________________ पओग 43 - अभिधानराजेन्द्रः - भाग 5 पओग रकायप्पओगे। मणुरसाणं पुच्छा ? गोयमा ! पन्नरसविहे पओगे पण्णत्ते / तं जहा- सचमणप्पओगे जाव कम्मासरीरकायप्पओगे। वाणमंतर- | जाइसियवेमाणियाण जहा नेरइयाणं। नैरयिकपदे एकादश औदारिकौदारिकमिश्राऽऽहारकाऽऽहारकमिश्रयंगाणा तेषामसम्भवात् / एवं सर्वेष्वपि भावनपतिव्यन्तरज्योतिष्कवैमानिकेषु भावनीयम् / पृथिव्यादिषु वायुकायवर्जेष्वेकेन्द्रियेषु प्रत्येक प्रत्येक त्रयस्त्रयः प्रयोगाः औदारिकौदारिकमिश्रकार्मण लक्षणा वायुकायिकेषु पञ्चवैक्रियवैक्रियमिश्रयोरपि तेषां सम्भवात्। द्वित्रिचतुरिन्द्रियाणां पत्यक चत्वार औदारिककौदारिकमिश्रं कार्मणमसत्यामृषाभाषा च शवास्तु सत्याऽऽदयो भाषास्तेषां न सम्भवन्ति, "विकलेषु असच्चामोसं" इति वचनात् / पञ्चेन्द्रियतिर्यक्योनिकानां त्रयोदश आहारकाहारकमिश्रयोस्तेषामसम्भवश्चतुर्दशपूर्वाधिगमासम्भवात्। मनुष्येषु पशदशापि मनुष्याणां सर्वभावसम्भवात्। अधुना जीवाऽऽदिषु पदेषु नियतप्रयोगभावविन्तयिषुरिदमाहजीवाणं भंते ! किं सचमणप्पओगी०जाव किं कम्मासरीरकायप्पओगी?| गोयमा! जीवा सव्वेऽपिताव होजा सच्चमणप्पओगी विजाव वेउव्वियमीससरीरकायप्पओगी वि, कम्मासरीरकायप्पओगी वि 1 / अहवेगे य आहारगसरीरकायप्पओगी य, | अहवेगे य आहारगसरीरकायप्पओगि य 2, अहवेगे य आहारगमीससरीरकायप्पओगीय 3, अहवेगे य आहारगमीससरीरकायप्पओगिणो य 4 चउभंगो / अहवेगे य आहारगसरीरकायप्पओगी य, आहारगमीससरीरकायप्पओगी य १।अहवेगे य आहारगसरीरकायप्पओगी य, आहारगमीससरीरकायप्पओगिणो य 2, अहवेगे य आहार-गसरीरकायप्पओगिणो य, आहारगमीससरीरकायप्पओगीय 30 अहवेगे य आहारगसीरकायप्पओगिणो य, आहारगमीससरीरकायप्पओगिणो य 4 / एए जीवाणं अट्ठ अंगा। नेरइया णं भंते ! किं सचमणप्पओगी० जाव किं कम्मासरीरकायप्पओगी? गोयमा ! नेरझ्या सव्ये वि ताव होज्जा सच्चमणप्पओगी वि० जाव वेउव्वियमीससरीरकायप्पओगी वि 1, अहवेगे य कम्मासरीरकायप्पओगीनो य 2, अहवेगे य कम्मासरीकायप्पओगिणो य। एवं असुरकुमारा वि० जाव थणियकुमारा / पुढविकाइया णं भंते ! किं ओरालियसरीरकायप्पओ गी, ओरालियमीससरीरकायप्पओगी, कम्मासरीरकायप्पओगी? गोयमा ! पुढ विकाइया गं ओरालियसरीरकायप्पओगी वि, ओरालियमीससरीरकायप्पओगी वि, कम्मासरीरकायप्पओगी वि। एवं 0 जाव वणस्सइकाइयाणं, नवरं वाउकाइया वेउव्वियसरीर-कायप्पओगी वि, वेउब्वियनीससरीरकायप्पओगी वि / वेइंदिया णं भंते ! किं ओरालियसरीरकायप्पओगी० जाव कम्मासरीरकायप्पओगी? गोयमा ! वेइंदिया सव्वे वि ताव होजा असचामोसवइप्पओगी वि, ओरालियसरीरकायप्पओगी वि, ओरालियमीससरीरकायप्पओगी वि / अहवेगे य कम्मासरीरकायप्पओगी वि? अहवेगे य कम्मासरीर-कायप्पओगिणो य / एवं 0 जाव चउरिंदिया पंचिंदियतिरिक्खजोणिया जहा नेरइया, नवरं ओरालियसरीरकायप्पओगी वि, ओरालियमीससरीरका-- यप्पओगी वि, अहवेगे य कम्मासरीरकायप्पओगी य, अहवेगे य कम्मासरीरकायप्पओ गिणो य / मणुस्सा णं भंते ! किं सच्चमणप्पओगी० जाव किं कम्मासरीरकायप्पओगी? गोयमा ! मणुस्सा सव्वे वि ताव होज्जा सचमणप्पओगी वि० जाव ओरालियसरीरकायप्पओगी वि, वे उब्वियसरीरकायप्पओगी वि, वेउव्वियमीससरीरकायप्पओगी वि। अहवेगे य ओरालियमीससरीरकायप्पओगी य, अहवेगे य ओरालियमीससरीरकायप्पओगिणो य। अहवेगे य आहारगस-रीरकायप्पओगिणोय, अहवेगेय आहारगमीस-सरीरकायप्पओगीय। अहवेगे य आहारगमीससरीर-कायप्पओगिणो य, अहवेगे य कम्मगसरीरकायप्पओगी य, अहवेगे य कम्मगसरीरकायप्पओगिणो य / एते अट्ठ भंगा पत्तेयं / अहवेगे य ओरालियमीससरीरकायप्पओगीय,आहारगसरीरकायप्पओगीय, अहवेगे य ओरालियमीस-सरीरकायप्पओगिणो य, आहारगसरीरकायप्पओगीय, अहवेगे य ओरालियमीससरीरकायप्पओगिणो य, आहारगसरीरकायप्पओगिणो य, अहवेगे य ओरालियसरीरकायप्पओगी य, आहारगमीससरीरकायप्पओगी य, अहवेगे य ओरालियमीससरीरकायप्पओगीय, आहा रगमीससरीरकायप्पओगिणो य, अहवेगे य ओरालियमीससरीरकायप्पओगिणो य, आहारगमीससरीरकायप्पओगी य! अहवेगे य ओरालियमीससरीरकायप्पओगिणो य, आहारगमीससरीरकायप्पओगिणो य। एते चत्तारि भंगा। अहवेगेय ओरालियमीससरीरकायप्पओगी य, कम्मासरीरकायप्पओगी या अहवेगे य ओरालियमीससरीरकायप्पओगीय! अहवेगे य ओरालियमीससरीरकायप्पओगी य, कम्मासरीरकायप्पओगिणो या अहवेगे य ओरालियमीससरीरकायप्पओगिणो य, कम्मासरीरकायप्पओगी या अहवेगे य ओरालियमीससरीरकायप्पओगिणो य, कम्मासरीरकायप्पओगिणो य / एते चत्तारि भंगा। अहवेगे य आहारगसरीरकायप्पओगी य, आहारगमीससरीरकायप्पओगी य। अहवेगे य आहारगसरीरकायप्पओगीय, आहारगमीससरीरकायप्पओगिणो य / अहवेगे य आहारगसरीरकायप्पओगिणो य, आहारगमीसरीरकायप्पओगी य / अहवेगे य आहारगसरीरकायप्पओगिणो य, आहारगसरीरकायप्प