________________ पओगपञ्चयफडुयपरूवणा 47 - अभिधानराजेन्द्रः - भाग 5 पंकाययण वलयोगप्रत्ययतो वध्यमानेषु परिवर्धते स्पर्द्धकरूपतया तत्प्रयोगप्रत्य- मुपकाराय आवश्यकस्य व्याख्यानरूपामिमा नियुक्तिं कृतवन्तः, स्पर्द्धकम् / उक्त च- ''होउ पओगो जोगो, तट्ठाणविवक्षणाएँ जो उ अन्यथा सम्यकपरिज्ञानाभावतः शिष्याणां मोक्षपथप्रवृत्त्युच्छेदप्रसक्तेः, रसे / परिवऽई जीवे, पयोगफडु तयं वेति।।१।।" तस्य पञ्च अनुयोगद्धा- कारणादेव कार्यसिद्धिभावात्। आह च भाष्यकृत् - "नाणकिरियाहिँ राणि / तद्यथा- अविभागप्ररूपणा, वर्गणाप्ररूपणा, स्पर्द्धकप्ररूपणा, मोक्खो, तम्मयमावस्सय जतो तेण / पञ्चक्खाणारंभो, कारणतो अन्तरप्ररूपणा, स्थानप्ररूपणा चेति / (23 गा०) क० प्र०१ प्रक०। कजसिद्धि त्ति // 3 // '' ततः श्रोतृणामपि परम्परया मुक्तिभावाद्भवति तेषां पओगपरिणय त्रि०(प्रयोगपरिणत) जीवव्यापारेण तथाविधपरिण- पर प्रयोजनं निश्रेयसावाप्तिरिति प्रयोजनवान् आवश्यकप्राराभप्रयासः / तिभुधनीतायां यथा पटाऽऽदिषु कर्माऽऽदिषु वा। त्रिविधपुद्गलभेदे, स्था० आ०म०१ अ०। प्रवर्तन, "जत्तत्थं गहणत्थं च,लोगे लिंगप्पओयणं।" ३टा०३ उ० . उत्त०२३ अ०। पओगबंध पुं० (प्रयोगबन्ध) जीवप्रयोगकृते बन्धभेदे, भ०८ श०८ उ०। पओत्तधर पुं० (प्रतोत्रधर) शकटखेटके, ज्ञा० 1 श्रु०१ अ०। जीवव्यापारबन्ध, भाश० उ०ा जीवप्रयोगेण द्रव्याणां बन्धने, भ० पओली स्त्री० (प्रतोली) गृहाणां प्रकारस्य चान्तरेऽष्टहस्तविस्तारे 18 श०३ उ०। ('मागंदिय' शब्दे वक्तव्यता) हस्त्यादिसंचारमार्गचरिकायाम्, अनु० / ज्ञा०। ''गोउरं पओली य।" पओगमइस्त्री० (प्रयोगमति) वादविषयकपरिज्ञाने, "पत्तो पओगमत्ती, पाई० ना० 260 गाथा। चाउव्विहा होइ आणुपुवीए! आयपुरिसंचखेत, वत्थु चियपउंजए वायं | पओस पुं०(प्रद्वेष) प्रकृष्टो द्वेषः प्रद्वेषः / उत्त०३४ अ०। आव०। मत्सरे ||13|'' उत्त० 1 अ० / दशा० / स्था०। आव०४ अ०! स्था। साआतुअन्त०! रा०। प्रीती, कर्म०१कर्मः। पओगसंपया स्त्री०( प्रयोगसंपत्) गणिसंपतेंदे, स्था०८ ठा०। कषाये, "कोहाईओ कसाओ" स्था०१० ठा। (गणिसंपया' शब्दे तृतीयभागे 826 पृष्ठे व्याख्याता) * प्रदोष पुं० (प्रकृष्टदोषे), प्रदोषिके, आचा० 2 श्रु० 3 चू० "सेयं पओजग त्रि०( प्रयोजक) काऽर्थाऽऽदौभृत्याऽऽदीन् प्रयुक्तरि, प्रयुज- पओसं।'' पाइ० ना०२३४ गाथा। ग्बुल। निकृष्टस्य भृत्याऽऽदेः प्रेरके व्याकरणोक्ते हेतुसंज्ञे कर्तरि, पं०व० पओसंझाण न० (प्रद्वेषध्यान) प्रकृष्टो द्वेषः प्रद्वेषस्तस्य ध्यानमिन्द्रभूतिं १द्वार / अम01 प्रति कमठस्येव श्रीवीरं प्रति कर्णयोः कटशलाक्यं क्षिपतो गोपस्येव पओजण-न० (प्रयोजन) प्रयोज्यते येनतत्प्रयोजनम् कार्ये , तदर्थमव दुनि, आतु हि प्रयोज्यते। आ० चू०१ अ०। कारणे०नि० चू०१३उ०। येन प्रयुक्तः पओहर पुं०(पयोधर) स्तने, जं०१वक्ष. / प्रश्न० / 'पओहरा तह थणा प्रवर्तते / सूत्र० 1 श्रु०१२ अ० / विशे०। प्रव०। (णमोकार शब्दे सिहिणा।'' पाइ० ना० 106 गाथा। चतुर्थभागे 1844 पृष्ठे तत्प्रयोजनमुक्तम्) "पूर्वमेवेह सम्बन्धः, साभिधेयं पंक पुं० (पड्क) पयतीति पङ्कम् / पापे, सूत्र०२ श्रु० 2 अ०। प्रश्न / प्रयोजनम्। मङ्गलं चैव शास्त्रस्य, प्रयोक्तब्यं प्रवर्तकम्।।१।। ' दशा०१ ब०। कर्दमे, स्था० 8 ठा०। उत्त०/ आव०। ओध०। भातं०ा औ०। अ। जी० / तत्र प्रयोजनं द्विधापरम्, अपरं च। पुनरेकैकं द्विधा कर्तृगतम, चिक्खल्ले, बृ०६ उ० / श्वेदाऽऽर्द्रमले० उत्त०२ अ०॥ संथा० / भ० / श्रोतृगतं च। तत्र द्रव्यास्तिकनयमतपर्यालोचनायामागमस्य नित्यत्वा- / "पंको दव्वभावतो, दव्वओ चलणी, भाव-ओ असंजमए।' नि० चू०१ स्कर्तुरभाव एव / तथा चोक्तम् - एषा द्वादसाङ्गी न कदाचिन्नासीत्, न उ०। 'जंबालो खंजणो पंको।" पाई० ना० 126 गाथा। कदाचिन्न भविष्यति न कदाचिन्न भवति" इति वचनात्। पर्यायास्ति- पंकजलणिमज्जण न० (पङ्कजलनिमजन) कर्दमप्रायजले, बोलने, प्रश्न कनयमतपर्यालोचनायां चानित्यत्वादवश्यंभावी तत्सद्भावः, तत्वपर्या- 4 आश्र० द्वार। लोचनायां तु सूत्रा भयरूपत्वात् सूत्रापेक्षया त्वनित्यत्वात्कथञ्चित्कर्तृ- पंकप्पभा स्त्री० (पङ्क प्रभा) पङ्क स्य प्रभा यस्यां सा पङ्क प्रभा। सिद्धिः / तत्र च सूत्रकर्तुरनन्तर प्रयोजनं सत्वानुग्रहः परं त्वपवर्गप्राप्तिः। पड़ाभद्रव्योपलक्षितायां चतुर्थनरकपृथिव्याम्, अनु०। स्था०। प्रज्ञा०। "सर्वज्ञोक्तोपदेशेन, यः सत्वानामनुग्रहम् / करोति दुःखतप्तानां, स भ०। प्रव०। प्राप्नोत्यचिराच्छिवम् // 1 // " तदर्थप्रतिपादकस्य भगवतोऽहंतः किं पंकबहुल त्रि० (पङ्क कबहुल) पङ्क यतीति पडू पापं, तबहूलस्तथा। प्रयोजननिति चेत् ? उच्यते - न किञ्चित्. कृतकृत्यत्वात्। प्रयोजन- बहुलपापे, पापप्रचुरे, सूत्र०२ श्रु०२अादशा०। रत्नप्रभायाः पृथिव्याः मन्तरेणार्थप्रतिपादनप्रयासो न समीचीन इति चत्। न / तस्य तीर्थकर- प्रथमकाण्डे, जी०३ प्रति०१ अधि०१ उ०। नामकर्मविपाकोदयप्रभवत्वात् / वक्ष्यति च- "तं च कहं वेइज्जइ. पंकय न० (पङ्कज) पङ्के जातं पङ्कजम्। विशे० / अरविन्दे, संथा० / अगिलाए धम्मदेखणादीहिं।" इति। श्रोतृणामनन्तरं प्रयोजनमावश्यक- विशे०। (अस्यैकार्थिकानिचतुर्थभागे नलिण' शब्दे 2772 पृष्ठे गतानि) श्रुतस्कन्धार्थपरिज्ञानं, परं निःश्रेयसावाप्तिः। कथमिति चेत् ? उच्यते- पंकरय न०(पङ्करजस्)पङ्कःकर्दमः,सएव रजः पद्मस्वरूपोपरइह ज्ञानक्रियाभ्यां मोक्षः सम्यगवबोधपुरः सरसावद्यानवद्ययोगनिवृत्ति- जनात् लक्ष्णाऽवयवत्वेन वा रेणुतुल्यत्वात्। पङ्क रूपे रजसि,औ०। प्रवृत्तिभ्यां सवितुः खरकिरणैर्जलार्द्रशाटिकायाः सलिलकणानामिव पंकवई स्त्री० (पङ्क वती) मन्दरस्य पूर्वेण सीताया महानद्या उत्तरेण कर्मपरमाणूनानवश्यमुपशोषोपगमसंभवात्, ज्ञानक्रियाऽऽत्मकं चावश्य- वहन्त्यामन्तनद्याम्, स्था० 2 ठा० 4 उ० / वेगवत्याम्, 'दो पंकयई।'' कमुभयस्वभावत्वात् / तयोश्च ज्ञानक्रिययोरवाप्तिर्विवक्षिताऽऽवश्यक- | स्था०२ ठा०३ उ०। श्रुतस्कन्धश्रवणतो, जायतेनान्यथा, तत्कारणत्वात् तदवाप्तेः, अत एव पंकाययण न० (पङ्कायतन) पङ्क स्थाने, यत्र पङ्कि लप्रदेशे लोका भगवन्तो भद्र, बाहुस्वामिनः परमकरुणापरीतचेतस ऐदंयुगीनसाधूना- | धर्मार्थ लोटनाऽऽदिक्रियां कुर्वन्ति। आचा०२ श्रु०२ चू०३ अ०