________________ पगरणसम 72 - अभिधानराजेन्द्रः - भाग 5 पग्गहिया नित्यत्वं साध्यंते, तर्हि नित्यतासिद्धिरप्यस्तु,अन्यतरानुपलब्धे- रा०। औ०। "अयसीकुसुमप्पगासा,।" क्रोधे, "न य उमोसपगास्तत्रापि सद्भावात् / तथाहि- नित्यः शब्दोऽनित्यधर्मानुपलब्धेरिति। समाहणे।'' सूत्र०१ श्रु०२ अ०२ उ०। अयं चाऽनुपपन्नो, यतो यदि नित्यधर्मानुपलब्धिनिश्चिता तदा कथमतो पगासग त्रि० (प्रकाशक) प्रकाशयतीति प्रकाशकम् / ज्ञाने, आ०म०१ नानित्यत्वसिद्धिः? अथानिश्चिता, तर्हि संदिग्धासिद्धतैव दोषः / अथ अ० 1 खण्ड। अवबोधके, षो०१६ विव० / चन्द्रार्काऽऽदिके प्रकाशयोग्यायोग्यविशेषणमपास्य नित्यधर्माणमनुपलब्धिमात्र निश्चितमेव, कृद्द्वस्तुनि, विशे० / आचा०। तत्तर्हि व्यभिचार्येव / प्रतिवादिनचाऽसौ नित्यधर्मानुपलब्धिः स्वरूपा- पगासण न० (प्रकाशन) प्रकटने, प्रव०६ द्वार। सूत्र० / आ०चूना सिद्धैव नित्यधर्मोपलब्धेः तत्रास्य सिद्धेः / एवमनित्यधर्मानुपलब्धिरपि / पगासदीव पुं० (प्रकाशदीप) प्रकाशाय दीपः प्रकाशदीपः। आदित्यपरीक्षणीया। इति सिद्ध त्रय एव हेत्वाभासाः। (57 सूत्र० टी०) रत्ना०६ __ चन्द्रमण्यादौ, आचा०१ श्रु०६ अ०३ उ०। परि०। (प्रकरणसमस्य विषयः अणेगंतवाय' शब्दे प्रथमभागे 433 पृष्ठे पगासिय त्रि० (प्रकाशित) प्रकटिते, संथा० / सम्यगाविभूते, सूत्र०१ द्रष्टव्यः) श्रु०१४ अ०1 पगरणसुत्त न०(प्रकरणसूत्र) स्वसमय एवाऽऽक्षेपनिर्णयप्रसिद्ध्यद्भावके पगिज्झिय अव्य० (प्रगृह्य) उत्क्षिप्येत्यर्थे, आचा०१ श्रु० 5 अ०६ सूत्रभेदे, बृ०१ उ०। ('सुत्त' शब्दे इदंव्याख्यास्यते) उ०। विधायेत्यर्थे, भ०३श०१ उ०। औ०। धृत्वेत्यर्थे, भ०६ श० पगरणोवएस पुं० (प्रकरणोपदेश) कारणोपदेशे, आ० चू० 1 अ०॥ 31 उ०। (अस्यैकार्थिकावि 'कारणोवएस' शब्दे तृतीयभागे 466 पृष्ठे गतानि) *प्रगिट्ठत्रि०(प्रकृष्ट) प्रधाने, पं० सं०१द्वार। पगरिय त्रि० (प्रगलित) गलत्कुंष्ठ, पिं०। पगिट्ठभावज्जिय त्रि० (प्रकृष्टभावार्जित) शुभभावार्जिते, पं० सू०६ सूत्र०। पगलंत त्रि० (प्रगलत) निः म्यन्दमाने, नं०। विपा० / प्रश्र०।"पगलंत- पगीय त्रि० (प्रगीयत् ) गातुमारब्धवति, रा०। लोयणंसु जलदिट्ठो।" महा०२ अ०। पगुण त्रि० (प्रगुण) अकुटिले सूत्र०१ श्रु०१ अ०२ उ० / आ०चा०। पगलिय त्रि० (प्रगलित) क्षरिते, ज्ञा० 1 श्रु०१ अ०। नि० चू०। प्रश्र०।। अव्यभिचारिणि, सूत्र० 1 श्रु०१ अ० 4 उ०। ध०। आ० म०1 पगाढ त्रि० (प्रगाढ) प्रकर्षवत्ति, भ०५ श०६ उ० / प्रश्न० / प्रकर्षण | पगे अव्य (प्रगे) वाच०। प्रगीयतेऽत्र प्र-गै-कः / अतिप्रातः काले, आचा० व्यवस्थिते, सूत्र० 1 श्रु०१२ अ०१ प्रकर्षवृत्तौ, भ०६ श०३१ उ०। १श्रु०५ अ०४ उ०। ज्ञा० / स्था०। "पगाढा चंडा दुहा तिव्या दुरहियासा" इति एकार्थाः। | पग्गह पुं० (प्रग्रह)प्रगृह्यते उपादीयते आदेयवचनगत्वाधः स प्रग्रहः / विपा० 1 श्रु० 1 अ० / प्रगाढा प्रकर्षेण मर्मप्रदेशव्यापितयाऽतीव ग्राह्यवाक्ये नायके, स च लौकिको, लोकोत्तरश्चेति / तत्र लौकिको समवागाढा (वेदना) जी०३ प्रति०१ अधि०२ उ०।। राजयुवराजमहत्तरामात्यकुमाररूपो, लोकेत्तरश्वाऽऽचार्योपाध्याय - पगाम न०(प्रकाम) अत्यर्थे, ज्ञा०१ श्रु०८ अ०। सूत्र०। उत्कटे, आव० प्रवर्तकस्थविरगणावच्छेदकरूप इति। स्था०१ ठा०। ('ठाण' शब्दे 4 अ०। अत्यन्ते, "रसा पगामं न निसेवियव्वा / " उत्त०३२ अ०।। चतुर्थेभागे 1666 पृष्ठ व्याख्यातः) प्रकर्षण गृह्णातीति प्रग्रहः / उपधौ, पगामभोयण न० (प्रकामभोजन) द्वात्रिंशदादिकवलेभ्यः परेण परतो ओघ० / रश्मौ, ज्ञा० 1 श्रु०२ अ०। उपा०। भुजानस्य भोजने, पिं०। पग्गहिय त्रि० (प्रगृहीत) प्रकर्षणाभ्युपगते, अणु० 3 वर्ग 1 अol पगामसज्जास्त्री० (प्रकामशय्या) 'शीङ्' स्वप्रे। अस्य क्यप्रत्ययान्तस्य आदरप्रतिपन्नत्वात् / स्था० 4 ठा०३ उ०। प्रकर्षण गृहीते, बहुमान "कृत्यल्युटो बहुलम् // 3 / 3 / 113|| इति वचनात् शयनं शय्या प्रकार्म प्रकर्षाद् गृहीते, ज्ञा०१ श्रु०२ अ01 भोजनार्थमुत्पादिते, स्था०६ चातुर्यामं शयनं शेरतेऽस्यामिति वा शय्या संस्तारकाऽऽदिलक्षणा, | ठा०। सूत्र०। प्रकामा उत्कटा शय्या प्रकामशय्या संस्तारोत्तरपट्टकादतिरिक्तायां | पग्गहियतरय न० (प्रगृहीततरक) प्रकर्षण गृहीतं प्रगृहीततरं, तदेव प्रावरणमधिकृत्य कल्पत्रयातिरिक्तायां वा शय्यायाम, आव०४ अ०।। प्रगृहीततरकम्। प्रकर्षणातिशायित्वेन गृहीते, आचा०१ श्रु०२ अ०२ ध०। (प्रकामशय्याऽतिचारप्रतिक्रमणं पडिक्कमण' शब्दे) उ०। प्रगृहीततरां शय्यां यैवं काचिद्विषयसमाऽऽदिका वसतिः सम्पन्ना पगार पुं० (प्रकार) भेदे, आ०चू०१ अ०। विशे० स्था०।"भेद त्ति वा तामेवम्। आचा०१ श्रु०२ अ०२ उ०। पगारो त्ति या एगट्ठा।" आ० चू० 1 अ० / आद्यर्थे , सूत्र० 1 श्रु०१३ / पग्गहियतालियंट त्रि० (प्रगृहीततालवृन्त) प्रगृहीतं तालवृन्तं यं प्रति अ०। विधाने, आव०४ अ०। तस्मिन्, भ०६ श०३३ उ०। औ०। पगास पुं० (प्रकाश) प्रभायाम, औ०। ज्ञा०। अनु०। आविर्भाव, विशे०। पग्गहिया स्त्री०(प्रगृहीता) भोजनवेलायां दातुमभ्युत्थितेन दिनरात्रिविभागनिबन्धने तरणिप्रभारूपेऽर्थे, विशे० / नेत्रवत्राऽऽ- कराऽऽदिना प्रगृहीत्तं यद्भोजनजातं, भोक्ता वा स्वहस्ताऽऽदिना दिविकाशे, अनु०। प्रतिभायाम्, प्रज्ञा०२ पद। प्रकटे, नि० चू० 1 उ०।। तद् गृह्णाति इति षष्ठ्यां पिण्डैषणायाम, आव० 4 अ० / आचा० / प्रसिद्धौ, सूत्र० 1 श्रु०६ अ० / चकचिकायमानत्वे, विशे० / दीप्तौ, ('पिडेसणा' शब्दे सूत्रम्) भोजनसमयं भोक्तुमुपविष्टाय परिवेष्टितु