________________ पारंचिय 856 - अभिधानराजेन्द्रः - भाग 5 पारंचिय कमप्याशातयतः पाराशिकमुच्यते / उक्त आशातनापाराञ्चिकः। प्रतिसेवनापाराश्चिकमाहपडिसेवणपारंची, तिविधो सो होइ आणुपुवीए। दुढे य पमत्ते य, णेयव्वे अण्णमण्णे य / / 107 / / प्रतिसेवनापाराशिकः, स इति पूर्वोपन्यस्तस्विविधविप्रकारः, आनुपूर्व्या सूत्रोक्तपरिपाट्या भवति। तद्यथा-दुष्टः पाराशिकः, प्रमत्तः पाराञ्चिकोऽन्योन्यं च कुर्वाणः पाराञ्चिको ज्ञातव्यः / तत्र दुष्टं तावदाहदुविधो य होइ दुट्ठो, कसायदुट्ठो विसयदुट्ठो य / दुविहो कसायदुट्ठो, सपक्ख परपक्ख चतुभंगो।।१०८|| द्विविधश्च दुष्टो भवति-कषायदुष्टश्च, विषयदुष्टश्च / तत्र कषायदुष्टो द्विविधः-स्वपक्षदुष्टः, परपक्षदुष्टश्च / अत्र चतुर्भगी। गाथायां पुंस्त्वं प्राकृतत्वात् / तद्यथा-स्वपक्षः स्वपक्षे दुष्टः 1, स्वपक्षः परपक्षे दुष्टः 2, परपक्षः स्वपक्षे दुष्टः 3, परपक्षः परपक्षे दुष्टः / / तत्र प्रथमभङ्ग विभावयिषुराहसासवणाले मुहणंतए य उलुगच्छि सिहरणी चेव / एसो सपक्खदुट्ठो, परपक्खे होतिऽणेगविधो।।१०६।। (सासवनालं ति) सर्षपभर्जिका (मुहणतक) मुखवस्त्रिका, उलूको धूकस्तस्येवाक्षिणी यस्य स उलूकाक्षः शिखरिणी मार्जिता। एते चत्वारो दृष्टान्ताः। एष स्वपक्षकषायदुष्टो मन्तव्यः / परपक्षकषायदुष्टः पुनरनेकविधो भवतीति नियुक्तिगाथासमासाऽर्थः। अथैनामेव विवरीषुः सर्षपनालदृष्टान्तं तावदाहसासवणाले छंदण, गुरु सव्वं भुंजएतरे कोवो। खामणमणुवसमंते, गणिं ठवेत्तण्णहिँ परिण्णा ||110 / / पुच्छंतमणक्खाए, सोचऽण्णतो गंतु कत्थमे गहसरीरं। गुरु पुवकहि तहाइ न, पडियरणं दंतभंजणता // 111 / / इह प्रथम कथानकम्- 'एगेण साहुणा सासवभज्जिया सुसंतिया लद्धा, तत्थ से अतीव गेही, आयरियस्सय आलोइयं, पडिदसिए निमंतिए अ आयरिए सव्वा वि समुदिहा। इतरोपदोसमावण्णो आयरिएण लक्खियं, मिच्छा मिदुक्कडकय। तहा विन उवसमइ। भणइय-तुज्झंदंते भंजामि / गुरुणा चिंतियंमा असमाहिमरणेण मारिस्सइत्ति। गणे अन्नं गणहरं ठवेत्ता अन्नं गणं गतूण भत्तपच्चक्खाणं कयं, समाहीए कालगया। इयरो गवेसमाणो सज्झतिए पुच्छइ कहिं आयरिया? तेहिं न अक्खायं,सो अन्नतो सोचा तत्थ गंतुं पुच्छई-कहिं आयरिया? ते भणंति-समाहीए कालग-या। पुणो पुच्छइ-कहिं सरीरग परिट्टवियं, आयरिएहि पुवं भणियं मा तरस पवेस्ससमसरीरपरिट्ठावणियाभूमि कहेजाहो मा आगड्डिविगढेि करेमाणो उड्ढाहं काहिइ। तेहिं अकहिए अन्नतो सोतु तत्थ गंतुं उवट्टियाओ गोलावलं कड्डिऊण दंते भंजतो भणइ-एतेहिं तुमे सासवनालं खइयं / तं साहूहिं पडियरतेहिं दिट्ठ।" अथाक्षरगमनि-कासर्षपनालविषयं छन्दनं निमन्त्रणं गुरोः कृतं, गुरुणा च सर्व भुक्तम, इतरस्य कोपो गुरुणा क्षामणे कृतेऽपि नोपशान्तः, ततो-ऽनुपशान्ते तस्मिन् गणिनमाचार्य स्थापयित्वा अन्यस्मिन् गच्छे परिज्ञां भक्तप्रत्याख्यानमगीकृतं ततः शिष्याधमस्य गुरवः कुत्र गता इति पृच्छतोऽपि सज्झिलकसाधुभिर्नाऽऽख्यातं. तताऽन्यतः श्रुत्वा तत्र गत्वा कुत्र तेषां शरीरमिति पृच्छा कृता / गुरुभिश्च सर्व एव तदीयो वृत्तान्तः कथित आसीत् / ततस्तैराचार्यशरीरपरिष्ठापनभूमिर्न दर्शिता। सचान्यतः श्रुत्वा गतो दन्तमञ्जनं कृतवान् साधुभिश्च गुपिलस्थाने स्थितैः प्रतिचरणं कृतमिति। अथ मुखानन्तकदृष्टान्तमाहमुहणंतगस्स गहणे, एमेव य गंतु णिसि गलग्गहणं / संमूढेणियरेण वि, सो गलगहितो मता दो वि // 112 / / एकेन साधुना मुखानन्तकमतीवोज्ज्वलं लब्धम्, तस्य च गुरुभिहणं कृतं, तत्राऽप्येवमेव पूवोऽऽख्यानकसदृशं वक्तव्य, नवरं तत्तु तत्पुनमुखानन्तकं प्रत्यपर्यताऽपि न गृहीतं, ततो गुरुणा स्वगण एव भक्तं प्रत्याख्यात, निशायां च विरहं लब्ध्वा मुखानन्तक गृह्णातीति भणता गाढतरं गलग्रहणं कृतं, संमूढेन च इतरेणाऽपि गुरुणा स गलके गृहीतः, एवं द्वावपि मृतौ। उलूकाक्षदृष्टान्तमाहअत्थं गए वि सिव्वसि, उलुगच्छी उक्खणामि ते अच्छी। पढमगमो नवरि इह, उलगच्छीड त्ति ढोकेति / / 113 / एकः साधुरस्तं गतेऽपि सूर्ये सीब्यन अपरेण साधुना परिहासेन भणित:उलुकाक्ष ! किमेवमस्तं गंतेऽपि सूर्ये सीब्यसि? स प्राह-एवं भणतस्तव द्वे अप्यक्षिणी उत्खनामि / अत्राऽपि सर्वोऽपि प्रथमाऽऽख्यानकगमो मन्तव्यः / नवरमिह स्वगणे प्रत्याख्यात-भक्तस्य कालगतस्य रजोहरणाद् अयोमयं कीलिकामाकृष्य मामुलुकाक्षं भणसीति बुवाणो द्वे अप्यक्षिणी उद्धृत्य तस्य ढोकयति, वैर मया निर्यापितमिति कृच्छः। शिखरिणीदृष्टान्तमाहसिहरिणिलंभाऽऽलोयण, छंदिऍ सव्वा वि तेण उग्गरणं। भत्तपरिण्णा अण्णहि, ण गच्छती सो इह णवरि।।११४॥ एकेन साधुना उत्कृष्टा शिखरिणी लब्धा सा च गुरूणामालोचिता, तया च गुरवश्छन्दिता निमन्त्रिताः। सा च तैः सर्वा पीता, ससाधुः प्रद्वेषमुपगतो मारणार्थ दण्डकमुद्गीर्णवान्, स गुरुभिः क्षामितोऽपि यदा नोपशाम्यति तदा भक्तपरिज्ञा कृता, नवरमिह स आचार्योऽन्यस्मिन् गणे न गतः, तस्य च समाधिना कालगतस्य शरीर / तेन पापात्मना दन्तकेन कट्टितम् / यत एते दोषाः ततोऽनन्तस्येव न कर्तव्यः / तथा चाऽऽहतिव्वकसायपरिणतो, तिव्वयरागाणि पावइ भयाइं। मयगस्स दंतमंजण, सममरणं ढोकणुग्गिरणा / / 115 / / तीव्रा उत्कटा ये कषायास्तेषु परिणतो जीवस्तीब्र तरकाणि भयानि प्राप्नोति / यथा प्रथमदृष्टान्तोक्तस्याऽऽचार्य स्य तीव लाभपरीतस्य दन्तभञ्जनभयम् / द्वितीयदृष्टान्तयो