________________ परिहार 681 - अभिधानराजेन्द्रः - भाग 5 परिहार द्धार ततः (एगा तमिति) तं परिहारिणं प्रतिजागर्ति प्रतिचरति, शेषाः सर्वेऽपि साधवो योग्यमोषधाऽऽदिकं झोषयन्ति मार्गयन्ति, आभोगनं मार्गण झोषणमिति होकार्थः / उक्तंच-"आभोगणं ति वा मग्गणं तिवा झोषण ति वा एगट्टनिति / " संप्रति 'बहिट्ठाण' इति व्याख्यानयतिसागारियअचियत्ते, बाहिं पडियरण तह विनेच्छते। अदि8 कुणइ एगो, न य भूयो वेंति दिट्टम्भि||८७॥ सागारिकः शय्यातरः तस्य "अचियत्ते'' अप्रीतौ ग्रामस्य बहिर्वसतेर्दूर वा योऽन्य उपाश्रयस्तं याचित्वा तत्र तं परिहारिणमुन्मुच्य एकः साधुः प्रतिचरति। "धारण इयरे'' इत्यस्य व्याख्यानमाह-(तह वि नेच्छंते इत्यादि) तथापि एवमपि यदि शय्यारो नेच्छति / यथा-किमिति यूय गमनाऽऽगमनकारणेनाऽस्माकमप्यशिवं संचारयथ, तस्मात्मा कोऽपि तत्र गच्छेदिति, तदा एकः साधुर्यथा शय्यातरो न पश्यति न जानाति वा तथा प्रतिचरति। यदि पुनः कथमपि शय्यातरेण स्वयं दृष्टो भवेत् ज्ञातो वा, ततो वदत् यदा यूयं वारिता अपि न तिष्ठथ, तदा तददृष्टे, उपलक्षणमेतत्-ज्ञाते चारित्रे चैवं वक्तव्यम्-न भूयो गमिष्यामः क्षमस्य त्वमिति। अथ सागारिकस्य गाढमप्रीतिकरणं ततः सर्वेऽप्यन्यवसति याचयित्वा च तिष्ठन्ति। बहुपाउग्गउवस्सय, असती वसहा दुवेऽहवा तिपिण। कइतवकलहेणऽण्णहिँ, उप्पायण वाहिँ संछोभो॥८८ / बहुप्रायोग्योपाश्रयस्थासतिअभावे, किमुक्तं भवति?-यत्र सर्वसाधवो मान्ति स उपाश्रयोऽन्यो न लभ्यते ततो द्वौ वृषभावथवा त्रयः केतवेन कलह कृत्वा अन्यत्र वसत्यन्तरे गच्छन्ति, तत्र स्थिताः परिहारिणः परिचेष्टां कुर्वन्ति, अन्यतरकैरपि औषधाऽऽदीनामुत्पादनं कृत्वा औषधाऽऽदीनि याचयित्वा बहिः संक्षोभः क्रियते, बहिः परिहारिणः समीपे प्राप्यते. येऽपि च कैतवकलह कृत्वा न विनिर्गतास्तेऽप्यन्यतरकैः सह विविक्तप्रदेशे मिलित्वा पारिहारिकयोग्यं गृह्णन्ति। संप्रति तद्वतप्रतिचरणविधिमाहते तस्स सोहियस्स य, उव्वत्तण संयरं व धोवेज्जा। अच्छिक्कोवहि पेहे, अच्चियलिंगेण जा पउणो ||8|| ते अभ्यन्तरकाः कलहव्याजेन विनिर्गताः,तस्य शोधितस्य प्रतिपन्नपरिहारतपःप्रायश्चित्तस्य, उद्वर्त्तनम , उपलक्षणमेतत्-परावर्त्तनमौषधाऽऽदिप्रदानं च वरखान्तरितेन हस्ते न कुर्वन्ति, वस्त्राणि च तस्य सत्कानि सान्तरमेकोऽनन्तरितानि गृह्णाति, सोऽन्यस्मै समर्पयति, सोऽन्यस्मायित्यन्तरितं धावयन्ति प्रक्षालयन्ति, उपधिमपि तस्य प्रत्युपेक्षन्ते (अच्छिक्का) अस्पृष्टाः सन्तः, बहुवचनप्रक्रमेऽप्येकवचनं गाथायां प्राकृतत्वात्, वचनव्यत्ययोऽपि हि प्राकृते यथालक्ष्यं भवतीति, एवं तावत्प्रतिजागरति यावत्स प्रगुणो भवति। राजप्रद्वेषे तु यत् यत्रार्चित लिङ्ग तेन यावत्प्रगुणो भवतितावत्प्रतिजागरति।व्य०१3०1 (यथालस्वको व्यवहारः अहालहुस्सय शब्दे प्रथमभागे 870 पृष्ठे गतः) (15) अथ कं व्यवहार केन तपसा पूरयतीति प्रतिपादनार्थमाहगुरुगं च अट्ठमं खलु, गुरुगतरागं च होइ दसमं तु / अहगुरुग दुवालसम, गुरूगपक्खम्मि पडिवत्ती॥१६॥ गुरुकं व्यवहारं मासपरिमाणं अष्टमं कुर्वन् पूरयति, गुरुकं व्यवहार मासपरिमाणमष्टमेन वहति, तथा गुरुतरकं चतुर्मासप्रमाण व्यवहारं दशम कुर्वन् पूरयति, दशमेन वहतीत्यर्थः / यथागुरुकं कुर्वन् द्वादशत्वेनेत्यर्थः / एषा गुरुकपक्षे गुरुकव्यवहारपूरणविषये ततः प्रतिपत्तिः / छ8 च चउत्थं वा, आयंबिल एगठाणपुरिमटुं। निव्वीयं दायव्वं, अहालहुस्सम्मि सुद्धो वा // 7 // लघुकं व्यवहारं त्रिंशदिनपरिमाणं षष्ठकुर्वन् पूरयति, लघुतरकंपञ्चविंशदिवसपरिमाण व्यवहारं चतुर्थं कुर्वन्, यथालघुकव्यवहारं विंशतिदिनभाचाम्लं कुर्वन्, एषा लघुकत्रिविधव्यवहारपूरणे तपःप्रतिपत्तिः / तथा लघुकस्वभावव्यवहारं पञ्चदशदिवसपरिमाणमेकस्थानकं कुर्वन् पूरयति, लघुकतरस्वकव्यवहारं दशदिवसपरिमाणं पूर्वार्द्धकं कुर्वन्, यथालघुस्वकव्यवहारं पञ्चदिनपरिमाणं निर्विकृतिकं कुर्वन्पूरयति / तत एतेषु गुरुकगुरुतरकाऽऽदिषु व्यवहारेष्वनेनैव क्रमेण तपो दातव्यत्। यदि वा यथालघुस्वके व्यवहारे प्रस्थापयितव्ये स प्रतिपन्नव्यवहारतपःप्रायश्चित्तः, एवमेवाऽऽलोचनाप्रदानमात्रतः शुद्धः क्रियते, करणे यतनया प्रतिसेवनात्। व्य० 270 / बहवे परिहारिया इच्छेज्जा-एगतो एगमासंवा दुमासंवा तिमासं वा चाउम्मासं वा पंचमासं वा छमासं वा वत्थए, ते अन्नमन्नं संभुंजति, अन्नभन्नं नो संभुंजइ मासंतें, तओ पच्छा सव्वे वि एगओ संभुंजति // 25 11 "बहवे परिहारिया" इत्यादि। अथास्य सूत्रस्य कः संबन्धः? इति संबन्धप्रतिपादनार्थमाहअसरिसपक्खे ठाविऍ,परिहारो एस सुत्तसंबंधो। काऊण व तेगिच्छं, साइज समागते सुत्तं // 355 / / असदृशपाक्षिको नाम-द्वितीयभगवर्ती० चतुर्थभगवर्ती वा तस्मिन् स्थापित किल चतुर्गुरु नाम प्रायश्चित्तं परिहारः / प्रस्तावादधिकृत परिहारसूत्रास्यायं निक्षेपः / एष पूर्वसूत्रेण सहाधिकृतसूत्रस्य सम्बन्धा। अत्रैव प्रकारान्तरमाह-(काऊण वेत्यादि) रोगचिकित्सां कुर्वता मनोज्ञभौषधं मनोजू वा भोजनमनुरागेणाऽऽस्वादितं, तत्र च प्रायश्चित्तं परिहार तपः, ततो रोगचिकित्सां कृत्वा मनोज्ञ च भोजनाऽऽदिकमास्वाद्य समागतस्य प्रायश्चित्त परिहारतपो भवतीतिज्ञापनार्थमधिकृतं परिहारविषयसूत्रम्। एष द्वितीयः संबन्धप्रकारः। अधुना तृतीयमाहअहवा गणस्स अप्प-त्तियं तु ठावेंतें होइ परिहारो। एसो त्ति न एसो त्ति व, वजेऊ भंडणं सगणे ||356 / / यो मणधरः स्वाभिप्रेतं गणासम्मंतं गुणरहितमपि स्थापयितुकामोऽभिमानवशे नैष योग्यो, न पुनरेष गणसम्मतो योग्य