________________ पुंडरीय 145 - अभिधानराजेन्द्रः .. भाग 5 पुंडरीय रुहा, यदि का औदयिकभाववर्तिना वनस्पतिकायपौण्डरीकेण सितश.. तपत्रेण, तथ भाव 'श्रमणेन च सम्यग्दर्शनचारित्रविनयाध्यात्मवर्तिना सत्स्मधुनाऽस्मिन्नध्ययने पौण्डरीकाऽऽख्येऽधिकार इति / गता निक्षेपनियुक्तिः। अधुना सूत्रस्पर्शिकनियुक्तिरवसरः, सा च सूत्रे सति भवति, स्त्रं च सवागमे,स चावसरप्राप्तोऽतोऽस्खलिताऽऽदिगुणोपेतं सूत्रमुच्चार - धितन्य, तच्चेदम सुयं मे आउसंतेणं भगवया एवमक्खायंइह खलु पोंडरीए णामऽज्झयणे, तस्स णं अयमढे पण्णत्ते / 1 / से जहाणामए पुक्खरिणी सिया बहुउदगा बहुसे या बहुपुक्खला लट्ठा पुंडरीकिणी पासादिया दरिसणीया अभिरूवा पडिरूवा।श तीसे णं पुक्खरिणीए तत्थ तत्थ देसे देसे तहिं तहिं बहवे पउमवरपोंडरीया बुझ्या, अगुपुव्वुट्टिया ऊसिया रुइलावन्नमंता गंधमंता रसमंता फासमंता पासादिया दरिसणीया अभिरूवा पडिरूवा 13 / तीसे णं पुणरिणीए बहुमज्झदेसभाए एगे महं पउमवरपोंडरीए बुइए अणुपुव्वुट्ठिए उस्सिते रुइले वन्नमते गंधमंते रसमंते फासमंते पासादीए०जाव पडिरूवे - (सुय मे आउसंतणमित्यादि) अस्य चानन्तरसूत्रेण सह संबन्धो वाच्यः / स चायम्-(से एवमेव जाणह जमहं भयंतारो त्ति) तदेत-देव जानीत भयस्य त्रातारः / तद्यथा-श्रुतं मयाऽऽयुष्मता भगवतैवमारख्यातम्, आदिसूत्रेण च सह सवन्धोऽयम् / तद्यथा-यद्भगवताऽऽख्यातं मया च श्रुत तदबुध्येते त्यादिकम / किं तद्भगवताऽऽख्यातमित्याह-इह प्रवचने सूत्रकृद्वितीय श्रुतस्कन्धे वा, खलुशब्दो वाक्यालङ्कारे। पौण्डरीकाभिधानमध्ययन पौण्डरीकेण सितशतपत्रेणात्रोपमा भविष्यतीति कृत्वा, अतोऽस्याध्ययनस्य पौण्डरीकमिति नाम कृतम्। तस्य चायमर्थःणमिति वाक्याल-कारे / प्रज्ञप्तः प्ररूपितः / 1 / (से जह ति) तद्यथार्थः / स च वाक्योपन्यासार्थः / नामशब्दः संभावनाया, संभाव्यते पुष्करिणीदृष्टान्तः। पुष्कराणि पद्यानि तानि विद्यन्ते यस्यामसौ पुष्करिणी, स्याद्भवेदेवभूता। तद्यथा-बहु प्रचुरमगाधमुदकं यस्यां सा बहूदका, तथा बहुः प्रचुरः सीयन्तेऽवबध्यन्ते यस्मिन्नसौ सेयः कर्दमः, स यस्यां सा बहुसेया प्रचुरकर्दमा / बहुश्वेतपद्मसद्भावात् स्वच्छोदकसंभवाच्च बहु श्वेता वा, तथा बहुपुष्कला बहुसपूर्णा प्रचुरोदकभूतेत्यर्थः। तथा लब्धः प्राप्तः पुष्करिणीशब्दान्वर्थतयाऽर्थो यया सा लब्धार्था, अथवा आस्थानमारस्था प्रतिष्ठा, स! लब्धा राया सा लब्धाऽऽस्था, तथा पौण्डरीकाणि श्वेतशतपत्राणि विद्यन्ते यस्यां सा पौण्डरीकिणी, प्रचुरार्थे मत्वर्थीयोत्पत्तेर्बहुपोत्यर्थः / तथा प्रसादः प्रसन्नता निर्मलजलता. सा विद्यते यस्याः सा प्रसादिका, पाररादा वा देवकुलसन्निवेशास्ते विद्यन्ते यस्यां समन्ततः सा प्रासादिका, दर्शनीया शोभना सत्संनिवेशतो वा द्रष्टप्या दर्शनयोग्या, तथाऽऽभिमुख्येन सदाऽवस्थितानि रूपाणि राजहंसचक्रवाकसारसाऽऽदीनि गजमहिष मृगयथाऽऽदीनि ता जलान्तर्गतानि वा करिगकराऽऽदीनि ता रास्यां सा अभिरूपे ति, तथा पतिरूपाणि प्रतिबिम्बानि विहान्ते गरयां रग प्रतिरूपा / एतदक्त भवतिस्वच्छत्वातस्याः सर्वत्र प्रतिबिम्बानि समपलभ्यन्ते तदतिशयरूपतयी वालोगेन तत प्रतिबिम्बानि क्रियते इति सा प्रतिरूपेति / यदि वा- (पासादी या दरिसाणीया अभियन्ता पहिरुवा ति) पर्याया इत्येते चल्गरोऽयतिशयरमणीय वख्यापनार्थ मुपाताः।२। तरयाश्व पुष्करिण्याः, णमितिवाक्यालंकारे। तत्र लरेयनेन वीप्सापदेन पौण्डरीकन्यापकत्वमाह-देशे देशे इत्यनेन नवे कैकप्रदेशे प्राचर्यमाहूतम्मिरतस्मिन्नित्यनेन तु नास्त्येवासौ पुष्करिण्याः परदेशी यत्र तानिन सन्तीति। दिवा देणे देशे इत्येतत्प्रत्येकमभिसंबध्यते। त। तरति कोऽर्थो ? देशे देशे तरिमरतरिमन्निति च कोऽर्थः? देशैकदेश इति : यदि वा-अत्यादरख्यापनायैकार्थान्येवैतानि त्रीण्यपि पदानि ! तेषु च पुष्करिण्याः सर्वप्रदेशेषु बहूनि प्रचुराणि पद्मान्येव वराणि श्रेष्ठानि पाण्डरीकाणि पद्मवरपौण्डरीकाणि पद्मग्रहणं छत्रव्याघव्यवर देवार्थ, पौण्डरीकग्रहणं श्वेतशतपत्रप्रतिपत्त्यर्थ, वरग्रहणमाधाननिवृत्त्यर्श, तदेवंभूतानि बहनि पावरपौण्डरीकाणि (बुइय ति) उक्तानि प्रतिपादितानि, विद्यन्त इत्यर्थः / आनपूर्येण विशिष्टरचनया रिशतानि, तथो.. च्छ्रितानि पङ्कजले अतिलध्योपरि व्यवस्थितानि, तथा रुचिर्दी तिस्ता लान्त्याददति रुचिलानि सदीप्तिमन्ति, तथा शोभनवर्णगन्धरसस्पर्शवन्ति, तथा प्रासादीयानि दर्शनीयानि, अभिरूपाणि प्रतिरूपाणि / 3 / तस्याश्च पुष्करिण्याः सर्व तः पद्मावृतायाः, णमिति वाक्यालङ्कारे / बहुदेशमध्यभागे निरुपचरितमध्यदेशे एक महत्पद्मवरपौण्डरीकमुक्तमानुपूर्येण व्यवस्थितमुच्छ्रितं रुचिलं वर्णगन्धरसस्पर्शवत्, तथा प्रासादीयं दर्शनीयम, अभिरूपतरं प्रतिरूपतरमिति। 4 / सांप्रतमेतदेवानन्तरोक्तं सूत्रद्वयम-(सव्वावंति च णं ति) इत्यनेन विशिष्टमपरं सूत्रद्वयं द्रष्टव्यम् सव्वावंति च णं तीसे णं पुक्खरिणीए तत्थ तत्थ देसे देसे तहिं तहिं बहवे पउमवरपोंडरीया बुइया अणुपुबुट्ठिया ऊसिया रुइलाजाव पडिरूवा, सव्वावंति च णं तीसे णं पुक्खरिणीए बहुमज्झदेसभाए एगं महं पउमवरपोंडरीए बुइए अणुपुदुट्टिए जाव पडिरूवे / / 1 / / अह पुरिसे पुरित्थिमाओ दिसाओ आगम्म तं पुक्खरिणिं तीसे पुक्खरिणीए तीरे ठिच्चा पासति-तं महं एगं पउमवरपॉंडरीयं अणुपुवुट्ठियं ऊसियं०जाव पडिरूवं / तए णं से पुरिसे एवं बयासीअहमंसि पुरिसे खेयन्ने कुसले पंडिते वियत्ते मेहावी अबाले मग्गत्थे मग्गविऊ मग्गस्स गति--परक्कमपण अहमेयं पउमवरपोंडरीयं उन्निक्खिस्सामि त्ति कटु इति बूया से पुरिसे अभिक्कमेति, तं पुक्खरिणिं जावं जावं च णं अमिक्कमेइ, तावं तावं च णं महंते उदए महंते सेए पहीणे तीरं अपत्ते पउमवरपोंडरीवं णो हव्वाए णो पाराए, अंतरा पोक्खरिणीए सेयंसि निसपणे पढमे पुरिसजाए ! / / 2 / /