________________ पिंडणिज्जुत्ति 126 - अभिधानराजेन्द्रः - भाग 5 पिंडविसोहि तथा चाऽऽह 20 // जा जयमाणस्स भवे, विराहणा सुत्तविहिसमग्गस्स। | पिंडवाय पुं०(पिण्डपात) भक्ताऽऽदिभिक्षालाभे, स्था०५ ठा० 1 उ०। सा होइ निजरफला, अज्झत्थविसोहिजुत्तस्स // 671 / / भिक्षालाभे, आचा० २श्रु० १चू० १अ०१०। भैक्ष्ये, सूत्र० यतमानस्य सूत्रोक्तविधिपरिपालनपूर्णस्य, अध्यात्मविशोधियुक्तस्य १श्रु०३अ०३उ०। आचा०।। रागद्वेषाभ्यां रहितस्येति भावः / या भवेद्विराधना अपवादप्रत्यया सा पिंडवायपडिया स्त्री०(पिण्डपातप्रतिज्ञा) पिण्डस्य पातो भोजनस्य पात्रे भवति निर्जराफला। इयमत्र भावनाकृतयोगिनो गीतार्थस्य कारणवशेन गृहस्थानिपतनम्, तत्र प्रतिज्ञा ज्ञानबुद्धिः पिण्डपातप्रतिज्ञा। पिण्डस्य यतनयाऽपवादमासेवमानस्य या विराधना सा सिद्धिफला भवतीति / पातो मम पात्रे भवत्विति बुद्धौ, भ०८श०६उ०। अहमत्र भिक्षा लप्स्ये तदेवं निक्षिप्तं पिण्डपदमेषणापदं च, तन्निक्षेपकरणाचाभिहितो नाम इत्यध्यवसाये,आचा०२श्रु०१चू० ११०१उ०॥ निक्षेपः, लदभिधानाचभवत्परिपूर्णा पिण्डनियुक्तिरिति / पिंडविसुद्धिकत्ता पुं०(पिण्डविशुद्धिकर्ता) जिनवल्लभगणिनि, सेन०। "येनैषा पिण्डनियुक्ति-युक्तिरम्या विनिर्मिता। "पिण्डविशुद्धिविधाता जिनवल्लभगणिः खरतरोऽन्यो वेति प्रश्रे, उत्तरम्द्वादशाङ्ग विदे तस्मै, नमः श्रीभद्रबाहवे॥१॥ जिनवल्लभगणेः खरतरगच्छसंबन्धित्वं न संभाव्यते, यतस्तत्कृते पौषधव्याख्याता यैरेषा, विषमपदार्थाऽपि सुललितवचोभिः / विधिप्रकरणे श्राद्धानां पौषधमध्ये जेमनाक्षरदर्शनात्कल्याणकस्तोत्रे च अनुपकृतपरोपकृतो, विवृतिकृतस्तान्नमस्कुर्वे // 2 // श्रीवीरस्य पञ्चकल्याणकप्रतिपादनाच तस्य सामाचारी भिन्ना, खरत राणां च भिन्नेति। २३प्र०। सेन० १उल्ला०| इमां च पिण्डनियुक्ति-मतिगम्भीरां विवृण्वता कुशलम्। यदवापि मलयगिरिणा, सिद्धिं तेनाश्नुता लोकः / / 3 / / पिंडविसुद्धिकहण न०(पिण्डविशुद्धिकथन) आधाकर्माऽऽदिदोषा दूषितभक्तभणने, जी०३अधि। अर्हन्तः शरणं सिद्धाः, शरणं मम साधवः। पिंडविसोहि स्त्री०(पिण्डविशुद्धि) 'पिडि' संघाते इत्यस्य "इदितो नुम् शरणं जिननिर्दिष्टो, धर्मः शरणमुत्तमः॥४॥" पिं०नि०चून धातोः" / / 7 / 1 / 58|| इति (पाणि०) नुमि कृते पिण्डनं पिण्डः संघातो पिंडत्थ पुं०(पिण्डार्थ) समुदायाथै, विशे०। अनु०। बहूनां सजातीयानां विजातीयानां वा कठिनद्रव्याणामेकत्र समुदाय पिंडदाण न०(पिण्डदान) पितृभ्यः पिण्डविसर्जने, आ०चू०४अ० प्रथम इत्यर्थः / समुदायश्व समुदायिभ्यः कथञ्चिदभिन्न इतित एव बहवः पदार्था मृताय श्रेणिकमहाराजाय कूणिकेन पिण्डदानं कृतमिति ततो लोके एकत्र संश्लिष्टाः पिण्डशब्देनोच्यन्ते, तस्य विविधमनेकैराधाकाऽ5रूढम् / 'स्वामिन् पिण्डाऽऽदिदानेन, क्रियते निर्वृतः पिता। तथा चक्रे दिपरिहारप्रकारैः शुद्धिर्निर्दोषता पिण्डविशुद्धिः। प्रव०६७ द्वार। ओघा जनेऽप्येषा, प्रवृत्तिरभवत्ततः // 17 // " आ०क० ४अ०। ('सेणिय' शब्द आहाराऽऽदेरनेकैराधाकर्माऽऽदिपरिहारैर्निदोषतायाम, ध०३अधि०। विशेष वक्ष्यामि) गा पं०चू० द्रवरूपं च जलमपि समयभाषया पिण्ड एव / तदुक्तम्पिंडदोस पुं०(पिण्डदोष) पिण्डस्योद्गमोत्पादनैषणादोषेषु, पञ्चा० "पिंडो देहो भन्नइ,तस्स अवधुभकारणं दव्वं। एगमणेगं पिंड, समयपसिद्धं १३विव०। विआणाहि / / 1 / / " ध०३अधि०। प्रव०। नि०चू०। ('पढमालिया' पिंपगडि स्त्री०(पिण्डप्रकृति) अवान्तरभेदपिण्डाऽऽत्मिकासु नामकर्म- शब्देऽस्मिन्नेव भागे 376 पृष्ठे विशेष उक्तः) प्रकृतिषु, पं०सं०३द्वार / क०प्र० (ताश्च 'णामकम्म' शब्दे चतुर्थभागे उद्गमाऽऽदिदोषरहित आहारः१६६६ पृष्ठे उक्ताः ) सुद्धो पिंडो विहिओ, समणाणं संजमायहेउ त्ति। पिंडरस पुं०(पिण्डरस) खजूराऽऽदौ, बृ०१उ०२प्रक०। (पिण्डर सो पुण इह विण्णेओ, उग्गमदोसाऽऽदिरहितो जो / / 2 / / सद्रव्याणि लेव' शब्दे प्रसङ्गोपात्तानि) शुद्धो निरवद्य एव पिण्डो भक्ताऽऽदिरूपो विहितो ग्राह्यतया निरूपितः, पिंडलइय त्रि०(पिण्डलतिक) पिण्डस्वरूपे समुदिते, ''पिंडजायं गुरुभिरिति गम्यम्। श्रमणानां साधूनाम्। कुत एतदेवमित्याह- संयमस्य पिंडलइयं / " पाइन्ना० 208 गाथा। पृथिव्यादिसंरक्षणरूपस्याऽऽत्मनः स्वशरीरस्य, संयमरूपस्य वाऽऽपिंडलग न०(पिण्डलक) पटलके, "पिंडलगपिहुणसंठाणसंठिया / " त्मनः, संयमायस्य वा संयमलाभस्य हेतुर्निमित्तं संयमाऽऽत्महेतुः संयमापिण्डलकं पटलकं पटलपुष्पभाजनं तद्वत् पृथुलं संस्थानं तेन संस्थिता यहेतुर्वा इति कृत्वा / शुद्धस्यैवलक्षणमाह-सपुनः शुद्धः, इह पिण्डाधिइति / स्था०७ठा। कारे विज्ञेयो ज्ञातव्यः, उद्गमदोषरहितो वक्ष्यमाणलक्षणोद्गमोत्पादनैषणापिंडलिअ (देशी) पिण्डीकृतार्थे , दे०ना०६वर्ग 54 गाथा। दूषणविकलः / य इति पिण्डः / इति गाथाऽर्थः। पिंड्यद्धण न०(पिण्डवर्द्धन) कवलवृद्धिकारणे, भ०११श०११उ०। उद्गमदोषाऽऽदीनामेव परिमाणमाहपिंड्याएसणा स्वी०(पिण्डपातैषणा) विशुद्धपिण्डग्रहणैषणायाम, आचा० सोलस उग्गमदोसा, सोलस उप्पायणाएँ दोसा उ। २श्रु०१चू०२अ०३उ० दस एसणाएँ दोसा, बायालीसंइय हवंति||३|| पिंडवाएसणारय त्रि०(पिण्डपातैषणारत) लब्धे पिण्डपाते ग्रासैषणारते, षोडशोद्गमदोषा आधाकम्माऽऽदयो वक्ष्यमाणस्वरूपास्तथा "संथारपिंड या एसणारए संति भिक्खुणे।" आचा०२२०१चू० 210 | षोडशोत्पादनायामपि वक्ष्यमाणनिरुक्ताया, तस्या वा दोषाः