________________ परिण्णा 622 - अभिधानराजेन्द्रः - भाग 5 परिणावचिय व्यप्रत्याख्यानपरिज्ञा देहोपकरणपरिज्ञानम्, उपकरणं च रजोहर परिज्ञामाहणाऽऽदि, साधकमत्वात्, भावपरिज्ञाऽपि द्विधैवज्ञपरिज्ञा, प्रत्याख्यान- / पंचविहा परिन्ना पण्णत्ता / तं जहा-उवहिपरिन्ना, उवपरिज्ञा च! तत्राऽऽगमतो ज्ञातोपयुक्तश्च, नोआगमतस्त्विदमेवाऽध्ययन स्सयपरिन्ना, कसायपरिन्ना, जोगपरिन्ना, भत्तपाणपरिन्ना। ज्ञानक्रियारूपम्, नोशब्दस्य मिश्रवाचित्वात्, प्रत्याख्यानभावपरिज्ञाऽपि (पंचविहेत्यादि) सुगमम् / नवरं, परिज्ञान परिज्ञा–वस्तु-स्वरूपस्य तथैव, आगमतः पूर्ववत्, नोआगमतस्तु प्राणातिपातनिवृत्तिरूपा ज्ञानं० तत्पूर्वकं प्रत्याख्यानम्, इयं च द्रव्यतो भावतश्च, तत्र मनोवाक्कायकृतकारितानुमतिभेदाऽऽत्मिका ज्ञेयेति। आचा० 1 श्रु०१ द्रव्यतोऽनुपयुक्तस्य० भावतस्तूपयुक्तस्येति, आह च-''भावपरिन्ना अ०१ उ० / सूत्र० / उत्त० / स०। आ० चू० / जाणण पचक्खाणं च भावेणं / " इति तत्रोपधी रजोहरणाऽऽदिस्ततत्थ खलु भगवया परिण्णा पवेइया / / 10 / / स्यातिरिक्तस्याशुद्धस्य सर्वस्य वा परिज्ञा उपधिपरिज्ञा० एवं शेषपदातत्र कर्मणि व्यापारेऽकार्षमहङ्करोमि करिष्यामीत्यात्मपरिणतिस्व न्यपि, नवरम् उपाश्रीयते सेव्यते संयमाऽऽत्मपालनायेत्युपाश्रयः / स्था० भावतया मनोवाक्कायव्यापाररूपे भगवता वीरवर्द्धमानस्वामिना परिज्ञानं 5 ठा०२ उ०। परिज्ञा, सा प्रकर्षेण प्रशस्ताऽऽदौ वा वेदिता प्रवेदिता। एतच्चसुधर्मस्वामी परिणाण न० (परिज्ञान) परि समन्ताद्ज्ञानम्। घटपटशब्दाऽऽदिविषये जम्बूस्वामिनाम्ने कथयति / सा च द्विधाज्ञपरिज्ञा प्रत्याख्यानपरिज्ञा ज्ञाने, आचा०१ श्रु०२ अ०१ उ०। अयमेवविध इतिज्ञाने, ज्ञा०१ श्रु० च / तत्र ज्ञपरिज्ञया सावधव्यापारेण बन्धो भवतीत्येवं भगवता परिज्ञा १अ०। परिण्णाय त्रि० परिज्ञात-परीति सर्वप्रकारं ज्ञातः परिज्ञातः। ज्ञपरिज्ञयेह प्रवेदिता प्रत्याख्यानपरिज्ञया च सावधयोगा बन्धहेतवः प्रत्याख्येया इत्येवंरूपा चेति। परत्र च महानर्थतया विदिते प्रत्याख्यानपरिज्ञया च प्रत्याख्याने, उत्त० 13 अ०1 आचा०। अमुमेवार्थ नियुक्तिकृदाहतत्थ अकारि करिस्सं-ति बंधचिंता कया पुणो होइ। परिज्ञाय अव्य० / सम्यगवबुध्येत्यर्थे० सूत्र० 1 श्रु० 15 अ० / परिच्छिद्येत्यर्थे, आचा० 1 श्रु०२ अ०३ उ० / सूत्र० हेयोपादेयतया सहसम्मइया जाणइ, कोइ पुण हेतुजुत्तीए // 67 / / बुद्धेवत्यर्थे, सूचः 1 श्रुः 3 अ०४ उ०। तत्र कर्मणि क्रियाविशेषे, किम्भूत इत्याह-(अकारिकरिरसंति) परिण्णायकम्म त्रि० (परिज्ञातकर्मन्) परि समन्ताज्ज्ञातं कर्म स्वरूपतो अकारीति कृतवान् (करिस्सति) करिष्यामीत्यनेनातीतानागतोपा विपाकतस्तदुपादानतश्च येन स परिज्ञातकर्मा / सूत्र०२ श्रु०१ अ०। दानेन तन्मध्यवर्तिनो वर्तमानस्य कारितानुमत्योचोपसंग्रहान्नवापि भेदा सावधकरणकारणानुमतिनिवृत्ते, स्था० 4 टा०३ उ०। परिज्ञातानि आत्मपरिणामत्वेन योगरूपा उपात्ता द्रष्टव्याः। तत्रानेनाऽऽत्मपरिणाम ज्ञपरिज्ञया स्वरूपतोऽवगतानि प्रत्याख्यानपरिज्ञया च परिहृतानि रूपेण क्रियाविशेषेण 'बन्धचिन्ता कृता भवति' बन्धस्योपादानमुपातं कर्माणि कृष्यादीनि येन स परिज्ञातकर्मा / परिज्ञातकृष्यादिसावद्यभवति, 'कर्मयोगनिमित्त' बध्यते इति वचनात् / एतच कश्चिजानाति व्यापारे, स्था० 4 ठा०३ उ०। आत्मना सह या सन्मतिः स्वमतिर्वाऽवधिमनःपर्यायकेवलजाति परिणाकिरिय पुं०(परिज्ञातक्रिय) परिज्ञातकर्मणि, आचा०१ श्रु०१ स्मरणरूपा तया जानाति, कश्चिच पक्षधर्मान्वयव्यतिरेकलक्षणया अ० 1 उ०। हेतुयुक्त्येति। आचा०१ श्रु०१ अ०१ उ०। परिणायगिहावास पुं० (परिज्ञातगृहाऽऽवास) परिज्ञातो निःसारतया श्रुताध्ययने परिज्ञारूपो गुणो भवति गृहवासो येन स तथा। सूत्र०२ श्रु०१ अ० / प्रव्रजिते, स्था० 4 ठा० सज्झायं जाणंतो, पंचिंदियसंवुडो तिगुत्तो य। 3 उ०॥ होति य एगग्गमणो, विणएण समाहितो साहू। परिण्णायसंग पुं० (परिज्ञातसङ्ग) परिज्ञात सङ्ग सम्बन्ध० सबाह्याअत्र च 'सज्झायं जाणतो ' इत्यनेन ज्ञपरिज्ञया, "पंचिंदियसवुडो'' | भ्यन्तरो येन सः / गृहसङ्गान्निर्गते। प्रव्रजिते, सूत्र०२ श्रु०१ अ०। इत्यादिना तु प्रत्याख्यानपरिज्ञाऽभिहितेतिद्रष्टव्यम्। बृ० 1 उ०२ प्रक० / परिण्णायसग्ण त्रि० (परिज्ञातसंज्ञ) परिज्ञाताः संज्ञा आहारसंज्ञाऽऽद्या परि समन्तात् ज्ञानं पापपरित्यागेन परिज्ञा। सामायिके, विशे / (तत्र येन सः परिज्ञातसंज्ञः। त्यक्तसंज्ञे, स्था० 4 ठा०३ उ०। कथानकमिलापुत्रस्थ, तच्च 'इलापुत्त' शब्दे द्वितीयभागे 632 पृष्ठ गतम) परिण्णाविवेग पुं० (परिज्ञाविवेक) परिज्ञाविशिष्टतायाम् अध्यवसायगाथोच्यते विशेषे, आचा०१ श्रु०५ अ०४ उ०। परिजाणिऊण जीवे, अञ्जीवे जाणणापरिन्नाए। परिणासमय पुं० (परिज्ञासमय) सम्यगज्ञानविषये, "से हुप्परिण्णासावजजोगकरणं, पडिजाणइ सो इलापुत्तो।। समयम्मि वट्टइ, णिराससे उवरयमेहुणे चरे। भुजंगमे जुण्णतयं जहा परिज्ञाय जीवान् अजीवाँ श्च (जाणणापरिणणाए इति) ज्ञपरिज्ञया, जहे, विमुज्झती से दुहसेज माहणे // 6 // " आचा०२ श्रु०४ चू० / सावद्ययोगकरण सावद्ययोगक्रियाम् (परिजाणइ त्ति) प्रत्याख्यान- परिणोवचिय न० (परिज्ञोपचित) केवलमनोव्यापारेण केवलकायपरिज्ञया परिजानाति, स इलापुत्रः / गतं परिज्ञाद्वारम् / आ० म०१ | क्रियोच्छेदेन वोपचिते हिंसाकर्मणि० सूत्र०१ श्रु०१ अ०२ उ० / अ०। आ० चू०। भक्तप्रत्याख्याने, बृ०१ उ०३ प्रक०। अनशने, नि० (परिज्ञोपचित कर्म न बध्यते भिक्षुसमये इति 'कम्म' शब्दे तृतीयभागे चू०१उ०। 331 पृष्ठ चिन्तितम्)