SearchBrowseAboutContactDonate
Page Preview
Page 733
Loading...
Download File
Download File
Page Text
________________ पलित्त 725 - अभिधानराजेन्द्रः - भाग 5 पलिस्सयण पलित त्रि० (प्रदीप्त) "प्रदीपिदोहदे लः" ||8|1221 / / इत्यनेन | पलियस्सओ अव्य० (परिपार्श्वतस्) समीरे, 'पलियस्सओ पुण दस्य लः / प्रा० 1 पाद। प्रज्वलिते, प्रश्न०१ आश्र० द्वार। अस्थि / " भ०६ श०५ उ०॥ पलित्तणेह त्रि० (पर्याप्तस्रोह) पर्याप्तः परिपूर्णः स्नेहस्तैलाऽऽदिरूपो यस्य / पलियाम त्रि० (पलिताऽऽम) परिपक्वतां प्राप्याऽऽमे यत्परिपक्वं पर्याय तत्पर्याप्तस्नेहम्। पूर्णस्नेहे, जी० 3 प्रति० 4 अधि०। वा प्राप्तम्, तथाऽऽप्यामम्। नि०यू०१५ उ०। पलिबाहिर न० (परिबाह्य) समन्ताबाह्ये, आचा०१ श्रु०५ अ०४ उ०1 | पलिल त्रि० (पलित) "पलिते वा" ||1212 / / इति सूत्रेण तकापलिभाग पुं० (परिभाग) सादृश्ये, कर्म०५ कर्म०। रस्य वैकल्पिकः लकारः / जराग्रस्ते, प्रा०१ पाद। पलिभिंदिय अव्य० (परिभिद्य) परिज्ञाप्येत्यर्थे, परिभिद्येत्यर्थे च / पलिबग त्रि० (प्रदीपक) प्रदीपनकर्तरि, प्रश्न० 1 आश्र0 द्वार। "पलिभिंदियाणं तो पच्छा पादुद्धठुमुद्धिपहाणं ति।" ||2|| सूत्र०१ / पलिविय त्रि० (प्रदीपित)"पानीयाऽऽदिष्वित्" // 1 / 101 / / इति श्रु८४ अ०२ उ०। दीर्घकारस्य हस्वकारः / ज्वलिते. प्रा०१ पाद। पलिभेय पुं० (प्रतिभेद) खण्डाखण्डीकरणे, नि०चू०५ उ० / पलिह पुं०(परिघ) अर्गलादण्डे, औ०। पलिमंथ पुं०(परिमन्थ) परिमनन्ति इति परिमन्थाः। व्याघातकेषु, स्था० / पलिस्सइउ अव्य० (परिष्वक्तुम) परिष्वङ्गं कर्तुमित्यर्थे , बृ०४ उ०। 5 ठा० / 'विलोडनाय व्याघाताय स्थिते, सूत्र०२ श्रु०७ अ० / विघ्ने, पलिस्सयण न० (परिष्वजन) आश्लेषैर्निर्गन्धैर्निग्रन्थीपरिष्वङ्गः। वृ० / नागार्जुनीयास्तु पठन्ति-'' ''पलिमंथमहं वियाणिया, जा वि य सूत्रम्वंदणपूयणा इह / '" सूत्र०१ श्रु०२ अ०२ उ०। निगंथिं च णं गिलायमाणिं पिया वा भाया वा पुत्तो वा पलिस्सपलिमंथग पुं० (परिमन्थक) वृत्तचणके, कालवणके च / भ०६ श०७ एजा, तं च निग्गंथेसाइज़ेजा मेहुणपडिसेवणपता आवजइ चाउउ | बिलम्बे, स्था०७ उ०। म्मासियं परिहारहाणं अणुग्धाइयं / / / णिग्गंथं च णं गिलायमाणं पलिमंथु पुं० (परिमन्थु) परिमथ्नन्तीति परिमन्थवः / उणाऽऽदित्वाद् माया वा भगिणीवा धूता वा पलिस्सएज्जा, तं च निग्गंथी साइउप्रत्ययः / स्था० 6 ठा० / सर्वतो विलोडयितरि, ओज्जा, मेहुणपडिसेवणपत्ते आवजइ चाउम्मासियं परिहारट्ठाणं छ कप्पस्स पलिमंथू पण्णत्ता / तं जहा- कुकुइए संजमस्स | अणुग्घाइयं // 10 // पलिमंथू, मोहरिए सच्चवयणस्स पलिमंथू, चक्खुलोले अथास्य सूत्रद्वयस्य कः सम्बन्ध इति? आहइरियावहियाए पलिमंयू, तितिणिए एसणागोयरस्स पलिम), उवहयभावं दव्वं, सच्चित्तं इय णिवारियं सुत्ते। इच्छालोले मुत्तिमग्गस्स पलिमंथू, भुजो भुज्जो णियाणकरणे भावासुभसंवरणं, गिलाणसुत्ते वि जोगोऽयं // 352 / / सिद्धिमरगस्स पलिमंथू, सव्वत्थ भगवया अनियाणया पसत्था दुष्टताऽऽदिभिर्दोषैरुषहतो दूषितो भावः परिणामो यस्य तदुपहतभावं // 13 / / बृ०६ उ०। पञ्चविधं सचित्तद्रव्यं प्रव्राजनाऽऽदौ (इय) एवमनन्तरसूत्रे निवारितम्। ('कप्प' शब्दे तृतीयभागे 226 पृष्ठे सूत्रं व्याख्यातम्) इहापि ग्लानसूत्रेऽशुभभावस्य परिपूजनानुमोदनलक्षणस्य संचरणं पलिमद्द पुं० (परिमर्द) परिमर्दयन्ति, ये ते परिमर्दकाः। परिमर्दोपजीवके, निवारण विधीयतेऽयं योगः संबन्धः। अनेनाऽऽयातस्यास्य सूत्रस्य (६नि०चू० 6 उ०। 10) व्याख्यानिर्ग्रन्थीं प्रागुक्तशब्दार्थां, चशब्दो वाक्यान्तरोपन्यासे, पलिमद्दवंत त्रि० (पलिमर्दयत्) शरीरमर्दन कारयति, नि०चू० 17 उ०। णमिति वाक्यालङ्कारे / (गिलायमाणि ति) ग्लायन्ती, 'ग्लै' हर्षक्षये, पलिय न० (पलित) कर्मणि, आचा० 1 श्रु० 4 अ० 3 उ० / पलभावे शरीरक्षयेण हर्षक्षयमनुभवन्ती पिता वा भ्राता वा पुत्रो वा निर्ग्रन्थः सन् क्तः / केशाऽऽदी जरया जातायां श्वेततायाम, मांसाऽऽदेवलिपरीतभावे परिष्वजेत् / प्रधनन्तीं धारयन् निवेदयन् स्थापयन् वा शरीरे स्पृशेत्। च। कतरिक्तः / वृद्धे, स्त्रियां पलिता / योषिति तु पलिक्नीत्युक्तम् / तत्र पुरुषस्पर्श सा निर्गन्थी मैथुनप्रतिसेवनप्राप्ता स्वादयेत् अनुमोदवाच०। आ० म०। आचा०। येत्, तत आपद्यते चातुर्मासिक परिहारस्थानमनुद्घातिकम् / एवं पलियंक पुं० (पर्यङ्क) शय्याविशेषे, व्य०१० उ०॥ दश० / जीत। भ०। निर्ग्रन्थसूत्रमपि व्याख्येयम्, नवरं तं माता वा भगिनी वा दुहिता वा ज्ञा०नि००। कल्प०।जी। परिष्वजेत्। इति सूत्रार्थः। पलियंकबंध पुं० (पर्यबन्ध) आसनविशेष, षो०१४ विव०। अथ नियुक्तिविस्तरः / तत्र परः प्राऽऽह- तत्र पुरुषोत्तमो धर्म इति पलियंत त्रि० (पर्यन्त) परि समन्तादन्तो यस्येति पर्यन्तः। सान्ते, सूत्र० | कृत्वा प्रथमं निर्गन्थस्य सूत्रमभिधातव्यं, ततो निर्गन्थ्याः , अतः 1 श्रु०२ अ०१उ०। किमर्थं व्यत्यास इति? आहपल्यान्त न० त्रिपल्योपमान्ते, सूत्र०१ श्रु०२ अ०१उ०। कामं पुरिसाऽऽदीया, धम्मा सुत्ते विवज्जतो तह वि। पलियत्तयकण्णहत्थ त्रि० (पलितत्वकर्णहस्त) जराग्रस्तत्वकर्णहस्ते, / दुब्बलवलस्सभावा, जेणित्थी तो कता पढमं / / 353 / / 'न हि दिजइ आहरणं, पालय तयफण्णहत्थस्सा'' विशे०। काममालमतमिदं यत्पुरूषाऽऽदयः पुरुषमुख्या धर्मा भवन्ति,
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy