________________ पाणबह 836- अभिधानराजेन्द्रः - भाग 5 पाणबह प्रमाणमुत्कर्षत आख्यायत इति। तत एषां द्वन्द्वः / तत उरगविधानकानि कपालभेजकः, हृदयं हृदयगांसम, अन्त्र पुरीतत, पित्तं दोषविशेषः, कृतानि यैस्ते तथा। ततः कर्मधारयः / ततश्च ताश्च एवमादीनि तत्तथा। फोफसं शरीरावयवविशेषः, दन्ता दशनाः, एतेषां द्वन्द्वः, तत एतेभ्य क्षीरलाः सारङ्गाश्च भुजपरिसर्पविशेषाः / सेहास्तीक्ष्णशलाकाऽऽकुल- इदमित्येवं विगृह्यार्थशब्दा योजनीयाः / चर्माऽऽदिनिमित्तमित्यर्थः / शरीराः शल्या कायचर्मकर्तलकैरङ्गरक्षका विधीयते गोधोन्दुरनकुलाः तथाऽस्थीनिकीकशानि, मिजा तन्मध्यावधवविशेषः नखाः करजाः. प्रतीताः / शरटाः कृकलाशाः, जाह-काः कण्टकाऽऽवृतशरीराः सुगुसाः नयना लोचनानि, कर्णाः श्रवणाः (पहारु त्ति) स्नायुः (नक ति) नारिका, खाडहिलाऽऽकृतयः, खाडहिलाः शुक्लकृष्णपट्टाङ्कितशरीराः शून्यदेव- धमन्यो नाड्यः, शृङ्ग विषाण दंष्ट्रा दशनविशेषः। (पिच्छे ति) पत्रं, विष कुलाऽऽदिवासिन्यः, वातोत्पत्तिका रूढावसंयाः / गृहकोकिलिकाः कालकूट विषाणं हस्तिदन्तः, बाला केशाः। एतेषां इन्द्वः ततस्त एव गृहगोधिकाः। एतेषां द्वन्द्वः। तत एते च ते सरीरापगणाश्चेति कर्मधारयः / हेतुरित्येवं हेतुश्शब्दो योज्यः / ततः षष्ट्यर्थ द्वितीया / ततोऽयमर्थः ततस्तेषां च एवमादीन् क्षीरलाऽऽदिप्रकारानित्यर्थः / ता कादम्बाश्च अस्थिमिजाऽऽदिहेतान्तीति प्रक्रमः / तथा हिंसन्ति च बहुराक्लिष्टहंसविशेषाः, कङ्काश्च वकोटाः, वलाकाश्च विसकण्टिकाः, सारसाश्च कर्माण इति प्रक्रमः / भ्रमराः पुरुषतया लोकव्यवहृताः, मधुकरग्तुि दाघाटाः, आडीसेटीकाश्च वजुलाश्च खदिरचञ्चवः पारिप्लवाश्व स्त्रीत्यव्यवहृतारतद्गणान् तत्समूहान, रसेसु गृद्धाः गधुग्रहणार्थमिति शकुनाश्व पीपीलिका (7) विकारका हंसाश्च श्वेतपक्षा धार्तराष्ट्रकाश्च भावः। तथैव हिंसन्त्येवेत्यर्थः / त्रीन्द्रियान यूकामत्कुणाऽऽदीन्, शरीरोपकृष्णचरणाऽऽनना हंसा एव, भासाश्च शकुन्ताः (कुलीकोस त्ति) करणार्थ शरीरस्योपकाराय यूकाऽऽदिकृतदुःखपरिहारार्थम् / अथवाकुटीक्रोशाश्च क्रोशाश्च उदकतुण्डाश्च देणिकालकाश्च शूचीमुखाश्व / शरीराय, उपकरणाय चोपधये / अयगर्थः-शरीरसंस्कारप्रवृना उपकपिलाश्च पिङ्गलाक्षकाश्च कारण्डकाश्च चक्रवाकाश्च रथाङ्गाः करणसाधनसंस्कारप्रवृत्ताश्च विविधचेष्टाभिरतान् धन्तीति / किम्भूतान्? उत्क्रोशाश्च कुरराः, गरुडाश्च सुपर्णाः पिडगुलाश्च शुकाश्च कीराः कृपणान कृपाऽस्पदभूतानिति। तथा द्वीन्द्रियानवहून (वन्थो बहरपरिबर्हिणश्च कलापवन्मयूराः, मदनशालाश्व सारिकाविशेषाः, नन्दीमुखाश्च मंडणवत्ति) वस्त्राणि चीवराणि, (उवहर ति) उपगृहाणि आश्रयविशेषाः, नन्दमानकाश्च कोरङ्काश्च भृङ्गारिकाश्च सतिनिशे(?) भूमौ द्व्यङ्गुलशरीरा तेषां परिमण्डनार्थ भूषार्थ, कृमिरागेण हि रजमानानि श्रूयन्ते वस्त्राणि, इत्येवंलक्षणाः, कोणालकाश्च जीवञ्जीवकाश्च तित्तिराश्व वर्त्तकाश्च आश्रयास्तु मण्डन एव शङ्कशुक्तिचूर्ण नेति। अथवा--पस्वार्थमुपगृहार्थ लावकाश्च कपिञ्जलकाश्च कपोतकाश्च पारापतकाश्व चटकाश्च कलविका परिमण्डनार्थ चेति। तत्र वस्त्रार्थ पट्टसूत्रसंपादने कृमिहिंसा सम्भवति, दिङ्कान कुर्कुटाश्च तामचूडाः वेसराश्च मयूरकाश्व कलापवर्जिताः, चकोरकाव आलयार्थ मृत्तिकाजलाऽऽदिद्रव्येषु वूतरकाऽऽदिघालो भवति, परिमण्डहदपुण्डरीकाश्व शालकाश्च / पाठान्तरेण करकाश्च चीरलाश्च श्रोना एवं नार्थ हाराऽऽदिकरणे शुक्त्यादिद्वीन्द्रियाणामिति। अन्यश्चेवमादिकर्बहुमिः वायसाच काकाः, विहङ्गभेदनाशिताश्च चाषाश्च किकीदीविनः वल्गुल्यश्व कारणशतैरबुधा बालिशाः, इह हन्ति इह जीवलोके हिंसन्ति प्रन्ति, चास्थिलाश्च चर्मचटका विततपक्षिपश्च मनुष्यक्षेत्रबहिर्वर्तिन इति उसान प्राणान्, तथा इमांश्च प्रत्यक्षान् एकेन्द्रियान् पृशिवीकायिकाऽऽद्वन्द्वः / ते च ते (खचरविहाणा कए यत्ति) खचरविधानककृताश्चेति तथा दीन वराकास्तपस्विनः समारभन्त इति योगः। न केवलमेकेन्द्रियाण्येव, तांश्च एवमादीनुक्तप्रकारान् / एतेषु च शब्देषु केचिदप्रतीयमानार्थाः / सांश्चान्यान् तदाश्रितांश्चैव, किंभूतान् ? तनुशरीरान् अत्राणान अनर्थकेचित् प्रतीयमानपर्यायाः, नामकोषेऽपि केषाश्चित्प्रयोगानभिधानात्। प्रतिघातकाभावात् अशरणानर्थप्रापकाभावात् / अत एव अनाथान् आह च-"जीवञ्जीवकपिञ्जलचकोरहारीतवजुलकपोताः। कारण्ड - योगक्षेमकारिनायकाभावात्, अबान्धवान स्वजनसंपाद्यकार्याभावान, वकादम्बककूराद्याः पक्षिजातयो ज्ञेयाः / / 1 / / " इति पूर्वोक्ताः / ते च / कर्मनिगडबद्धानिति व्यक्त; तथा अकुशलपरिणामोदयाऽऽवर्जितत्वेन संग्रहवचनेनाऽऽहजलस्थलखचारिणश्च चशब्दो जलचराऽऽदिसामान्य- मन्दबुद्धिश्च मिथ्यात्वोदयाद्यो जनो लोकस्तेन दुर्जेया ये ते तथा तान, समुच्चयार्थः / पञ्चेन्द्रियापञ्चेन्द्रियान् पशुगणान्विविधान् (वियतियच- / पृथिव्या विकाराः पृथिवीमयान्, पृथिवीकायिकानित्यर्थः। तथा पृथिवीउरिंदि त्ति) द्वे च त्रीणि च चत्वारि चेन्द्रियाणि पश्चेन्द्रियाणि येषां ते तथा संश्रितान् अलसाऽऽदित्रसान्, एवं जलमयानप्कायिकान् जलगतान द्वीन्द्रियाः, त्रीन्द्रियाः, चतुरिन्द्रियाश्चेत्यर्थोऽतस्तान् विविधान् कुलभेदेन पूतरकाऽऽदित्रसान् शेक्लाऽऽदिवनस्पतिकायिकांश्च अनलस्तेजस्कायो जीवान् जन्तून् प्रियजीवितानभिमतप्राणधारणान्, मरणलक्षणस्य निलो वायुकायस्तृण वनस्पतिगणो बादरवनस्पतीना समुदायः / एतन्निदुःखस्य मरणदुःखयोर्वा प्रतिकूलाः प्रतिपन्थिनो ये ते तथा तान वराकान् श्रितांश एतदुपजीवकांश्च वसानिति हृदयम्। (तम्मवतजिए ति) तेषातपस्विनः / किमित्यत आहश्नन्ति विनाशयन्ति बहुसक्लिष्टकर्माणः, मनलानिलतृणवनस्पतिगणानां विकारास्तन्मया अनलकायिकाऽऽसत्त्वा इति गम्यते / एवं तावद्वध्यद्वारेण प्राणवधस्य प्रकार उक्तः। अथ दय एव, तथा तेषामेवानलाऽऽदीना जीवास्त जीवास्तद्योनिका त्रसा प्रयोजनद्वारेण स उच्यते। एभिर्वक्ष्यमाणप्रत्यक्षैर्विविधैः कारणैः प्रयोजनैः इत्यर्थः / तन्मयाश्च तज्जीवाश्चेति तन्मयतज्जीवः। ताश्चैव, पाटान्तरेण(किं ते त्ति) किं तत्प्रयोजन,तद्यथेति वा। धर्म त्वक्, वशा शारीरः तन्मयजीवाश्चेति / किं भूतास्तान् ? (तदाहारे रि) पृथिव्यादय स्नेहविशेषः, मांसं पलम्, मेदो देहधातुविशेषः, शोणितं रक्तं, यकृद्द- आधारो येषां ते तदाधारास्तानेव वा पृथिव्यादीना हारयन्तीति क्षिणकुक्षौ मांसग्रन्थिः, फिप्फसमुदरमध्यावयवविशेषः, मस्तलिङ्ग / तदाहारास्तान, तेषामेव पृथिव्यादीनां परिणता वर्णगन्धरसस्पर्श