________________ पक्खारिण 66 - अभिधानराजेन्द्रः - भाग 5 पक्खियपोसहिय पक्खारि पुं० (पक्षारिण) अनार्यदेशविशेषे, तद्देशजा दासी पक्षारिणी। 'पक्सारणी।' रा०। पक्खालण न० (प्रक्षालन) धावने, आचा०१ श्रु०५ अ० 5 उ०। सूत्र०। औ०। पक्खावडिअत्रि० (पक्षाऽऽपतित) अन्यतरस्य पार्श्वे पतिते, "पक्खा वडिय तासु!" प्रा० 4 पाद। पक्खासण न० (पक्ष्यासन) येषामधोभागे नानारूपाः पक्षिणस्तेषु आसनभेदेषु, जी०३ प्रति० 4 अधि०।०। पक्खि(प) स्त्री० (पक्षिन) पतत्यनेन पक्षः, सोऽस्यास्तीति पक्षी। उत्त० 1 अ०1 गृद्धाऽऽदिषु, आचा०१ श्रु०६ अ०२ उ० / अनु०॥ चउव्विहा पक्खी पण्णत्ता / तं जहा- चम्मपक्खी,लोमपक्खी, समुग्गपंक्खी, विययपक्खी। (स्था० 4 ठा०४ उ०) तिविहा पक्खी पण्णत्ता। तं जहा- अंडया, पोयया, सम्मुच्छिमा। अंडया पक्खी तिविहा पण्णत्ता / तं जहा-इत्थी, पुरिसा. नपुंसगा। पोयया पक्खी तिविहा पण्णत्ता / तं जहा-इत्थी, पुरिसा, णपुंसगा वि / एवमेएणं अभिलावेणं उरपरिसप्पा वि भाणियव्वा, भुयपरिसप्पा विभाणियव्वा। पक्षिणोऽण्डजा; हंसाऽऽदयः पोतजा वल्गुलीप्रभृतयः, सम्मूच्छिमाः खञ्जनकाऽऽदयः, उद्भिजत्वेऽपि तेषां सम्मूच्छिमत्वव्यपदेशो भवत्येव, उद्भिल्लाऽऽदीनां सम्भूफ़नजविशेषत्वादिति / स्था० 3 ठा० 1 उ० / (खहयर शब्दे तृतीयभागे 734 पृष्ठे वक्तव्यतोक्ता) पक्खिजाय न० (पक्षिजात) गृध्राऽऽदौ पक्षिणि, स्था० 5 टा०२ उ०। नि००। एक्खिणिसेविय त्रि० (पक्षिनिषवित) विविधविहङ्गै रतिशयेनाऽऽश्रिते. उत्त० 20 अ०॥ पक्खिपह पुं० (पक्षिपथ) पक्षिमार्गे, यत्र भारुण्डाऽऽदिपक्षिभि देशान्तरमवाप्यते। सूत्र०१ श्रु०११ अ०। पक्खिप्प अव्य० (प्रक्षिप्य) निष्काश्येत्यर्थे, सूत्र०१ श्रु०५ अ०१ उ०। पक्खिय न० (पाक्षिक) पक्षेऽर्द्धमासे भवं पाक्षिकम् / पञ्चा० 15 विव०। मायक्षेपक्षे भवे, कल्प०३ अधि०६क्षण। पक्षस्यान्तिक पाक्षिकम्। प्रक० 4 द्वर। पक्षातिचारनिर्वृत्ते प्रतिक्रमणे, आव० 4 अ०। (तच्च पाक्षिकप्रतिक्रमणं कदा कथं कर्तव्यमिति 'पडिक्कमण' शब्दे वक्ष्यते) अथ बप्पसङ्घकृतप्रास्तदुत्तराणि च यथा- श्राद्धाः पाक्षिकदिने अतीचारान् कथयन्ति, तत्र षष्ठं दिव्रतं, दशमं च देशावकाशिक, तदन्ये नाङ्गीकर्वन्ति, यद् व्रतद्वयं कथितमस्ति तदात्मश्राद्धः कथितं, यत्षष्ठव्रत यावञ्जीवप्रत्ययिक दशमं तु दिनप्रत्ययिकमित्यपि नाङ्गीकुर्वन्ति तत्र का युक्तिः?. इति प्रश्ने, उत्तरम्-श्रीआवश्यके श्रावकव्रताधिकारे देशावकाशिकव्रताऽऽलापकः कथितोऽस्ति, स लिख्यते / यथा- "दिसिव्वयगहीयस्स दिसापरिणामस्स पइदिणं परिमाणकरणं देसावगासिअं, देसावगासियरस समणोवासएक इमे पंच अईआरा जाणियव्वा, न समायरियव्या / तं जहा- आणवणप्पओगे 1, पेसवणप्पओगे 2, सद्दाणुवाए 3, रूवाणुवाए 4, बहिआपुक्खलक्खेवे 5" एतदालापकानुसारेण षष्ठदिगव्रतस्य संक्षेपदेशावकाशिकं स्पष्टतया ज्ञायते, तथा योगशास्त्राऽऽद्यनेकाग्रन्थेषु षष्ठदिगवसंक्षेपरूपदेशावकाशिकं कथितमस्ति।तथा श्रीउपासकदशाङ्गे आनन्दव्रतोचाराधिकारे सामायिकाऽऽदिचतुष्कव्रताऽऽलापकविस्तारोन कथितः, तस्मात्केचन नाङ्गीकुर्वन्ति, तत्तुतदज्ञानमेव, यतोव्रतोचाराऽऽदौ एवं पाठोऽस्ति-"अहंण देवाणुप्पियाणं अंतिए पंचाणुव्वइयं सत्तसिक्खावइ दुवालसविहं सावयधम्म पडिवजिस्सामि?। अहासुहं देवाणुप्पिआ!मा पडिबंधं करेहि।" तथाव्रतोचारानन्तरमेवं पाठोऽस्ति- "तए णं आणंदे गाहावई समणस्स भगवओ महावीरस्स अंतिएपंचाणुव्वइअंसत्तसिक्खावइयंदुवालसविहं सावयधम्म पडिवाइ, पडिवजइत्तासमण भगवं महावीरं वंदइनमसइ।" एतदालापकद्वये द्वादशव्रतोच्वा-रागीकारः कथं घटते? यदि देशावकासिकव्रतं न भवति तर्हि पञ्चातीचाराः कथं कथिताः? तस्मादानन्देन चत्वारि व्रतानि सविस्तराणि नोचरितानि, यत्प्रतिदिनं वारंवारमुच्चार्यन्ते पुनः संक्षेपतस्त दुचरितान्येवेति ज्ञेयम्।७३ प्र०। सेन०४ उल्ला०) पक्खियखवणा स्त्री० (पाक्षिकक्षामणा) "इच्छामिखमासमणो? पियं च मे जंभे हट्ठाणं तुट्ठाणं अप्पायंकाणं" इत्यादि भणनाऽऽत्मिकायां पाक्षिकप्रतिक्रमणस्यान्ते क्षामणायाम्, ('प-डिक्कमण' शब्दे व्याख्या) पाक्षिकक्षामणाऽवसरे श्राद्धाः प्रत्येकं नमस्कारान मनोमध्ये कथयेयुः, किं वा नेति प्रश्रे, उत्तरम् -क्षामणाऽवसरे यतिसद्भावे श्राद्धा नमस्कारान् नपठन्ति, किंतु यतिभिः पठ्यमानं क्षामणकपाठंशृण्वन्ति, यतीनामभावे तु नमस्कारं पाक्षिकसूत्रस्थाने प्रतिक्रमणसूत्रं च परम्परया पठन्तीत्यवसेयम्। 21 प्र०। सेन०१ उल्ला०। पक्खियपडिक्कमण न० (पाक्षिकप्रतिक्रमण) पक्षातिचारनिर्वृत्ते चतुर्दश्या क्रियमाणे प्रतिक्रमणे, ध०२ अधि०ा भुवनसुरीस्मृतिकायोत्सर्गादनुपाक्षिक प्रतिक्रमणे ज्ञानाऽऽदिगुणयुतानामिति स्तुतिः श्राविकाभिरपि पठ्यते, न वेति प्रश्ने, उत्तरम् पाक्षिकप्रतिक्रमणे ज्ञानाऽऽदिगुणयुतानामिति स्तुतिः श्राविकाभिः साध्वीभिरपि च कथ्यमानाऽस्तीति। 403 प्र०। सेन०३ उल्ला० अथमुलतानसङ्घकृतानुयोजनानि, तत्प्रतिवचांसि च। यथा-सर्वैः पाक्षिकप्रतिक्रमणे शान्तिरवश्यं कथ्यते, कैश्चित्पुनरन्यस्मिन् दिनेऽपि कथ्यते, तत्किमस्तीति प्रश्रे उत्तरम्- पाक्षिकप्रतिक्रमणे परम्परया शान्तिरवश्यं कथ्यतेऽन्यस्मिन् दिने तुकथनमाश्रित्य नियमो नास्तीति। 57 प्र०।सेन०४ उल्ला० पक्खियपोसह पुं० (पाक्षिकपोषध) पक्षे भवं पाक्षिकमर्द्धमासिकं पर्य, तत्र पोषधः पाक्षिकपोषधः / चतुर्दश्यष्टमीषु पोषधव्रते, दशा०५ अ०) पक्खियपो सहिय पुं० (पाक्षिकपौषधिक) पाक्षिकपोषधोऽस्ति येषां ते पाक्षिक पौषधिकाः। पर्यसु कृतपौषधोपवासेषु, दशा०। यतश्चूर्णि:- "पक्खियं पक्खियमेव, पक्खिए पोसहो पक्खिय पोसहो चाउसिअहमीसु वा।" अत्रापि स एवार्थः / यथा- पक्ष अर्द्ध मासे भवं पाक्षिकं , तत्र पाक्षिके पोषधः पाक्षिकपोषधः,