________________ पओग 45 - अभिधानराजेन्द्रः - भाग 5 पओग य, कम्मासरीरकायप्पओगियो य 8 / एवं एते वि तियसंजोएणं चत्तारि अट्ठ भंगा / सव्वे वि मिलिया वत्तीसं भंगा जाणियव्वा 32 / अहवेगे य ओरालियमीससरीरकायप्पाओगीय, आहारगसरीरकायप्पओगी य, आहारगमीससरीरकायप्पओगी य, कम्मासरीरकायप्पओगी य 1 / अहवेगे य ओरालियमीससरीरकायप्पओगीय, आहारगसरीरकायप्पओगीय आहारगमीससरीरकायप्पओगी य, कम्मासरीरकायप्पओगिणो य / अहवेगे य ओरालियमीससरीरकायप्पओगी य, आहारगसरीरकायप्पओगी य, आहारगमीससरीरकायप्पओगिणो य, कम्मासरीरकायप्पओगी य 3 / अहवेगे य ओरालियमीससरीरकायप्पओगी य, आहारगसरीरकायप्पओगी य, आहारगमीससरीरकायप्पओगिणो य, कम्मासरीरकायप्पओगिणो य४ अहवेगे य ओरालियमीससरीरकायप्पओगीय, आहारगसरीरकायप्पओगिणो य, आहारगमीससरीरकायप्पओगी य, कम्मासरीरकायप्पओगीय५। अहवेगे य ओरालियमीससरीरकायप्पओगी य, आहारगसरीरकायप्पओगिणो य, आहारगमीस-सरीरकायप्पओगी य, कम्मासरीरकायप्पओगिणो य 6 अहवेगेय ओरालियमीससरीरकायप्पओगीय, आहारग-सरीरकायपओगिणो य, आहारगमीससरीरकायप्पओगिणो य, कम्मासरीरकायप्पओगी य 7 / अहवेगे य ओरालिय-मीससरीरकायप्पओगी य, आहारगसरीरकाय-- प्पओ गिणो य, आहारगमीससरीरकायप्पओ गिणो य, कम्मासरीरकायप्पओगिणो य 8 1 अहवेगे य ओरालियमीससरीरकायप्पओगिणो य, आहारगसरीरकायप्पओगी य, आहारगमीससरीरकायप्पओगी य, कम्मासरीरकायप्पओगीय है। अहवेगे य ओरालियमीससरीरकायप्पओ गिणो य, आहारगसरीरकायप्पओगी य, आहारगमीससरीर-कायप्पओगी य, कम्मासरीरकायप्पओगिणो य 10 / अहवेगे य ओरालियमीससरीरकायप्पओ गिणो य, आहारगसरीरकायप्पओगी य, आहारगमीससरीरकायप्पओ गिणो य, कम्मासरीरकायप्पओगी य 11 / अहवेगे य ओरालियमीससरीरकायप्पओगिणो य, आहारगसरीरकायप्पओगी य, आहारगमीससरीरकायप्पओगिणो य, कम्मासरीरकायप्पओगिणो य 12 / अहवेगे य ओरालियमीससरीरकायप्पओगिणो य, आहारगसरीरकायप्पओ गिणो य, आहारगमीससरीरकायप्पओगी य, कम्मासरीरकायप्पओगी य 13 // अहवेगे य ओरालियमीससरीरकायप्पओगिणो य, आहारगसरीरकायप्पओगिणो य, आहारगमीससरीरकायप्पओगी य, कम्मासरीरकायप्पओगिणो य 14 1 अहवेगे य ओरालियमीससरीरकायप्पओगिणोय, आहारगसरीरकायप्पओगिणो य, आहारगमीससरीरकायप्पओगिणो य, कम्मगसरीरकायप्प- | ओगी य 15 / अहवेगे य ओरालियमीससरीरकायप्पओगिणो य, आहारगसरीरकायप्पओगिणो य, आहारगमीससरीरकायप्पओगिणो य, कम्मासरीरकायप्पओगिणो य 16 / एवं एते चउसंजोएणं सोलस भंगा भवति / सव्वेसि णं संपिडिया असीइं भंगा भवंति। "जीवा णं भंते!" इत्यादि प्रश्रसूत्र सुगम, निर्वचनसूत्रे सर्वेऽपि तावद्भवेयुः सत्यमनः प्रायोगिण इत्यादिरेको भङ्गः / किमुक्तं भवति?-सदैव जीवा बहव एव सत्यमनः प्रायोगिणोऽप्यसत्यमनः प्रायोगिणोऽपि यावद्वैक्रियमिश्रशरीरकायप्रायोगिणोऽपि लभ्यन्ते; तत्र सदैव वैक्रियमिश्रशरीरकायप्रायोगिणो नारकाऽऽदीनां सदैवोपपातोत्तरवैक्रियाऽऽरम्भसम्भवात्। सदैव कार्मणशरीर कायप्रायोगिणः सर्वदैव वनस्पत्यादीनां विग्रहेणावान्तरगतौ लभ्यमानत्वात्। आहारकशरीरी च कदाचित सर्वथा न लभ्यते, षण्मासान् यावदुत्कर्षतोऽन्तरभावात्, यदाऽपिलभ्यते तदाऽपि जघन्यपदे एको द्वौ वा, उत्कर्षतः सहस्त्रपृथक्त्वम्। उक्तं च - "आहारगई लोए, छम्मासे जा न होंति वि कयाई। उक्कोसेण नियमा, एक समयं जहन्नेणं / / 1 / / होताइँ जहन्नेणं, एक दो तिन्नि पंच य हबति। उकोसेण उ जुगवं, पुहुत्तमत्तं सहस्साणं '||2|| ततो यदा आहारकशरीरकायप्रयोगी, आहारकमिश्रशरीरकायप्रयोगी चैकोऽपि न लभ्यते, तदा वचनविशिष्टत्रयोदशपदाऽऽत्मक एको भङ्गः, त्रयोदशपदानामपि सदैव बहुत्वेनावस्थितत्वात्। यदा त्वेक आहारकशरीरकायप्रयोगी लभ्यते तदा द्वितीयः / तेऽपि यदा बहवो लभ्यन्ते तदा तृतीयः / एवमेव आहारकमिश्रशरीरकायप्रयोगिपदेनापिद्वौ भङ्गो लभ्येते, इत्येकयोगे चत्वारी भङ्गाः / द्विकसंयोगेऽपि प्रत्येकमेकवचनबहुवचनाभ्यां चत्वार इति सर्वसंख्यया जीवपदेनव भङ्गाः। नैरयिकपदे सत्यमनः प्रयोगप्रभृतीनि वैक्रियमिश्रशरीरकायप्रयोगेऽपि पर्यन्तानि सदैव बहुवचनेन दशपदान्यवस्थितानीत्येको भङ्गः। अथ वैक्रियमिश्रशरीरकायप्रयोगिणः सदैव कथं लभ्यन्ते, द्वादशमौ हूर्तिकगत्युपपातविरहकालभावात् ? उच्यते-उत्तरवैक्रियापेक्षया / तथाहि-यद्यपि द्वादशमौहूर्तिको गत्युपपातविरहकालस्तथापि तदानीमपि उत्तरवैक्रियाऽऽरम्भिणः सम्भवन्ति, उत्तरवैक्रियाऽऽरम्भे च भवधारणाय वैक्रियमिथ तबलेनान्तरवैक्रियाऽऽराभात् भवधारणीयप्रदेशे चोत्तरवैक्रियं वैक्रियमिश्रमुत्तरक्रियबलेन भवधारणीय प्रवेशात्। तत एवमुत्तरवै क्रियापेक्षया भवधारणी योत्तर वैक्रियमिश्रसम्भवात्, तदानीमपि वैक्रियशरीर मिश्रकायप्रयोगिणो नैरयिका लभ्यन्ते, कार्मणशरीरकायप्रयोगी च नैरयिकः कदाचिदेकोऽपि न लभ्यते, द्वादशमौहूर्तिकगत्युपपातविरहकालभावात्!। यदाऽपिलभ्यतेतदाऽपि जघन्यतएको द्वौ वा, उत्कर्षतोऽसड़येयाः। ततो यदा एकोऽपि कार्मणशरीरकायप्रयोगीन लभ्यते, तथा प्रथमो भङ्गो, यदा पुनरेकस्तदा द्वितीयो, यदा बहवस्तदा तृतीय इति / अत एव त्रयो भङ्गा भवनपतिव्यन्तरज्योतिष्कवैमानिकेषु भावनीयाः। पृथिव्यपतेजोवायुवनस्पतिषुऔदारिकशरीरकायप्रयोगिणोऽपि,