________________ परिणाम 612 - अभिधानराजेन्द्रः - भाग 5 परिणाम (12) परिणामानुसारेण कर्मबन्धः सम्यग्ज्ञानसंपन्नः (अहिंसत्थमुडिओ ति) अहिंसायामुत्थितः अभ्युद्यतः अज्झत्थविसोहीए, जीवनिकाएहि संथडे लोए। किंतु सहसा प्रयत्नं कुर्वतोऽपि प्राणियधः संजातः; स चैवविधोऽवधकः, देसियमहिंसयतं, जिणेहिं तेलुक्कदंसीहिं / 70 / / शुद्धभावत्वात्। नन्विदमुक्तमेव यदुताध्यात्मविशुध्दया सत्यप्युपकरणे निर्ग्रन्थाः | तस्स असंचेअयओ, संचेअयओ य जाइँ रात्ताई। साधवः / किं च-यद्यध्यात्मविशुद्धिर्निष्पद्यते ततः (जीवनिकाएहि संथडे जोगं पप्प विणस्सं-ति नत्थि हिंसाफलं तस्स / 74 / / लोए त्ति) जीवनिकायैः जीवसंघातैरयं लोकः संसृतो वर्तते ! ततश्च तस्यैवप्रकारस्य ज्ञानिनः कर्मक्षयार्थमभ्युद्यतस्य असंचेत यतोऽजाजीवनिकायैः संसृते व्याप्ते लोके कथं नग्नकश्चक्रमन् वधको न भवति नानस्य, किं? सत्यानि, कथमपि? प्रयत्नवताऽपि न दृष्टः, प्राणी यद्यध्यात्मशुद्धिनिष्ठ्यते तस्मादध्यात्मविशुद्ध्या देशितमहिंसकत्वं व्यापादितश्च। तथा संचयतो जानानस्य कथम्? अस्त्यत्र प्राणी ज्ञातो जिनैस्त्रैलोक्यदर्शिभिरिति। दृष्टश्च, न च प्रयत्नं कुर्वताऽपि रक्षितुं पारितः, ततश्च तस्यैवंविधस्य ___ व प्रदर्शितं तदित्यत आह यानि सत्त्वानि योग कायऽऽदिप्राप्य विनश्यन्तितस्य साधोः हिंसाफलउचलियम्मि पाए, इरियासमियस्स संकमट्ठाए। सांपरायिकसंसारजनन, दुःखजननमित्यर्थः। यदि परमीप्रित्ययं कर्म वावेजेज कुलिंगी, मरिज्जतं जोगमासज्ज // 71 // भवति तच एकस्मिन् समये बद्धमन्यस्मिन् समये क्षपयति। उच्चालिते उत्पाटिते पादे सति ईर्यासमितस्य साधोः संक्रमार्थम् जो य पमत्तो पुरिसो, तस्स य जोगं पडुच्च जे सत्ता। उत्पाटिते पादे इत्यत्र संबन्धः / व्यापद्येत संघटनाऽऽदिना परिताप्येत। वावज्जते नियमा, तेसिं सो हिंसओ होइ। 75 / / कः? कुलिङ्गी कुत्सितानि लिङ्गानि इन्द्रियाणि यस्याऽसौ कुलिङ्गी यश्च प्रमत्तः पुरुषः तस्यैवंविधस्य संबन्धिनं योग कायाऽऽदिकं प्रतीत्य दीन्द्रियादि स परिताप्येत। उत्पाटितपादे सति नियेत वाऽसौ कुलिङ्गी प्राप्य ये सत्वा व्यापाद्यास्तेषां सत्त्वानां नियमादवश्यं स पुरुषः हिंसको तद्व्यापादनयोगमासाद्य प्राप्य। भवति, तस्मात्प्रमत्तभाजितानि कर्मबन्धकारणानि / नय तस्स तन्निमित्तो, बंधो सुहुमो विदेसिओ समए। जे वि न वावजंती, नियमा तेसिं पि हिंसओ सो उ। अणवजो उवओगे ण सव्वभावेण सो जयउ॥७२।। सावजो उवओगे-ण सव्वभावेण सो जम्हा।।७६।। न तस्य तन्निभित्तो बन्धः सूक्ष्मोऽपि देशितः समये सिद्धान्ते? किं येऽपि सत्त्वा न व्यापाद्यन्ते तेषामप्यसौ नियमात् हिंसको भवति। कथं? कारणं, यतः अनवद्योऽसौ साधुस्तेन व्यापादनव्यापारण, कथम्?, (सावज्जो उवओगेन) सह अवद्येन वर्तते इति सावद्यः, सपाप इत्यर्थः / सर्वभावेन सर्वाऽऽत्मना मनोवाकायकर्मभिरनवद्योऽसौ यस्मात् ततश्च सावद्यो यतः प्रयोगे कार्यादिना सर्वभावेन सर्वैः कायवाङ्मसूक्ष्मोऽपि तस्य बन्ध इति। किंच नोभिरतः अव्यापादयन्नपि व्यापादकः स एवाऽसौ पुरुषः, स पापयोग त्वादिति। णाणी कम्मस्स खय-मुट्ठिओ नो ठिओ उ हिंसाए। जयइ असढं अहिंस-त्थमुट्ठिओ अबहओ सो उ।७३ / / यतश्चैवमतःज्ञानमस्यास्तीति ज्ञानी, सम्यग्ज्ञानेन युक्त इत्यर्थः। कर्मणः क्षयार्थ आया चेव अहिंसा, आया हिंसंति निच्छओ एसो। चोत्थित उद्यत इत्यर्थः, तथा हिंसायै न स्थितः / प्राणिव्यपरोपणे न जो होइ अप्पमत्तो, अहिंसओ हिंसओ इयरो। 77 / / व्यवस्थित इत्यर्थः / तथा जयति कर्मक्षपणे प्रयत्नं करोतीत्यर्थः / (असद आत्मैवाहिंसा, आत्मैव हिंसति इत्ययं निश्चयः, परमार्थ ति) शउभावरहितो यत्नं करोति, न मिथ्याभावेन, सम्यग्ज्ञानयुक्त इत्यर्थः / कथं चाऽसौ अहिंसकः, कथं वा हिंसकः? इत्यत आह-(जो इत्यर्थः। तथा-(अहिंसत्थमुट्ठिय त्ति) अहिंसार्थमुत्थितः उद्युक्तः, किं होइ अप्पमत्तो त्ति) यो भवति अप्रमत्तः, प्रयत्नवानित्यर्थः / स तु सहसा कथमपि, प्रयत्नं कुर्वतोऽपि प्राणिबधः सञ्जातः। स एवंविधः खल्वेवंविधः अहिंसको भवति (हिंसओ इयरो त्ति) इतरः प्रमत्तो यः स अवधक एव साधुरिति। तत्राऽनया गाथया भङ्गकाष्टौ सूविताः। तद्यथा हिंसको भवतीत्ययं परमार्थ इति / अथवा-नयाभिप्रायेणेयं गाथा "नाणी कम्मस्स खयर्ल्ड उडिओ, हिंसाएयण विडिओ१ नाणी कम्मस्स व्याख्यायते-ततो नैगमस्य जीवेषु अजीवेषु च हिंसा, तथा च वक्तारो खयट्ठ उडिओ हिंसाए य ठिओ 2 / नाणी कम्मस्स खयटुं नो ठिओ, लोके दृष्टा यतो जीवाऽनेन हिंसितो विनाशितः ततश्च हिंसा शब्दानुगहिंसाए पुण पगत्तो विन ठिओ, देवजोगेण कहवि तप्पएसे पाणिणो नासी। माजीवेष्वजीवेषु च हिंसा नैगमस्य, अहिंसाऽप्येवमेवेति / एस तइओ अशुद्धोय 3 / यत्र नाणी कम्मस्स खयटैनो ठिओ, हिंसाएय संग्रहव्यवहारयोः षट्षुजीवनिकायेषु हिंसा; संग्रहश्चात्र देशग्राही द्रष्टव्यः, ठिओ 4 / "तथा-"अन्नाणी' मिथ्याज्ञानयुक्त इत्यर्थः / "कम्मस्स सामान्यरूपश्चनैगमान्तर्भावी। व्यवहारश्च स्थलविशेषगाही,लोकव्यवखयट्ठमुडिओ, हिंसाए न ठिओ, 5 / अन्नाणी कम्मस्स खयह उहिओ, हरणशीलश्चाऽयम्, तथा च लोको बाहुल्येन षट्स्वेव जीवनिकायेषु हिंसाए य ठिओ 6 / अन्नाणी कम्मक्खयट्ट नो ठिओ, हिंसाए य न टिओ हिंसामिच्छतीति / ऋजुसूत्रश्च प्रत्येकं 2 जीवहि-साव्यतिरिक्त७। अन्नाणी कम्मक्खयह नो ठिओ, हिंसाए न ठिओ 8 / एस अहमो।' मिच्छतीति शब्द-समभिरूढ एवं भूतनयाश्चाऽत्मैव अहिंसेच्छन्ति, तत्र गाथाप्रथमाध्न शुद्धः प्रथमो भगकः कथितः, पश्चार्द्धन व द्वितीयो एतदभि-प्रायेणैवाऽऽह-"आया चेव अहिंसा इत्यादि" आत्मैव अहिंसा भगकः कथितः / कथं?-(जयइ त्ति) कर्मक्षपणोद्यतः / (असढ ति) | इत्यवं निश्चयनयाभिप्रायः / कुतो? यो भवति अप्रमत्तो जीवः