________________ परिणाम 602 - अभिधानराजेन्द्रः - भाग 5 परिणाम शंपरिणताः 23. स्निग्धस्पर्शपरिणताः 23, रूक्षस्पर्शपरिणताः 23 / एतेषामकत्र मीलने जातं भड़कानां चतुरशीत्यधिकं शतम्-१८४। (इत्यादि) संपन्थानमधिकृत्याऽऽह-(जे संठाणओ परिमंडल संठाण परिणया इत्यादि) ये संस्थानतः परिमण्डलसंस्थानपरिणतास्ते वर्णतः 5 गन्धतः 2 रातः 5 स्पर्शतः 8: एते सर्वेऽप्येकत्र मीलिता विंशतिः 20. एतावतो भङ्गान् परिभण्डलसंस्थानपरिणताः लभन्ते / एवं वृत्तसंस्थानपरिणताः 20 त्र्यस्त्रसंस्थानपरिणताः 20 चतुरस्त्रसंरथानपरिणताः 20 आयतसंस्थानपरिणताः 20 अमीषा चैकत्र मीलने लब्धं भङ्गकानां शतम्। एतेषां च वर्णगन्धरसस्पर्शसंस्थानानां सकलभङ्गसङ्कलने जातानि पञ्चशतानि त्रिंशदधिकानि 530 / इह यद्यपि बादरेषु स्कन्धेषु पञ्चापि वर्णा द्वावपि गन्धौ पञ्चापि रसाः प्राप्यन्ते, ततोऽवधिकृतवर्णाऽsदिव्यतिरेकेण शेषवर्णाऽऽदिभिरपि भङ्गाः सम्भवन्ति, तथाऽपि तेष्वत्र बादरेषु स्कन्धेषु ये व्यवहारातः के वल कृष्णवर्णाऽऽतथुिपेता अपान्तरालस्कन्धा यथा देहस्कन्ध एव लोचनस्कन्धः कृष्णस्तदन्तर्गत एक कश्चिल्लोहितोऽन्यस्तदन्तर्गत एव शुक्ल इत्यादि ते इह विवक्ष्यन्ते, तेषाचा न्यद्वर्णान्तराऽऽदिन सम्भवति, स्पर्शचिन्तायां लवधिकृतस्पर्श प्रति प्रतिपक्षव्यतिरेकेणाऽन्ये स्पर्शा लोकेऽप्यविरोधिनो दृश्यन्ते, ततो यथोक्तैव भङ्गसंख्या, साऽपि च परिस्थूरन्यायमङ्गीकृत्याभिहित्या, अन्यथा प्रत्येकमप्येषां तारतम्येनानन्तत्वात् अनन्ता भङ्गाः सम्भवन्ति, एतेषां च वर्णाऽऽदिपरिणामानां जघन्यतोऽवस्थानमेकं समयमुत्कर्षतोऽसंख्येयं कालम् / प्रज्ञा०१ पद। (8) द्वीपसमुद्राणां पुद्गलपरिणामत्वात्तेषां च पुद्गलानां विशिष्टपरिणामपरिणतानामिन्द्रियग्राह्यत्वादतीन्द्रियविषयपुद्गलपरिणाममाह-- कतिविहे णं भंते! इंदियविसए पोग्गलपरिणामे पण्णते? गोयमा ! पंचविहे इंदियविसए पोग्गलपरिणामे पन्नत्ते। तं जहासोइंदियविसए० जाव फासिंदिविसए। सोइंदियविसरणं भत्ते! पोग्गलपरिणामे कतिविहे पण्णत्ते? गोयमा ! दुविहे पण्णत्ते। तं जहा--सुब्भिसद्दपरिणामे य, दुब्भिसद्दपरिणामे य। एवं चक्खिदियविसएहिं वि सुरूवपरिणामे य, दुरूवपरिणामे य / एवं सुब्भिगंधपरिणामे य, दुब्भिगंधपरिणामे या एवं सुरिसपरिणामे य, दुरिसपरिणामे य। एवं सुफासपरिणामे य, दुफासपरिणामे य। से णूणं भंते ! उच्चावएसु सद्दपरिणामेसु उच्चावएसु रूवपरिणामेसु, एवं गंधपरिणामेसु रसपरिणामेसु य, फासपरिणामसु परिणममाणापोग्गला परिणमतीति वत्तव्वं सिया? हंता गोयमा ! उच्चावएसु सद्दपरिणामेसु परिणममाणा पोग्गला परिणमंतीति वत्तव्वं सिया से गुणं भंते ! सुब्भिसद्दा पोग्गला दुढिभसद्दत्ताए परिणमंति, दुब्भिसद्दा वा पोग्गला सुब्भिसद्दत्ताए परिणमंति? हंता गोयमा ! सुब्भिसद्दा दुडिभसद्दत्ताए परिणमंति, दुनिभसद्दा | सुब्भिसत्ताए परिणमंति। से नूणं भंते! सुरूवा पोग्गला दुरूवत्ताए परिणमंति, दुरूवा पोग्गला सुरूवत्ताए परिणमंति? हंता गोयमा ! सुब्भिगंधा पोग्गला दुब्भिगंधत्ताए परिणमंति, दुब्भिगंधा पोग्गला सुब्भिगंधत्ताए परिणमंति? हंता गोयमा ! एवं सुरसा दुरसत्ताए, दुरसा सुरसत्ताए? हंता गोयमा! एवं सुफासा दुफासत्ताए, दुफासा सुफासत्ताए? हंता गोयमा! ते चेव णं भंते ! सुडिभसदा पोग्गलादुब्धिसद्दत्ताए परिणमंति, दुब्भिसद्दा पोग्गला सुब्भिसद्दत्ताए परिणमंति? हंता गोयमा ! एवं सुरूवा दुरूवत्ताए, एवं गंधा रसा वि फासा वि, तं चेव णं सुफासा दुफासत्ताए परिणमंति। हंता गोयमा ! जाव परिणमंति। (कइविहे गं भंते! इति) कतिविधो भदन्त! इन्द्रियविषयः पुद्गलपरिणामः प्रज्ञप्तः? भगवानाह-गौतम! पञ्चविधः इन्द्रियविषयः पुद्गलपरिणामः प्रज्ञप्तः। तद्यथा-श्रोत्रेन्द्रियविषय इत्यादि सुगमम्। (सुब्भिसहपरिणामे इति) शुभः शब्दपरिणामः (दुडिभसद्दपरिणाम इति) अशुभः शब्दपरिणामः (से णूण भंते! इत्यादि) अथ नूनं निश्चितमेतत् भदन्त। उच्चावचैरुत्तमाधमैः शब्दपरिणामैर्यावत् स्पर्शपरिणामैः परिणमन्तः पुद्गला परिणमन्तीति वक्तव्यं स्यात् परिणमन्तीति ते वक्तव्या भवेयुरित्यर्थः। भगवानाह-(हंता गोयमा ! इत्यादि) हन्तेति प्रत्यवधारणे, स्थादेव वक्तव्यमिति भावः, परिणामस्य यथावस्थितस्य भावात्, तथा द्रव्यक्षेत्रसामग्रीवशतस्तद्रूपाऽऽस्कन्दन हि परिणामः, स च लत्राऽस्तीति न काश्चेत्तथाऽभिधाने दोषः। (से णूणं भंते! इत्यादि) अथ नूनं निश्चितमेतद्भदन्त! शुभशब्दरूपाः पुद्गला अशुभशब्दतया परिणमन्ति, अशुभशब्दरूपा वा पुद्गलाः शुभशब्दतया। भगवानाह-(हंता गोतमेत्यादि) सुप्रतीतमेतेन सान्वयपरिणाममाहान्यथा तदयोगात् असतः सत्ताऽनुपपत्तरतिप्रसङ्गात्। एवं रूपसगन्धस्पर्शष्वपि आत्मीयात्मीयाभिलापेन द्वौ द्वावालापको वक्तव्यौ। जी०४ प्रति०१ उ०। विस्त्रसाभजन्येषुत्पादाऽऽदिषु, नं०। (E) प्रयोग-मिश्र-विश्रसा परिणताः पुद्गलाः-- रायगिहे 0 जाव एवं बयासी-कइविहा णं भंते ! पोग्गला पण्णत्ता? गोयमा ! तिविहा पोग्गला पण्णत्ता / तं जहापओगपरिणया० मीसपरिणया, वीससापरिणया य! (पओगपरिणय त्ति) जीवव्यापारेण शरीराऽऽदितया परिणताः (मीसपरिणय ति) मिश्रकपरिणताः-प्रयोगविस्त्रसाभ्या परिणताः, प्रयोगपरिणाममत्यजन्तो विस्वसया स्वभावान्तरमापादिता मुक्तकलेवराऽऽदिरूपाः। अथ वौदारिकाऽऽदिवर्गणारूपा विस्त्र सया निष्पादिताः सन्तो ये जीवप्रयोगेणैकेन्द्रियाऽऽदिशरीरप्रभृतिपरिणा-- मान्तरमापादितास्ते मिश्रपरिणताः / ननु प्रयोगपरिणामोऽप्येवंविध एव ततः क एषा विशेषः? सत्यम्, किन्तु प्रयोगपरिणतेषु विस्त्रसा सत्यपि न विवक्षितेति / (वीससापरिणय त्ति) स्वभावपरिणताः /