________________ पगरभद्दा 71 - अभिधानराजेन्द्रः - भाग 5 पगरणसम स्वभावत एव परोपकरणशीले, भ०१श०६ उ०। स्वभावेनपरानुपहत, पगड त्रि० (प्रकट) सर्वजनदृश्ये, तं०। प्रकटयति प्रकाशयति, विशेष ज्ञा० 1 श्रु०१ अ० जी०। त० * प्रकृत त्रि० (प्रकर्षण) विहिते, उत्त०१३ अ०। प्रकर्षण बढे, उत्त० पगइभद्दयया स्त्री० (प्रकृतिभद्रकता) स्वभावेन परानुपतापितायाम, 13 अ०। आचा०। स्था० 4 डा० 4 उ०। औ०। पगढण न० (प्रकटन) प्रकाशे, प्रकाशके च / नं०। पगइमउय त्रि० (प्रकृतिमृदुक) स्वभावत एव भावमार्दविके, भ०१श० पगमत्थ पुं० (प्रकटार्थ) उत्तानार्थे, चं० प्र०१६ पाहु०। 6.30 पगडिस्त्री० (प्रकृति) पर्याये, "पगडि त्ति वा, पज्जाय त्ति वा, भेद त्ति वा पगइमंद पुं० (प्रकृतिमन्द) स्वभावेन कर्मवैचित्र्यात् सद्गुद्धिरहिते, एगट्ठा।" आ० चू०१०। आचा०। सत्त्वरजस्तमसां साम्यावस्थायाम्, "पगईए मंदा विभवंति एगे, डहरा वि य, जे सुअबुद्धोववेया (3)" दश० सूत्र०१ श्रु०१२ अ०। उत्त०। आचा०। 'प्रकृतेर्महाँस्ततोऽहड्कारः।' अ09301 प्रज्ञा०२२ पद / ज्ञानाऽऽवरणाऽऽदिकर्मप्रकृतिषु, आ० म०१ अ० पगइविजुत्त त्रि० (प्रकृतिवियुक्त) स्वतन्त्रपरिभाषया सकलज्ञानाऽऽ- १खण्ड। वरणीयाऽऽदिमूलोत्तरभेदप्रकृतिभेदवियुक्ते, परतन्त्रपरिभाषया सत्वरज- पगड्ढपुं० (प्रगर्त) महागर्ते,आचा०१श्रु०३ अ०३ उ०। स्तमसा साम्यावस्था प्रकृतिरित्यनया वियुक्ते, "नित्यप्रकृतिवियुक्तं, पगत त्रि० (प्रगत) अधिकार प्रयोजने, नि०चू०१ उ०। लोकालोकावलोकनाऽऽभोगम।" षो०१६ विव०।। पगप्प पुं० (प्रकल्प) प्रादुर्भूते, सूत्र०१ श्रु०३ अ०३ उ०। पगइविणीय त्रि० (प्रकृतिविनीत) स्वभावेन, नतुपरोपदेशतः विनययुक्ते, पगप्पिता त्रि० (प्रकर्त्तयित) पृष्ठोदराऽऽदेः कर्त्तयितरि, 'हता छेत्ता तं0 10 पगप्पित्ता, आपसायाणुगामिणो" सूत्र०१ श्रु०८ अ०। पगइविसमा स्त्री० (प्रकृतिविषमा) आवश्यकोक्तपतिमारिकावत् | पगप्पिय त्रि० (प्रकल्पित) प्ररुपिते प्रख्यापिते, सूत्र० 1 श्रु०३ अ०३ उ०। स्वभावेन वक्रभावयुक्तायां स्त्रियाम्, तं०। (पतिमारिकावृत्तम् 'गरिहा' पगब्म पुं० (प्रगल्भ) धाष्टिब्धे, सूत्र०१ श्रु०७ अ०। आचा०ा अतीव शब्दे तृतीयभागे 850 पृष्टे गतम् ) परिपुष्ट, जी०३ प्रति०४ अधि०। धृष्टतायाते. सूत्र०१ श्रु०२ अ०३ उ०। पगइसकम पुं० (प्रकृतिसंक्रम) प्रकृतेः संक्रम्यमाणायाः सकाशात् दलिकं पगब्भणा स्त्री० (प्रगल्भना) धाटा, सूत्र० 1 श्रु०२ अ० 2 उ० / परमाण्वात्मक समाकृष्यान्यां प्रकृति पतद्हप्रकृतिः स्वभावस्तत्संक्रमः पापकरणे, धृष्टतायाम, सूत्र०१ श्रु०२ अ०२ उ०। प्रकृतिसक्रम इत्युच्यते / पं० सं०५ द्वार। संक्रमभेदे, स्था० 4 ठा०२ पगब्मा स्त्री० (प्रगल्भा) स्वनामख्यातायां पार्श्वनाथान्तेवासिन्याम, उ०प० सं०। यथा कूपिकसंनिवेशे उपसृष्टो वीरस्वामी भावितः। आ०म०१ अ०२ पगइसंतकम्म न० (प्रकृतिसत्कर्मन्) मूलोत्तरप्रकृतीना सत्ताकर्मणि, खण्ड। न०। क० प्र० 10 प्रक० / पं० सं०। पगब्भिय त्रि० (प्रगल्भित) धृष्टतां गते, प्रमादवति च / “किवणेण सम पगइसोम्म पुं० (प्रकृतिसौम्य) प्रकृत्या स्वभावेन सौम्योऽभीषणाऽऽकृतिः। पगडिभया, न वि जाणंति समाहिमुत्तमं / ' सूत्र० 1 श्रु० 2 अ० 3 उ०। विश्वसनीयरूपे षष्ठे श्रावकगुणे, एवंविधश्च प्रायेण नपापव्यापारे व्याप्रियते, धाष्टयवति, सूत्र० 1 अ०१ अ०१ उ०। धाष्टोपगते, सूत्र०१ श्रु०१ सुखाऽऽश्रयणीयश्च भवति / प्रव० 236 द्वार / स्वभावतोऽपापकर्मणि, अ०२ उ०। ध०१ अधिका स्वभावेनैव शशधरवदानन्दकारिणि, दर्श०२ तत्त्व। पगय त्रि० (प्रकृत) अधिकृते, व्य०७ उ० / विशे० / प्रस्तुते, अनु०। अथ तृतीय प्रकृतिसौम्यत्वगुणमाह सूत्र० / विशे० / भावे क्तः। प्रस्तावे. सूत्र०१ श्रु०१५ अ० अधिकारे, पयईसोमसहावो, न पावकम्मे पवत्तए पायं / सूत्र०१श्रु०११ अ०। बृ०।आचा०। प्रयोजने, विशे०। श्रुतविशेषे, व्य० हवइ सुहसेवणिजो, पसमनिमित्तं परेसिं पि।।१०।। 6 उ०। (कल्पव्यवहारयोः प्रकृतानि, 'अइसेस' शब्दे प्रथमभागे 26 प्रकृत्याऽकृत्रिमभावेन सौम्यस्वभावोऽभीषणाऽऽकृतिर्विश्वसनी-यरूप पृष्ठे दर्शितानि) इत्यर्थः। (न) नैव,पापकर्मण्याक्रोशबद्धाऽऽदौ हिंसाचौर्याऽऽदौ वा प्रवर्तते *प्रगत त्रि० प्राप्ते, स्था०४ ठा०१ उ०। व्याप्रियतं प्रायो बाहुल्येन निर्वाहाऽऽदिकरणमन्तरेण / अत एव भवति पगरण न० (प्रकरण) प्रक्रियन्तेऽर्था अस्मिन्निति प्रकरणम् / अनेकासुख सवनीयोऽक्लेशाराऽऽध्यः प्रशमनिमित्तसुपशमकारण च अपिश- धिकारवत् कायप्रकरणाऽऽदौ, दश० 4 अ०। आचा०। ब्दस्यह समुचायकस्य योगात्, परेषामन्येषामनीदृशानां भवेत् विजय- पगरणसम न० (प्रकरणसम) हेत्वाभासभेदे, रत्ना०६ परि० / अस्य हि श्रेष्ठिवत्। ध०२० 1 अधि०३ गुण। (विजयाठिकथा 'विजयसेट्टि' शब्दे) लक्षणम्- यस्मात्प्रकरणचिन्ता स निर्णयार्थमपदिष्टः प्रकरणसम इति। पगंठ पुं०(प्रकण्ठ) पीठविशेषे, आह च मूलटीकाकार:-"प्रकण्ठौ पीठ- यस्मात्प्रकरणस्य पक्षप्रतिपक्षयोश्चिन्ता विमर्शाऽऽत्मिका प्रवर्तते, विशेषो।" चूर्णिकारस्त्वेवमाह-आदर्शवृत्तौ पर्यन्तावनतप्रदेशौ / जी० कस्माचासौ प्रवर्तते ? विशेषानुपलम्भात्, स एव विशेषानुपलम्भो यदा 3 प्रति० 4 अधि० ज० / रा०। निर्णयार्थमपदिश्यते तदा प्रकरणमनतिवर्त्तमानत्वात् प्रकरणसमो पगंथ पुं० (प्रग्रन्थ) प्रगते ग्रन्थे, स्था० 6 ठा०।" पलियं पगंथे अदुवा भवति, प्रकरणे पक्षे प्रतिपक्षे च समस्तुल्य इति। यथा-अनित्यः शब्दो पगथे।" आचा० 1 श्रु०६ अ०२ उ०। नित्यधर्मानुपलब्धेरित्येकेनोक्ते, द्वितीयः प्राऽऽहयद्यनेन प्रकारेणा