वा, तथा पुरुष एवोत्तरं कार्य गधा ते पुरुषोत्तराः, तथा पुरुषेण प्रणीताः सवैस्य तदधिष्ठितत्वातला मकत्वादा, तथा पुरुषेण द्यातिताः प्रका कृताः प्रदीपमणिसूर्याः दिनव धरपटाऽऽदय इति। तच धर्मा जीवाना जराच्याविरोगशा-कसुखदुःखजीवाना देवाः, अधीद . 2. तुर्ति द्रव्याणा वर्णगन्धरसस्पर्शा अभूतिमतां च धर्माधर्मा साना प्रत्यादिकाधर्माः, सर्वेऽपीश्वरकृता आत्माद्वैतवादेवाऽ-भविपता: सर्वेऽ येते पुरुषमेवभिभूय अभिव्याप्य तिवन्ति / अस्मिन्नर्थ याविर्भावयन्नाह-(से जहाणामए इत्यादि) से' शब्दस्तच्छदार्थ, नामशाद: संभावनाशाम् / तद्यथा--नाम गड स्थावत, संभाव्यते च प्रसारणा संसारान्तर्गताना कर्मवशगाना गण्डाऽऽदिसम्भवः, तच्च शरीर जातं शरीरजातम् शरीरावथवभूतं, तथा-शरीर वृद्धिमुपगतम्, शरीराभिवृद्धा र स्थाभिवृद्धिः, तथा शरीर अभिसमन्वागतशरीरमाभि• 'रान व्यायव्यवस्थित, न तदवयवोऽपि शरीरात्पृथाभूत इति भावः। (156 शरीरमेवाभिभव आभिमुख्येन पीडयित्वा तिष्ठति / यदि वादुपशमे शरीमेवाऽऽश्रित्य तद्गण्डं तिष्ठतिन शरीरादहिभवतिएतदुवत वतियशा तत्पितकं शरीरकदेशभूतन युक्तिशतनापि शरीरात्पृशग्दगरि शक्यतः एवमेवामी धमाश्चतनाचतनरूपास्त सर्वेऽपीश्वरकका त ईश्चरात्पृश्नत्तुं पार्यन्ते। यदि वा-नवापि- आमनरवलो गोदर -- वरपति माऽऽत्मनो येन धर्माः प्रादुःषति त पृयका न शकान्त, संथा तदण्ड शरीरविकारभूतं तन्दयाभूतं तद्विनाशे शरीरमेवात्रतिष्ठते, एवमेव सर्वेऽपि धर्माः पुरुषाऽऽदिकाः पुरुषकारणिका: पुरुषविकाररूपा पुरुषात्पृयामाविमर्हन्ति, तद्विारापगमे चात्मानमेवाऽऽश्रि यावतिष्ठन्तन तस्माद्बाहमवन्तीतिशास्त्र व दृष्टा तप्राचुरामविरुद्धमा यदि या-अरमन्नथे बहवो दृष्टान्ताः संभवन्तावरकतृत्ववादस्यादितनादस्य च सुप्रसिद्धत्वात् दृष्टान्नबहुत्पमित्याह (नाया नामातिश्चित्तोद्वगलक्षणा स्याद्भवेत्. साव शरीनाताईयाविगाव या, मन्दिाऽप्येवमेव, सर्व धर्माः पुरुष प्रमादि jiवन्यमा तथा तदयथा-नामवल्मीक वोविकारस्या न्य mins जात पृशिवासबद्धं पृथिव्यभिसमन्वागत् पृथिवीभवाभिसंभूर तिष्ठति, एवमेव यदेतच्चेतनाचेतनरूपं तत्सर्वगी घरकाणिकभारमविवर्तरूप वा नाऽऽत्मनः पृभवितुमहीत, पृथिव्या वल्मीकवत तथा यथा नामवृक्षाऽशोकाऽऽदिक सारसं च पृथिवीजात इत्यादिक्षान्तदान्तिके पूर्ववदायोज्ये, तद यथा नाम पुष्करिणा स्यात् sic भयंत, साऽपि पृथिव्यामेव जातित्यादि प्रावयर तथा नाम पुष्कल प्रचुरमुदकपुष्कलमुदप्राचुर्य तच्चतमत्वादकमयाकमवाभिभूय तिष्ठति एवं दान्तिकऽयायोज्यमा तथा तदयथा उदकवुद्धदः स्याद, अत्रापि दृष्टान्तदाान्तिकन तस्मादवयविनः पृथग्भूत इति सुगमम्। तदेव यदीश्वरकृतत्वेनाभ्युपगम्यते तत्सर्व ताध्यमपरं तु मिथ्या इत्येतदाविर्भावयन्नाहजं पि य इमं समणाणं णिग्गंथाणं उद्दिटुं पणीयं वियं जियं दुवालसंगं गणिपिडयं / तं जहा-आयारो, सूयगडो० जाव दिट्ठिवातो। सव्वमेवं मिच्छा, ण एयं तहियं,ण एवं आहातहियं, इमं सच्चं, इमं तहियं, इमं आहातहियं, ते एवं सन्नं कुव्वंति, ते एवं सन्नं संठवेंति, ते एवं सन्नं सोवट्ठवयंति, तमेवं ते तजाइयं दुक्खं णातिउटृति सउणी पंजरं जहा। ते णो एवं विप्पडिवेदेति। तं जहा-किरियाइ वा०जाव अणिरएइ वा,एवामेव ते विरूवरूवेहिं कम्मसमारंभेहिं विरूवरूगई कामभोगाई समारभंति भोयणाए, एवामेव ते अणारिया दिपडिकन्ना एवं सद्दहमाणा० जाव इति ते णो हावाए णो पाराए, अंतरा कामभोगेसु विसपणे त्ति तच्चे पुरिस ईसरकारणिए त्ति आहिए|११|| यदपि चेदं / यहारतः प्रत्यक्षा 55सन्नभूतं श्रमणानां यतीना निग्रन्थानां निष्किाशनानामुद्दिष्ट तदर्थ प्रणीतं व्यजितम-तेषामभिव्यक्तीकृतं द्वादश गणिपिटक, तद्यथा आचार इत्यादि यावद दृष्टिवादः, सर्वमेतमिथ्या, अनीश्वरप्रणीतत्वात, स्वरुचिविरचितरथ्यापुरुषवाक्यतया नैतत्तथ्यमिथ्येत्यनेनाभूगोदावनन्धमाविष्कृतमचौरचौरत्वयत, नैतत्तथ्यमित्यनेन तु सदूतार्थनिह्नवो यथा नास्त्यामेति, तथा नेतद्याथातथ्यम् - यथास्थितोऽर्थः, न तथाऽवस्थितमिति भावः / अनेन सद्भूतार्थनिहवेनासद्भूतःथाऽऽरोपण माविष्वृतम् ताथानामश्च ब्रुवाऽश्वं वा गामिति, एकाथिकानि वैतानि शफन्द्रा दिवान द्रव्यानि दे / यदेतद् द्वादशाङ्गं गणिपिया तदनीश्वरप्रणीतत्वाभि - वेति कितन,इदं तु पुनरीश्वरकर्तृकत्वं नामाऽऽन्म: या तर अथाऽवरितार्थप्रतिपादनात् / तथेदमेव तथा सता भास्नात वई वालिका आत्माऽद्वैतवादिना था, एखगनन्तरक्तिया दीत्य सर्व तनुभुवन करणाऽऽदिकम् ईश्वरकाणिकं, त्था सर्व चेतनमचेतन नाऽऽत्मविवर्तस्वभावम्, आत्मन एव सर्वाऽऽकारस्योत्पत्तरित्येवं संज्ञान संज्ञा तामेव कुर्वन्त्यन्येषां च ते स्वदर्शनानुरक्तग्नसां संज्ञा संस्थाचयन्ति, तथा-तएएवंभूता संज्ञा वक्ष्यमाणन न्यायेन नियुक्तिकामपि सुष्ठ उप सामीप्येन तदाग्रहितया तदभिमुखा युक्तीः 'ननीयवः स्थापयन्ति प्रतिष्ठापयन्ति / त चेयं च वादिनस्तमीश्वरकतत्ववादमा माद्वैतवाद वा नातिवर्तन्त तद युवा जातीयवाद खंदु: खहे तु चाददुःखातिवरान नोटयन्तिवा अस्मिन प्रशन - या शनि पक्षियोलाकाऽऽदिकः पञ्जर नातिवर्तत पानापन्यनमायावता वंताबभूतान्युपगमवादिनस्तदापादितकर्मबन्ध नातिकतन्तनबाटयन्ति / त भिमानग्रहणस्तानलक्ष्यमाण विप्रतिवाया नरसम्यक जानन्ति / महाथेय दिया सहनधानरूपेय चाक्रिया तद्विपरीतेत्यवं स्वाहिणो नान्यत