________________ परिसह 643 - अभिधानराजेन्द्रः - भाग 5 परिसह इत्यादिभावनाताऽभिधारयमाननीतितश्च परिषह्यमाणत्वात्परीषहः रबीपरीषहः 8, चरण चर्या गामानुग्राम विहरणाऽत्मिका, सेव परीषहः वर्यापरीषहः 6, निषेधन निषेधः पापकर्मणां गमनाऽऽदिक्रियायाय सप्रयाजनमच्या नषेधिकिस्मशानाऽऽदिका स्वाध्यायाऽऽदिभूमिः, निषेधति यावत सैव परीषहो नैषैधिकीपरीषह: १०.तथा--शेरतेऽस्यामिति शय्या उपाश्रयः / सैव परीषहः शय्यापरीषहः 11, आक्रोशमाक्रोशः असत्यभाषाऽऽत्मकः, राएव परीषहः आक्रोशपरीषहः 12, हननं वधः... ताडन, स एव परीषहा वधपरीषहः 13, याचनं याञ्चा, प्रार्थनेत्यर्थः, संवादरीषहो सञ्चापरीषहः 14, लभनंलाभो न लाभोऽलाभः, अभिलपितविषयाप्राप्तिः स एव परीषहः अलाभपरीषहः 15, रोगः कुष्ठाऽऽदिरूपः स परीषही रागपरीषहः 16, तरन्तीति तृणानि, औणाऽऽदिको ना हत्य चंच रेषा स्पर्शः तृणस्पर्शः, स एव परीषहस्तृणस्पर्शपरीषहः 17, जल्द इति मलः, स एव परीषहो जल्लपरीषहः 18, सत्कारो वस्त्राऽsदेशिः पूजन पुरस्कारः अभ्युत्थानाऽऽसनाऽऽदिसम्पादनम / यद्वासकलवाभ्युत्थानाभिवादनदानाऽऽदिरूपा प्रतिपत्तिरिह सत्कारस्तन पुरस्सरण सरकारपुरग्कारः, ततस्तावेव स एव वा परीषहः सत्कारपुर - स्वारपरीषहः 16, प्रज्ञापरीषहः अज्ञानपरीषहश्च प्रागभावितायो, नवर प्रज्ञायतेऽनय वस्तुतचमिति प्रज्ञा, स्वयं विमर्शपूर्वको बस्तुपरिच्छेदः, तथा ज्ञायते वस्तुतत्त्वमनेनेति ज्ञान, सामान्येन मत्यादि, सदभावोऽ-- ज्ञानम् 20-21 दर्शनं सम्यग्दर्शनं तदेव क्रियाऽऽदिवादिना विचित्रगलाश्रवणेऽपि सभ्यक परीषामाणनिश्चलचित्ततया धार्यमाणं परीवही दर्शनपरीषहः / यदा-दर्शनशब्देन दर्शनव्यागोहहेतुरैहिकाऽऽमुष्णिकफलानुपलन्भादिरिह गृह्यते, ततः स एव परीषहो दर्शनपरीषहः२२ / इत्थं नामतः परीषहानभिधाय तानेव स्वरूपतोऽभिधित्सुः सम्बन्धार्थमाहपरीसहाणं पविभत्ती, कासवेण पवेइया। तं भे उदाहरिस्सामि, आणुपुट्विं सुणेह मे / / 1 / / 'परीषहाणान्' अनन्तरोक्तनाम्नां प्रविभक्तिः प्रकर्षण स्वरूपसम्मोहाभावलक्षणेन 'वभागः-पृथक्ता 'काश्यपेन काश्यपगोत्रेण, महावीरणेति यावत / प्रवेदिता' प्ररूपिता 'तामिति काश्यपप्ररुपिता परीषहप्रविभक्ति (भे इति भवताम, उदाहरिष्यामि प्रतिपादयिष्यामि, आनुपूर्त्या' क्रमेण शृणुत (मे) मम प्रक्रमादुदाहरतः, शिष्याऽऽदरख्यापनार्थ च काश्यपेन प्रवेदितेति वचनम् / इति सूत्रार्थ // 1 // उत्त०२ अ०। संप्रत्यध्ययनार्थोपसंहारमाहएए परीसहा सव्वे, कासवेणं पवेइया। जे भिक्खू न विहन्नेजा, पुट्ठो केणइ कण्हुइ / / 46 / / 'एत' अनन्तरमुपदर्शितस्वरूपाः, परीषहाः क्षुदादयः सर्वे' द्वाविंशतिसंख्या अपि न तु क्रियन्तएव 'काश्यपेन' श्रीमन्महावीरेण 'प्रवेदिताः' प्ररूपिताः (जे इति) यानुक्तन्यायेन ज्ञात्वेति शेषः, भिक्षुर्यतिन चैव 'विहन्येत' पराजीयेत / कोऽर्थः?-संयमात्पात्येत, 'स्पृष्टो' वाधितः कनापि प्रक्रमात द्वाविंशतरेकतरण दुर्जयनापि परीषहेण (कराहु इति कचित दश कालवा इति सत्रार्थः / उत्त० 2 अ०। खुहं पिवासं दुस्सिनं, सीउणहं अरई भयं / अहियासे अव्वहिओ, देहे दुक्खं महाएपलं / / 27 / / शुध बुभुक्षा, पिपासा तृष, दुःशय्या विषभूय्यादिरूपा, शीतोष्ण प्रतीतम, अरति माहनीयोगवा, भय व्याघ्राऽऽदिसमुत्थमतिसहेत्, एत सवमा अत्यथितोऽदीनमनाः सन् देहे दुखं महाफलं, संचिन्त्यति वाययशेषः / तथा च-शरीरे सत्येतत् दुःखं शरीरं वाऽसारं सम्यगतिसहामान च मोक्षफलमवेदम, इति सूत्रार्थः / दश०८ अ0/व्य०! स्था०। अथ बन्धस्थानान्याश्रित्य परीषहान विचारयन्नाह-- सत्तविहबंधगस्स णं भंते ! कइ परीसहा पण्णत्ता? गोयमा ! वावीसंपरीसहा पण्णत्ता। वीसं पुण वेएइ / जं समयं सीयपरीसह वेएइनो तं समयं उसिगपरीसहं वेएइ,जं समयं उसिणपरीसहं वेएइ नो तं समयं सीयपरीसहं वएइ, जं समयं चरियापरीसह वेएइ नो तं समयं निसीहियापरीसहं वेएइ, जं समयं निसीहियापरीसहं वेएइ नो तं समयं चरियापरीसहं वेएइ। अट्ठविहबंधगस्स णं भंते ! कइ परीसहा पण्णत्ता? गोयमा ! वावीसं परीसहा पण्णत्ता ! तं जहा-छु हापरीसहे पिवासापरीसहे सीयपरीसहे जाव अलाभपरीसहे। एवं अट्ठविहबंधगस्स वि / छविहबंधगस्स णं भंते! सरागछमत्थस्स कइ परीसहा पण्णत्ता? गोयमा! चोद्दस परीहा पण्णत्ता / वारस पुण वेएइ / जं समय-सीयपरीसहं वेएइ नो तं समयं उसिणपरीसहं वेएइ, जं समयं उसिणपरीसहं वेएइ नो तं समयं सीयपरीसहं वेएइ / जं समयं चरियापरीसहं वेएइ नो तं समयं सेजापरीसहं वेएइ,ज समयं सेनापरीसहं चेव वेएइ नो तं समयं सेज्जापरीसह वेएइ, जं समयं सेज्जापरीसहं चेव वेएइ नो तं समयं चरियापरीसहे वेएइ / एक्कविहबंधगस्स णं भंते ! वीयरागछउमत्थस्स कइ परीसहा पण्णत्ता? गोयमा ! एवं जहेव छविहबंधगस्स / एगविहबंधगस्स णं भंते ! सजोगिभवत्थकेवलिस्स कइ परीसहा पण्णत्ता? गोयमा ! एक्कारस परीसहा पण्णत्ता / नव पुण वेएइ। सेसं जहा छव्विहबंधगस्स। अबंधगस्सणं भंतं! अजोगिभवत्थकेवलिस्स कइ परीसहा पण्णत्ता? गोयमा ! एक्कारस-परीसहा पण्णत्ता। नव पुण वेएइ / जं समयं सीयपरीसहं वेएइ नो तं समयं उसिणपरिसहं वेएइ,जं समयं उसिणपरीसहं वेएइ नो तं समयं सीयपरीसहं वेएइ, जं समयं चरियापरीसहं वेएइ नो तं समयं सेजापरीसहं वेएइ, जं समयं सेज्जापरीसहं वेएइ नो तं समयं चरियापरीसहं वेएइ। समविश्ववन्धक आयुर्वजशषकर्मबन्धकः। (जंसमय सीयपरीसहमित्यादि) यत्र समये शीतपरिषह वेदयते न तत्रोष्णपरीषह, शीतोष्णयोः परस्परम त्यन्तविराधेनैकदैकत्रासम्भवात् / अथ यद्यपि शीतोष्णयोरेकदेवत्रास___ भिवस्तथाप्यात्यन्तिक शीत तथाविधाग्निसन्निधौ युगपदेवैकस्य पु