________________ पाणबह 838 - अभिधानराजेन्द्रः - भाग 5 पाणबह (दीविय ति) कचित्पाटः / तत्र द्वीपिकेन चित्रकेन चरन्तीति दीपिका इति / तत उत्तरपदेन द्वन्द्वम। अयमालापकः क्वचित्कथञ्चिद् दृश्यते, नवरं गमकपक्षमाश्रित्य व्याख्यात। हरिकेशाश्वण्डालविशेषाः, कुणिकाश्च सवकविशेषाः / क्वचित् "साउणिय नि' पाठः / तत्र शकुनेन चरन्ति शाकुनिका इति। (विदस ति) विदंशन्ति इति विदंशिका श्येनाऽऽदयः, पाशाश्व शाकुनिबन्धनविशेषाः हस्ते येषां ते तथा, वनचरकाः शवराः, लुब्धकाश्वव्याधाः, मधुधातपोतघाताः मधुग्राहकाः शावग्राहकाश्चत्यर्थः / (रणीयार त्ति) एणी हरिणी मृगग्रहणार्थ धारयन्ति पोषयन्ति येते। तथा(पएणीयार त्ति) प्रकृष्टा एणीचाराः प्रेणीचाराः, सरोजलाऽऽश्रयविशेषः, हदो नदः, दीर्घिका शरिणी, तडाग प्रतीतम, पल्वलं नडलमित्येतान् परिगालनेन च शुक्तिशंखमत्स्याऽऽदिग्रहणार्थ जलनिःसारणेन मलनेन च मईनन च श्रोतोबन्धनेन च जल पारगमनाय सलिलाऽऽश्रयान् परिशोषयन्ति ये ते तथा। विषस्य कालकूटस्य गरलस्य च द्रव्यसंयोगविशेषरय दायकाः दातारो येते तथा। उद्ततृणानामुगतवल्लराणा क्षेत्राणां दवाग्निना वह्निलिनेन निर्दयं यथा भवतीत्येवं (पलीवग त्ति) प्रदीपका ये ते तथा।कूरकर्मकारिण इमे बहवे (भिलवखुजाइ त्ति) म्लेच्छजातीयाः (किं ते त्ति) तद्यथा-शकाः १यवनाः २शवराः ३बर्वराः ४कायाः 5 मुरुण्डाः 6 उड्डाः 7 भण्डडाः भित्तिकाः 6 पक्कणिकाः 10 कुलाक्षाः 11 गौड़ाः 12 सिंहलाः 13 पारसाः 14 क्रौशाः१५ आन्ध्राः 16 द्रविडाः १७चिल्वलाः 18 पुलिन्दाः 16 आरोषाः 20 डोम्बाः 21 पोकणाः 22 गन्धहारकाः 23 वल्हीकाः 24 जल्वाः 25 रोसाः 26 मामाः 27 वकुशा:२८ मलयाश्च 26 चुञ्चुकान 30 चूलिकाः ३१काइमाः 32 . नेदाः 33 पह्नवाः 34 मालवाः 35 महुराः३६आभाविकका 37 अण्णा : 38 चीनाः 36 लासिकाः 40 खसाः 41 खासिका:४२ नेहराः 43 (मरहट्टत्ति) महाराष्ट्राः 44 / पाठान्तरेण मुढी: 45 मीट्रिक: ४६वारथाः 47 डोम्बिलकाः 48 कुहुणाः 46 केकयाः ५०हूणाः ५१रोमकाः 52 रुखो 53 मरुका इति 54 / एतानि च प्रायो लुप्तप्रथमाबनवनानि पदानि तथा चिलातविषयवासिनो म्लेच्छन्देशवासिनः। एक चयापारमतयः / तथा च जल वराश्च थलचरामा (२२-टायनित | सिंहाऽऽदय उरगाश्व सर्पाऽऽदयः (खहयरसदसति प्रयास सदातुण्डाश्च संदसाऽऽकारमुखपक्षिण इतिद्वन्द्वः त चले जीवोयघातजीविनश्चेति कर्मधारयः / कथंभूताः? संज्ञिनश्चासंज्ञिनश्च पर्याप्ताः अशुभलेश्यापरिणामाः, एते चान्ये चैवमादयः कुयन्ति प्राणतिपातकरण | प्राणिबधानुष्ठानं, पापाः पायानुष्ठायिनःपायाभिगम: पावापा दयमित्यभिगमाः / पापरुचयःपायमेवापासमिति प्रधान :, सणवार | तिकाः प्राणबध एव रूपानुष्ठानाः प्राणकथारवभिरमा करेतु हुति य बहुप्पगार ति) पापं प्राणवरूपत्वा याच भवन्ति येते कुर्वन्ति प्राणवर्धामति प्रकृतभा तदियता प्राय: नि। ते प्रतिपादिताः। इदानीं यादृशं फलं ददाति प्राणबधः एतदुपपाटनायाऽह-- बहुप्पगारं तस्स य पावस्स फलविवागं अयाणमाणा वडंति महब्भयं अविस्सामवेयणं दीहकालं बहुदुक्खसंकडं नरयतिरिक्खजोणिं इओ आउक्खए चुया असुभकम्मबहुला उववज्जति नरएसु हुलियं महालएसु वइरामयकुडुरुंदनिस्संधिदारविरहियनिम्मद्दवभूमितलखरफांसविसमणिरयघरनारएसु महोसिणसयपतत्तदुग्गंधविस्सउव्वेयणगेसु वीभच्छदरिसणि सु निचं हिमपडलसीयलेसु य कालोभासेसु य भीमगंभीरलोमहरिसणेसु णिरभिरामेसु निप्पडियारबाहिरोगजरापीलिएसु अईव णिचंधयारतिमिसेसु पतिभएसु ववगयगहचन्दसूरणक्खत्तजोइसेसु मेयवसामंसपडलपोचडपूयरुहिरुक्किण्णविलीणचिक्कणरसियावावण्णकु हियचिक्खल्लकद्दमे सुकुकूलानलपलित्तजालमुम्मुरअसिखुरकरवायारासु निसितविच्छुयदंडकनिवातोवमफरि अतिदुस्सहेसु य अत्ताणा असरणा कडुयदुक्खपरितावणेसु अणुबद्धनिरंतरवेयणेसु जमपुरिससंकुलेसु तत्थ य अंतोमुहुत्तलद्धिभवपचएणं निव्यत्तेति य ते सरीरं हुंडं वीभच्छदरिसणिज्ज बीभणगं अट्ठिण्हारूणहरोमवज्जियं असुभगदुक्खविसहं ततो य पञ्जत्तिमुषगया इंदिएहिं पंचहि वेएन्ति, असुभाए वेयणाए उज्जलबलविउलतिउलउक्कडखरफरुसपयंडघोरं बीहणगदारुणाए। किं ते कंदुमहाकुंभिपयणपउलणतवगतलणभट्ठभजणाणि य लोहकडाहकढणाणि य कोट्टवलिकरणकुट्टणाणि य सामलितिक्खग्गलोहकंटकअभिसरणापसरणाणि फालणविदालणाणि य अवकोडकबबंधणाणि लट्ठिसयतालणाणि य गलगबलुल्लंबणाणि सूलग्गभेयणाणि य आएसपवंचणाणि खिंसणविमाणणाणि य विघुट्ठपणिज्जणाणि बज्झसयमातिकाणि य, एवं ते पुवकम्मकयसंचयोवतत्ता निरयग्गिमहग्गिं संपलित्ता गाढदुक्खं महब्भयं कक्कसं असायं सारीरं माणसं च तिव्वं दुविहं वेएइ वेयणं पावकम्मकारी बहूणि पलिओवमसागरोवमाणि कलुणं पालें ति ते अहाउयं जमकायियतासिता य सदं करेइ भीया / किं ते अविभाव सामि भाय वप्प ताय जियवं ! मुय मे मरामि दुव्वलो वाहिपीलिओऽहं, किं दाणाऽसि, एवं दारुणो णिद्दओ य मा देहि मे पहारे उस्सासे तं मुहुत्तगं मे देहि पसायं करेह मा रूस वीसमामि गंविनं मुंच मे मरामि गाढं तण्हाइओ अहं देहि पापीयं, ता हंद पिय इमं जलं विमलसीयल, निधित्तूण य णिरचपाला तदियंलउपर कलरोण अंजलीसु दढूण च तं पदापियंगमा अंसुभगलंतपप्पुमा छिण्णा तण्हा इय मे कलुणाणि जंपमाण, विध्येय सा दिसिं अत्ताणा असरणा अणाहा अबंधवा बंधुदिप्पहूणा विपलायंति मिया य वेगेण भयुविग्गा घित्तूण बला पलायमाणाणं निरणुकंपा मुहं