________________ पवज्जा 746 - अभिधानराजेन्द्रः - भाग 5 पवज्जा भगवं इत्थ नायं परिहरमाणे अकुसलाणुबंधि अम्मापिइसोगं ति। एवमपरोवतावं सव्वहा सुगुरुसमीवे पूइत्ता भगवंते वीअरागे साहू अ तोसिऊण विहवोचिअंकिवणाई सुप्पउत्तावस्सए सुविसुद्धनिमित्ते समहिवासिए विसुज्झमाणो महया पमोएणं सम्म पव्वइज्जा लोअधम्मेहिंतो लोगुत्तरधम्मगमणेण। एसा जिणाणमाणा महाकल्लाण त्ति न विराहिअव्वा बुहेणं महाणत्थभयाओ सिद्धिकं खिणा। राशुक्लपाक्षिकः पुरुषः तौ मातापितरी सम्यक्त्वाऽऽौषधसम्पादनेन जीवयेदात्यन्तिकम् / कथम्? इत्याह-अमरणाबन्ध्यवीजयोगेन, चरममरणाबन्ध्यकारणसम्यक्त्वाऽऽदियोगेनेत्यर्थः। संभत्येतदत प्रवाऽऽह-संनवात्पुरुषोचितमेतद, यदुतैवं तत्याग इति / किमिति? अर आह-दुष्प्रतिकारौ मातापितरौ, इति कृत्वा एष धर्मः सतां सत्पुरुषाणां भगवानत्र ज्ञातं महावीर एव परिहरन् गर्भाभिग्रहप्रतिपत्याऽकुशलानुबन्धिनम् / तथा कर्मपरिणत्या मातापितृशोक प्रव्रज्याग्रहणोद्भवामिति / उक्त च- "अह सत्तमम्मि मासे, गब्भत्तो चेवऽभिग्गहं गेण्हे। णाहं समणो होह, अम्मापियरे जियंतरिम ||1||" प्रस्तुतनिगमनायाऽऽह-एवमपरोपतापं सर्वथा सम्यक् प्रव्रजेदिति योगः। विधिशेषमाह-सुगुरुसमीपे, नान्यत्र, पूजयित्वा भगवतो वीतरागान् जिनान्, तथा साधून यतीन तोष-यित्वा, विभवोचितं कृपणाऽऽदीन् दुःखितसत्त्वानित्यर्थः / सुप्रयुक्ता ऽऽवश्यकः समुचितेन नेपथ्याऽऽदिना सुविशुद्धनिमित्तः प्रतियोग समभिवासितो गुरुणा गुरुमन्त्रण विशुद्ध्यमानो महता प्रमोदेन लोकोत्तरेण सम्यग्भाववन्दनाऽऽदिशुद्ध्या प्रव्रजेत् / किमुक्तं भवति ? लोकधर्मभ्यः सबलेभ्यः लाकोत्तरधर्मगगनेन, प्रकर्षण व्रजेदित्यर्थः / एषा जिनानामाज्ञा यदुतैवं प्रव्रजितव्यम् / इयं च महाकल्याणेति कृत्वा न विराधितच्या बुधेन्न, नान्यथा कर्त्तव्येत्यर्थः / कस्मात? इत्याह-महानर्थभयात्। नाज्ञाविराधनतोऽन्योऽनर्थः / अर्थवत्तदाराधना इति। अतएवाऽऽह-सिद्धिकाङ्गिणा मुक्त्यर्थिनति / न खल्वाज्ञाराधनातोऽन्यः सिद्धिपथ इति भावनीयम्। पं० सू०३ सूत्र। (20) पालनासूत्रम्विधिना प्रव्रज्या ग्राह्येश्येतत् अस्य चर्यामभिधातुमाहस एवमभिपव्वइए समाणे सुविहिभावओ किरिआ-फलेण जुज्जइ। विसुद्धचरणे महासत्ते न विवज्जयमेइ / एअअभावेऽभिप्पेअसिद्धी उवायपवित्तीओ नाविवज्जत्थोणुवाए पयट्टइ। उववाओ अ साहगो निअमेण / तस्स तत्तच्चाओ अण्णहा अइप्पसंगाओ निच्छयमयमेअं। स प्रस्तुतो मुमुक्षुः, एवमुक्तेन विधिनाऽभिप्रव्रजितः सन सुविधिभावतः कारणात क्रियाफलेन युज्यते, सम्यक क्रियात्वादधिकृतक्रियायाः स एव विशेष्यतेविशुद्धचरणे महासत्त्वः, यत एवम्भूतः, अतोन विपर्ययमेति मिथ्याज्ञानरूपम / एतदभावे विपर्ययाभावेऽभिप्रेतसिद्धिः सामान्येव / कतः? इत्याह-उपायप्रवृने। इयमेव कुतः? इत्याह-नांतिपर्यस्तोऽनुपारी भगर्त्तते : इय-मेवाविपर्यस्तस्याविपर्यस्तता। यदुलोपाये प्रवृत्तिरन्यथा परिव विपर्ययः / एवमपि किम ? इत्याह --उपाय श्वोऐगसाधयो नियमेन कारण कार्याव्यभिचारीत्यर्थः / अतजननस्वभावस्य तत्कारणत्वायागादतिराहात्। एतदेवाऽऽह-तत्स्चतत्वत्याग एवोपायरवर-- स्याग एवान्यथा रवमुपेयमसाधयतः कुतः? इत्याह-अतिप्रसमा / तसाधकत्वाविशेषणानुपायस्याऽप्युपायत्वप्रसङ्गात्। न देवं व्यवहारोछन आशङ्कनीय इत्याह-निश्चयमतमेतदिति सूक्ष्मबुद्धिगम्यम् / से समलिट्ठुकंचणे समसत्तमित्ते निअत्तग्गहदुक्खे पसमसुहसमेए सम्मं सिक्खमाइअइ। गुरुकुलवासी गुरुपडिबद्धे विणीए मूअत्थदरिसी न इओ हि तत्तं ति मन्नइ सुस्सूसाइगुणजुत्ते तत्ताभिनिवेसाविहिपरे / परममंतो त्ति अहिजइ सुत्तं वद्धलक्खे आसंसाविप्पमुक्के आययट्ठी। स तमवेइ सव्वहा / तओ सम्म निउंजइ / एअंधीराण सासणं / अण्णहा अणिओगो। अविहिगहिअमंतनाएण अणाराहणाए न किंचि तदणारंभाओ धुवं / इत्थ मग्गदेसणाए दुक्खं अवधीरणा अप्पडिवत्ती। नेवमही-अमहीयं अवगमविरहेण न एसा मग्गगामिणो विराहणा अणत्थमुहा / अत्थहेऊ तस्सारऽऽम्भाओ धुवं / इत्थ मग्गदेसणाए अणभिनिवेसो / पडिवत्तिमित्तं किरिआरंभो / एवं पि अहीअं अहीअं अवगमलेसजोगओ। अयं सवीओ नियमेण ! मग्गगामिणो क्खु एसा / अवायबहुलस्स निरवाए जहोदिए सुत्तुत्तकारी हवइ पवयणमाइसंगए पंचसमिए तिगुत्ते अणत्थपरे / एअचाए अविअत्तस्स सिसुजणणिचायनाएण / विअत्ते इत्थ के वली एअफलभूए सम्ममेअं विआणइ दुविहाए परिण्णाए।। स एव समभिप्रव्रजितः समलोष्टकाञ्चनः सन् सर्वथा समशत्रुमित्रः। एवं निवृत्ताऽऽग्रहदुःखः, अतः स प्रशमसुखसमेतः। अधिकारितया सम्यक् शिक्षामादत्ते, ग्रहणाऽऽसेवनारूपाम / कथम् ? इत्याह - गुरुकुलबासी, तदनिर्गमनेन / गुरुप्रतिबद्धः, तद्वदुप्मानात् / विनीतो बाह्यविनयेन / भूतार्थदर्शी तत्त्वार्थदर्शी, न इतो गुरुकुलवासात् हितं तत्त्वमिति मन्यते, वचनानुसारित्वात्। वचनं च- ‘‘णाणस्स होइ भागी, थिरयरओदसणे चरिते वाधण्णा आवकहाए, गुरुकुलवासण मुंचति॥१॥'' स खल्वत्र शुश्रूषाऽऽदिगुणयुक्तः शुश्रूषा 1 श्रवण 2 ग्रहण 3 धारणा 4 विज्ञान 5 ह ६ऽपोह 7 तत्त्वाभिनिवेशाः 8 प्रज्ञागुणा इत्येतद्युक्तः / तत्त्वाभिनिवेशाद्विधिपरः सन्, किम्? इत्याह-परममन्त्रो रागाऽऽदिविषघ्रतयेति कृत्वाऽधीते सूत्रं पाठश्रवणाभ्याम् / किंविशिष्टः सन्? इत्याह बद्धलक्षोऽनुष्टेयं प्रति / आशंसाविप्रमुक्तः इहलोकाऽऽद्यपेक्षया आयतार्थी मोक्षार्थी, अत एव स एवम्भूतः तत्सूत्रमवैति / सर्वथा याथातथ्येन / ततः किम्? इत्याहततोऽवगमात्सम्यनियुक्ततत्सूत्रम्, एतद्धीराणांशासन, यदुतैवमधीतंसम्य