________________ परिणामिया 616 - अभिधानराजेन्द्रः - भाग 5 परिणामिया तहेव जायं, पायंके घेत्तूण पच्चागओ, पुणो रडइ, पुणो पुच्छिओ सो भणइ, चप्फलिगाइयं कहेइ, एसा भणइ कुमार ! तुज्झ वि पायंकसयं जायं मज्झ वि कलेवरं ति, कुमारो तुसिणीओ जाओ, अमच्चपुत्तेण चिंतियंपेच्छामि से सत्तं किं किवणत्तणेण गहिय आउ सोंडीरयाए? जइ किवणत्तणे कयं न एयस्स रजति नियत्तामि। पञ्चूसे भणइ-वचह तुब्भे, मम पुण सूल कजइन सक्कुणामि गंतु, कुमारेण भणियन जुत्त तुमं मोत्तूण गंतु, किं तु मा कोइ एत्थ मे जाणेहि त्ति तेण वच्चामो, पच्छा कुलपुत्तगघर णीओ समप्पिओ, तंच सध्वं पेजामोल्लं दिन्नं, मंतिपुत्तस्स उवयं जहासोंडीरयाए त्ति, भणियं चऽणेण–अस्थि मे विसेसो अओ गच्छामि, पच्छा गओ, कुमारेण रज पत्तं, भोगा वि से दिण्णा, एयस्स पारिणामिगी बुद्धी 11 / / चाणक्को, गोल्लविसए चणयग्गामो, तत्थ य चाणग्गो माहणो, सो य सावओ, तस्स घरे साहू ठिया, पुत्तो से जाओ सह दाढाहिं, साहूण पाएसु पाडिओ, कहियं च-राया भविस्सइत्ति, मा दुग्गई जाइ स्सइ त्ति दंता घट्ठा, पुणोऽवि आयरियाणं कहियं, भणइ, किं कजउ? एताहे बिंबतरिओ भविस्सइ, उम्मुक्कबालभावेण चोद्दसविजाठाणाणि आगमियाणि, सोय सावओ संतुट्टो, एगाओ भद्दमाहणकुलाओ भज्जा से आणिया। अण्णया कम्हि वि कोउते भाइघरं भज्जा से गया, केइ भणंति-भाइविवाहे गया, तीसे य भगिणीओ अण्णेसिं खद्धा दाणियाणं दिण्णेल्लियाओ, ताओ अलंकियधिभूसियाओ आगयाओ, सव्वोऽविपरियणो ताहिं समं संलवए त्ति, साएगते अत्थइ, अद्धृई जाया, घरं आगया, ससोगा, निब्बंधे सिट्ट, तेण चितियंनदो पाडलिपुत्ते देइ तत्थ वचामि, तओ कत्तियपुण्णिमाए पुटवण्णत्थे आसणे पढमे णिसण्णो, तं च तस्स सल्लीपतियस्स सया ठविजइ, सिद्धपुत्तो य णंदेण सम तत्थ आगओ भणइ एस बंभणो णंदवंसस्स छायं अक्कमिऊण टिओ, भणिओदासीएभगवं! वितीए आसणे णिवेसाहि, अत्थु वितिए आसणे कुडियं ठवेइ. एवं ततिए दंडयं, चउत्थे गणित्तियं, पंचमे जण्णो वइयं, धिट्टो त्ति निच्छूढो, पाओ उक्खित्तो, अण्णया य भण्णइ-"कोशेन भृत्यैश्च निवद्धमूलं, पुत्रैश्च मित्रैश्च विवृद्धशाखम्। उत्पाठ्य नन्दं परिवर्त्तयामि, महाद्रुमं वायुरिवोगवेगः / / 1 / / " निग्गओ मग्गइ पुरिसं, सुयं चऽणेण विवंतरिआ राओ होहामि त्ति नंदस्स मोरपोसगा, तेसिं गामं गओ परिव्वायगलिंगेणं, तेसिं च महत्तरधूयाए चंदपियणे दोहलो, सो समुदाणितो गओ, पुच्छंति, सो भणइ जइ इमं मे दारगं देह तो णं पाएमि चंद, पडिसुणेति, पडमंडवे कए तद्दिवसं पुण्णिमा, मज्झे छिडु कयं, मज्झगए चंदे सव्वरसालूहिं दव्वेहिं संजोएत्ता दुद्धस्स थालं भरियं, सदाविया पेच्छइ पिबइय, उवरिपुरिसो अच्छाडेइ, अवणीए जाओ पुत्तो चंदगुत्तो से नामंकयं, सोऽवि ताव संवड्डइ चाणक्को य धाउविलाणि मग्गइ। सो य दारगेहिं समं रमइ रायणीईए, विभासा, चाणको पडिएइ, पेच्छइ तेण विमग्गिओ अम्ह वि दिजउ, भणइ गावीओ लएहि, मा मारेला कोई, भणइ-"वीरभोजा पुहवी "णातं जहा विण्णाणं पि से अन्थि, पुच्छिओ कस्स त्ति? दारएहिं कहियं-परिव्वायगपुत्तो एसो, | अहं सो परिव्वायगो, जानुजा ते रायाण करेमि, पलाओ, लोगो मिलिओ, पाडलिपुत्तं रोहियं / णंदेण भग्गो परिव्वायगो, आसे हिं पिट्ठीओ लग्गो चंदगुत्तो पउमसरे निब्वुडो, इमो उपस्पृशति, सण्णाए भणइ बोलीणो त्ति। अन्ने भणंति-चंदगुत्तं पउमिणीसरे छुभित्ता रयओ जाओ, पच्छा एगेण जच्चवल्हीककिसोरगएण आसवारेण पुच्छिओ भणइएस पउमसरे निविट्ठो, तओ आसवारेण दिट्ठो, तओऽणेणघोडगो चाणकारस अल्लितो, खग्गं मुक्क, जाव निगुडिउं जलोयरणट्टयाए कंचुगं मिल्लइ, तावऽणेण खग्गं घेत्तूण दुहाकओ, पच्छा चंदगुत्तो हक्कारिय चडाविओ, पुणो पलाया, पुच्छिओऽणेण चंदगुत्तो ज वेलं तंसि सिट्ठो तं वेलं किं तुमे चिंतिय? तेण भाणयं धुवं एवमेव सोहणं भवइ, अज्जो चेव जाणइ त्ति, तओऽणेण चिंतियं-जोगो एसन विपरिणमइ ति। पच्छा चंदगुत्तो छुहाइओ चाणक्को तंठवेत्ता भत्तस्स अइगओ, वीहेइ य-माएत्थ नजेज्जा मोडोडस्स बाहिं निग्गयस्स पोट्ट फालियं, दहिकरं गहाय गओ, जिमिओ दारओ। अण्णया अण्णत्थ गामे रत्तिं समुयाणेइ, थेरीए पुत्तगभंडाणं विलेवी वट्टिया, एक्कण मज्झे हत्थो छूटो, दड्डो रोपइ. ताए भण्णद-चाणक्कमंगलयं, पुच्छिय, भणइ–पासाणि पढ़मं घेप्पति, गआ हिमवंतकूड, पव्वइओ राया, तेण समं मित्तया जाया, भणइ-समं समेण विभजामो रज्ज, उपवेंताण एगत्थ णयरं न पडइ, पविट्ठो तिदंडी, वत्थूणि जोएइ, इंदकुमारियाओ दिट्ठाओ, तासि तणएणण पडइ, मायाए णीणावियाओ, पडियं नयर पाइलिपुत्तं रोहियं नंदो धम्मवारं मग्गइ, एगेण रहेण जं तरसि तं नीणाहि, दो भजाओ एगा कणा दव्वं च णीणेइ, कण्णा चंदगुत्त पलोएइ, भणिया जाहि त्ति, ताहे विलग्गंतीए चंदगुत्तरहे एव अरगा भग्गा, तिदंडी भणइ-मा वारेहि, नवपुरिसजुगाणि तुज्झ वंसो होहि त्ति, अइयओ, दोभागीकयं रज्जा एगा कण्णमा विसभाक्यिा. तत्थ पव्वयगस्स इच्छा जाया, सा तस्स दिण्णा० अग्गिपरियं चणे विसपरिगओ मरिउमारद्धो भणइ-वयंस! मरिज्जइ, चंदगुत्तो रुभामि त्ति ववसिओ, चाणकण भिउडी कया, णियत्तो, दोवि रजाणि तस्स जायाणिानंदमणुस्सा चोरियाए जीवंति, चोरगाह मग्गइ, तिदंडी बाहिरियाए नलदाड मुइंगमारणे ददुआगओ, रण्णा सद्दाविओ, आरक्खं दिण्णं, वीसत्था कया, भत्तदाणेण सकुडुवा मारिया। आणाए--- वंसीहिं अंबगा परिक्खित्ता, विवरीए रुट्ठो, पलीविओ सव्यो गामो, तेहिं गामिल्लएहिं कप्पडियत्ते भत्तं न दिण्णं ति काउं। कोसनिमित्त पारिणामिया बुद्धीजूयं रमइ कूडपासएहि, सोयण्णं थाल दीणाराणं भरियं, जो जिणइ तस्स एयं, अहं जीणामि एगो दीणारो दायव्वो। अइचिर ति अन्नं उवायं चिंतेइ, णाणागराण भत्तं देइ मज्जपाणं च, मत्तेसु पणचिओ भणइ-"दो मज्झ धाउरत्ता, कंचणफुधिया तिदंड च। रायावियवसवत्ती, एत्थ विता मे होलं वाएहि। अएणो असहमाणो भणति गयपायेयस्स मत्तस्स उप्पइयस्स जोअणसहस्सं पए पए सयसहस्सं एत्थ वि ताभे होलं वाएहिं / अन्ना भणइ-तिलआढयस्स वुतस्स निष्फण्णस्स बहुसइयस्स तिले तिले सयसहस्संता मे होल वारहि। अण्णो भणइनवपाउसम्मि पुण्णाए गिरिणईयाए सिग्धवेगाए एगाहम