________________ पंडियवीरिय 61 - अभिधानराजेन्द्रः - भाग 5 पडुसिला कर्मक्षयं यावत्प रेव्रजेदिति संयमानुष्ठानं कुर्यास्त्वमिति। सूत्र० 1 श्रु० प्रसिद्धा, तदात्मका जीवा अप्यभेदोपचारात् पाण्डुमृत्तिकेति / पृथ्वीअल कायभेदे, जी०१ प्रति०। प्रज्ञा० / पंडिया स्त्री० (पण्डिता) पूर्वविदेहे पुष्कलावतीविजये पुण्डरीकिण्या | पंडुमहुरा स्त्री० (पाण्डुमथुरा) कृष्णदेशात् पाण्डवैर्निवेशिते भारतवर्षस्य नगर्या वज्रसेनचक्रवर्तिनः सुतायाः श्रीमत्या अम्बाधात्र्याम, आ० म० दक्षिणा वेलातटे स्वनामख्याते सन्निवेशे, ज्ञा०१ श्रु०१६ अ०। आव०। 2 0 1 खण्ड आ०म० / अन्त०। आ० चू०। पंडु ए० पाण्डु) युधिष्ठिराऽऽदीनां कुन्तीमाद्रीसुतानां पितरि, स्था० 10 पंडुय पुं० (पाण्डुक) पंडुग' शब्दार्थे , स्था० 6 ठा०। ढ० / अन्त० / श्वेतवर्णे केतकीधूलिसन्निभे पीतवर्णावभेदे, तद्वति। पंडुर त्रि० (पाण्डुर) अकलङ्के जी० / "पंडुरससिसकलविमलनिम्मवि० नागभेदे, चेतहस्तिनि, रोगभेदे, पटोलवृक्षे च। पुं०। माषपाम्, लसंखगोरखीरफेणकुंददगरयमुणालियाधवलदंतसेढी।'' पाण्डुरमकलङ्क वाच० "सेअंसिअवलक्खं, श्रवदाय पंडुधवलं च / / " पाइ० ना०६२ यत् शशिशकलं चन्द्रखण्मं विमल आगन्तुकमलरहितो निर्मल: मथा। स्वभावोत्थमलरहितो यः शखगोक्षीरफेनः प्रतीतः, कुन्दं कुन्दकुसुम, पंडुकंबलसिला स्त्री० (पाण्डुकम्बलशिला) मेरुचूलिकाया दक्षिणतः दकरज उदककणाः, मृणालिका विशम् तद्वत् धवला दन्तश्रेणिर्येषां ते पण्डकवनदाक्षिणात्यपर्वतऽभिषेकशिलायाग, जं० / पाण्डुरशशिशकल विमलनिर्मलगोक्षीरफे रकुन्ददकरजोमृगाकहि णं भंते ! पंडगवणे पंडुकंबलसिला णामं सिला पण्णत्ता ? लिकाधवलदन्तश्रेणयः / जी०३ प्रति०४ अधि० / शुक्ले. ज्ञा० गोअमा! मंदरचूलिआए दक्खिणे णं पंडगवणदाहिणपेरंते एत्थ णं 1 श्रु०१ अ०। सुधाधवले, ज्ञा०१ श्रु०१ अ०। औ० / कल्पका पंडगवणे णं पंडुकंबलसिला णामं सिला पण्णत्ता, पाईणपडीणायया पंडुरंग पुं० (पाण्डुराङ्ग) भस्मोद्धूलितगात्रे पाखण्डिनि, ग०२ अधि०। उत्तरदाहिणवित्थिण्णा / एवं ते चेव पमाणं, वत्तव्वया य भाणिअव्वा. पंडुरज्जा स्त्री० (पाण्डुराऽऽा) स्वनामख्यातायामार्यायाम्, यया जाव तस्स णं बहुसमरमणिजस्स भूमिभागस्स बहुमज्झदेसभाए भक्तप्रत्याख्यानं कृतवत्या मायादोषेण किल्विषिकेषु जन्म लेभे। आ० एत्थ णं महं एगे सीहासणे पण्णत्ते, तं चेव सीहासणप्पमाणं / तत्थ म० 1 अ०२ खण्ड। ('माया' शब्दे उदाहृतम्) णं बहहिं भवणवइ जाव० भारहगा तित्थयरा अहिसिचंति / / पंडुरत्थिय पुं० (पाण्डुरास्थिक) बलीवर्दश्वेतास्थिप्राधान्यात्स्वनाम"कहिश' इत्यादि प्रश्नः प्रतीतः। उत्तरसूत्रे मेरुचूलिकाया दक्षिणतः ___ ख्याते ग्राम, यश्चाऽस्थिकग्रामेति संज्ञां भेजे / आ० चू०१ अ०। गण्डकवनदाक्षिणात्यपर्यन्ते पाण्डुकम्बला नाम्नी शिला प्रज्ञप्ता / प्राक् / पंडुरपडपाउरण पुं० (पाण्डुरपटमावरण) पाण्डरो धौतः पटः प्रावरणं पश्चिन्याऽऽयता उत्तरदक्षिणविस्तीर्णा, आद्या तु प्राक् पश्चिमविस्तीर्णा येषां ते तथा / मलपरीषहासहिष्णुताऽऽदरीकृतत्वाद् निर्मलोपधौ, ग० उत्तरदक्षिणाऽऽयतेत्येतद्विशेषणद्वयं विहायान्यत् प्रागुक्तमतिदिशति / 2 अधि०। एवमेवोक्ताभिलापेन तदेव प्रमाणं शिलायाः पञ्चयोजनशताऽऽयामाऽ5- | | पंडुरय त्रि० (पाण्डुरक) श्वेते. "केसा पंडुरया हवंति ते।" उत्त० दिकं वक्तव्यं, सा चार्जुनस्वर्णवर्णाऽऽदिका भणितव्या यावत्तस्य 3 अ०। बहुसमरमणीयस्य भूमिभागस्य बहुमध्यदेशभागेऽत्रान्तरे महदेकं पंडुराय पुं० (पाण्डुराज) माद्रीकुन्तीपतौ युधिष्ठिराऽऽदीनां पितरि सिंहासन प्रज्ञा, तदेव पञ्चधनुःशताधिकं सिंहासनप्रमाणमुच्चत्वाऽऽदी हरितनापुरराजे, ज्ञा०१ श्रु०१६ अ०। ज्ञेयम्, तत्र बहुभिर्भवनपत्यादिभिर्देवैर्भारतका भरतक्षेत्रोत्पन्नारतीर्थ- पंडुरोग पुं० (पाण्डुरोग) ज्वरविशेषेण शरीरस्य पाण्डुवर्णतायाम्, जं० कृतोऽभिपिच्यन्ते। ननु पूर्वशिलायां सिंहासनद्वयम्, अत्र तु एक सिंहासनं | 1 वक्षः। प्रव०। किमिति ? उच्यते-एषा हि शिला दक्षिणदिगभिमुखा, तद्दिगंभिमुखं च पंडुल्लुगितमुही स्त्री० (पाण्डुकितमुखी) स्त्री० / आ०म० 1 अ० 1 क्षेत्र भारताऽख्यम्, तत्र चैककालमेक एव तीर्थ कृदुत्पद्यते इति खण्म / पाण्डुरीभूतवदनायाम्, विपा० 1 श्रु०२ अ०। तदभिषकानुराधनकत्वं सिंहासनस्येति। ज०४ वक्ष०। ज्ञा० / स्था०। पंडुसिला स्त्री०(पाण्डुशिला)नन्दनवने प्रथमाभिषेकशिलायाम, जं०। पंडुग पुं० (पाण्डुक) स्वनामख्याते महानिधी, स्था०६ ठा० / ति०। कहि णं भंते ! पंडगवणे पंडसिला णामं सिला पण्णत्ता ? ("गणियस्व" (3) इत्यादि गाथा 'णिहि' शब्दे चतुर्थभागे 2151 पृष्ठे | गोअमा ! मंदरचूलिआए पुरच्छिमे णं पंडगवणपुरच्छिमपेरंते व्याख्याता) पण्डुकापत्ये सर्पभेदे, आ०चू०१ अ० / प्रव०। दर्श०। एत्थ णं पंडगवणे पंडुसिला णामं सिला पण्णत्ता, उत्तर पंडुपत्त न० (पाण्डुपत्र) पुराणत्वेन पाएडुवर्णपत्रे, अनु० / ध०। / दाहिणायया पाईणपडीण-वित्थिण्णा अद्धचंदसंठाणसंठिआ पंडुभद्द मुं० पाण्डुभद्र) आर्यसंभूतिविजयस्त द्वादशे शिष्ये, "धेरे तह | पंचजोअणसयाई आयामेणं अड्डाइज्जाई जोअणसयाई विक्खंपंडुभद्दे य'' कल्प०१ अधि०४ क्षण। भेणं चत्तारि जोअणाई बाहल्लेणं सव्वकणगामई अच्छा वेइआ पंडुमट्टिया स्त्री०(पाण्डुमृत्तिका) देशविशेषे या धूलिरूपा सती पाण्डुरिति वणसंडेणं सव्वओ समंता संपरिक्खिता, वण्णओ। तीसे णं पं