________________ पवज्जा 754 - अभिधानराजेन्द्रः - भाग 5 पवज्जा त्ते गुरुं वंदित्ता भणइ-इच्छकारि तुम्हे अम्ह पंच महव्वयाई राइभोअणवेरमणछट्ठाई आरोवावणिया, णंदिकरावणियं वासाणिक्खेवं करेइ / तओ पुव्वं वासक्खेवं करिय देवे वंदिय / वंदणं दाउं महव्वयाइआरोवणत्थं सत्तावीसुस्सासं काउस्सग्गं देवि करिति / तओ सूरीहिँतिहा तुन्नएहिं पिट्ठोवरि कुप्परिचिट्ठिएहिं करेहिं रयहरणं ठावित्ता वामकराऽनामियाए मुहपुत्तिं लंबंति धरित्तु सम्म उवओगपरो सीसं अद्धोवणयकयं इक्विक वयं नमुक्कारपुव्वं तिन्निवारं उच्चारावेइ / तत्थ खलु पढम भंते ! महव्वए पाणाइवायाओ वेरमणं, सव्वं भंते ! पाणाइवायं पच्चक्खामि, से सुहमं वा वायरं वा तसं वा थावरं या नेव सयं पाणे अइवाइजा, नेवऽन्नेहिं पाणे अइवायाविजा, पाणे अइवाइयंते वि अण्णे ण समणुजाणामि जावजीवाए तिविहं तिविहेणं मणेणं वायाए कारणं करेमि, ण कारवेमि, करंतं पि अन्नं न / समणुजाणामि। तस्स भंते ! पडिक्कमामि, निंदामि, गरिहामि, | अप्पाणं वोसिरामि / पढमे भंते ! महत्वए अब्भुट्ठिओ-मि सव्वाओ पाणाइवायाओ वेरमणं // 1 / / अहावरे दोचे भंते ! महव्वए मुसावायाओ वेरमणं, परिग्गहं परिगिण्हते वि सव्वं भंते ! मुसावयं पचक्खामि / से कोहा वा लोहा वा भया वा हासा वा नेव सयं मुसं वएजा, नेवऽन्नेहिं मुसं वायावेज्जा, मुसं वयंते वि अन्ने न समणुजाणामि जावजीवाए०जाव वोसिरामि / दुचे भंते ! अब्भुट्ठिओ मि सव्वाओ मुसावायाओ वेरमणं / / 2 / / अहावरे तचे भंते ! महव्वए अदिन्नादाणाओ वेरमणं, सव्वं भंते ! अदिन्नादाणं पञ्चक्खामि, से गामे वा णगरे वाऽरन्ने वा अप्पं वा बहु वा अणुं वा थूलं वा चित्तमंतं वा अचित्तमतं वा नेव सयं अदिन्नं गिण्हेज्जा, नेवऽन्नेहिं अदिन्नं गिण्हावेज्जा, अदिन्नं गिण्हते वि अन्ने न समणुजाणामि जावज्जीवाए तिविहं तिविहेणं मणेणं वायाए कारणं न० जाव वोसिरामि। तचे भंते ! महव्वए अब्भुट्ठिओमि सव्वाओ अदिन्नादाणाओ वेरमणं / / 3 / / अहावरे चउत्थे भंते ! महव्यए मेहुणाओ वेरमणं, सव्वं भंते ! मेहुणं पच्चक्खामि, से दिव्वं वा माणुसं वा तिरिक्खजोणियं वा नेव सयं मेहुणं से विजा, नेवऽन्नेहिं मेहुणं सेवावेजा, मेहुणं सेवंतं वि अन्नं न समणुजाणामि जावजीवाए तिविहं तिविहेणं मणेणं० जाव अप्पाणं वोसिरामि / चउत्थे भंते ! महव्वए अब्भुट्टिओमि सव्वाओ मेहुणाओ वेरमणं // 4 // अहावरे पंचमे भंते ! महव्वए परिग्गहाओ वेरमणं, सव्वं भंते ! परिग्गइं पञ्चक्खामि, से अप्पं वा बहु वा थूलं वा चित्तमंतं वा अचित्तमंतं वा नेव सयं परिग्गहं परिगिण्हिज्जा, नेवऽन्नेहिं परिग्गहं परिगिण्हाविजा, परिग्गहं परिगिण्हते वि अन्ने न समणुजाणामि जावजीवाए तिविहं तिवि- | हेणं मणेणं०जाव वोसिरामि। पंचमे भंते ! महव्वए अब्भुट्टिओमि सव्वाओ परिग्गहाओ वेरमणं / / 5 // अहावरे छट्टे भंते ! वए राइभोयणाओ वेरमणं, सव्वं भंते ! राइभोअणं पचक्खामि असणं वा पाणं वा खाइमं वा साइमं वा नेव सयं राई भुंजिजा, जाव वोसिरामि / छटे भंते ! वए अब्भुटिओमि सव्वाओ राइभोयणाओ वेरमणं / / 6 / / ( एतेषां सूत्राणां व्याख्या ' पडिक्कमण ' शब्देऽस्मिन्नेव भागे 284 पृष्यदारभ्य गता) तओ पत्ताए लग्गवेलाए इच्चेइयाइं पंचमहव्वयाई राईभोयणवेरमणछट्ठाई अत्तहिअट्ठाए उवसंपञ्जित्ता णं विहरामि। एयं तिनिवारेण भणावेइ। तओ वंदित्ता सीसो भणइ-इच्छकारि भगवं ! तुम्हे अम्ह पंच महव्वयाइं राइभोयणवेरमणछट्ठाई अत्तहिअट्ठाए उवसंपज्जित्ता णं विहरामि / इसाइ खमासमणपुध्वं पयाहिणा समवसरणे कायव्वा, तओ सीसस्स आयरियउवज्झायओ दुविहो दिसीबंधो कीरइ / अमुगगणो अमुगसाहा अमुगकुलं अमुगो गुरू अमुगा आयरिया अमुगा व उवज्झाया अमुगाओ पवत्तिणीओ महत्तराओ साहुणीओ सिरिसोहम्मसाहम्मियाओ अमुगअमुगा आयरिया परंपराएणं जहा दसासुअक्खंधे अट्ठमज्झयणे थेरावलीओ बूझ्या। (सा च स्थविरावलिः ' थविरावलि शब्दे चतुर्थभागे 2364 पृष्टादारभ्य द्रष्टव्या) तहा तस्स सीसस्स गणो ठावेइयव्यो / जहा जंबू ! ममं परंपराए कोडिगणे वइज्झरी साहा चंदकुलं ठवियस्संति एवं पव्वावणविहीए दिक्खिऊण पंचमहव्वयरक्खणट्ठा देसणं दिति, गुरुणो उज्झिया-भोगीया-रक्खिया-रोहिणीपंचसालिअक्खएणं जहा नायाधम्मकहाए। एसा पव्वावणविही जंबू! ममं पुरो समणेणं भगवया महावीरेणं विआहिया / एआए विहीए इंदभूइपामोक्खाणं चउद्दससमणसाहस्सीयाए पव्वाविया, छत्तीसअज्जियासाहस्सीओ पव्वाविया, जहा तुमं पिमए पव्वाविओ तहा ममं पिअत्था अन्ने वि आयरियउवज्झाया सीसाणं सीसिणीणं पव्वाविस्संति०जाव दुप्पसहसूरी वि एवं पव्वावइस्सइ। एसा परंपरा सुद्धा / एसा पव्वावणविही पव्वइअकालाइदेसेणं बलमेहाबुद्धीण हाणीएपमायं सेवमाणा वि सुद्धा जिणमयं पयासयंता साहुणो णेयव्या। अङ्ग। (22) गुरवे आत्मनिवेदनम् - उक्तो गुरुव्यापारः / अथ शिष्यव्यापार दर्शयन्नाह - अह तिपयाहिणपुव्वं,सम्म सुद्धेण चित्तरयणेण / गुरुणो णिवेयणं सव्वहेण दढमप्पणो एत्थ / / 26 / /