________________ परिणाम 601 - अभिधानराजेन्द्रः - भाग 5 परिणाम णया वि महुररसपरिणता वि, फासओ कक्खडफासपरिणया विमउयाफासपरिण्या वि गुरुयफासपरिणया विलहुयफासपरिणया वि सीतफासपरिणया वि उसिणफासपरिणता वि, | संठाणओ परिमंडलसंठाणपरिणया वि वट्टसंठाणपरिणया वि तंससंठाणपरिणया वि चउरंससंठाणपरिणया वि आयतसंठाणपरिणया वि 23, 184 जे संठाणओ परिमंडलसंठाणपरिणता तेवण्णओ कालवण्णपरिणया वि नीलवण्णपरिणया विलोहितवण्णपरिणया विहालिद्दवण्णपरिणया वि सुकिल्लवण्णपरिणता वि, गंधओ सुटिभगंधपरिणता वि दुन्भिगंधपरणिया वि, रसओ तित्तरसपरिणया वि कडुयरसपरिणया वि कसायरसपरिणया वि अंबिलरसपरिणया वि महुररसपरिणता वि, फासओ कक्खडफासपरिणया विमउयफासपरिणया वि गुरुयफासपरिणया वि लहुयफासपरिणया वि सीतफासपरिणया वि उसिणफासपरिणया वि णिद्धफासपरिणया विलुक्खफासपरिणता वि 20 / जे संठाणओ वट्टसंठाणपरिणया ते वण्णओ कालवण्णपरिणया वि नीलवण्णपरिणता वि लोहियवण्णपरिणता वि हालिद्दवण्णपरिणता विसुकिल्लवण्णपरिणता वि, गंधओ सुब्मिगंधपरिणता वि दुब्भिगंधपरिणता वि, रसओ तित्तरसपरिणता वि कडुयरसपरिणता वि कसायरपरिणया वि अंबिलरसपरिणता वि महुररसपरिणता वि, फासओ कक्खडफासपरिणता वि मउयफासपरिणता वि गुरुयफासपरिणता वि लहुयफासपरिणता विसीयफासपरिणया वि उसिणफासपरिणया वि णिद्धफासपरिणता वि लुक्खफासपरिणता वि 20 / जे संठाणओ तंससंठाणपरिणता ते वण्णओ कालवण्णपरिणया वि नीलवण्णपरिणया वि लोहितवण्णपरिणता वि हालिद्दवण्णपरिणता वि सुक्किलवण्णपरिणता वि, गंधओ सुब्भिगंधपरिणता विदुब्मिगंधपरिणता वि, रसओ तित्तरसपरिणता वि कडुयरसपरिणता वि कसायरसपरिणता वि अंबिलरसपरिणता वि महुररसपरिणता वि, फासओ कक्खडफासपरिणता वि मउयफासपरिणता वि गुरुयफासपरिणया विलहुयफासपरिणया वि सीतफासपरिणया वि उसिणफासपरिणया विणिद्धफासपरिणया विलुक्खफासपरिणया वि 20 ! जे संठाणओ चउरससंठाणपरिणता ते वण्णओ कालवण्णपरिणता वि नीलवण्णपरिणता विलोहियवपणपरिणता वि हालिद्दवण्णपरिणता वि सुकिल्लवण्णपरिणता वि, गंधओ सुब्भिगंधपरिणता वि दुब्भिगंधरिणता वि, रसओ तित्तरसपरिणता वि कडुधरसपरिणता वि कसायरसपरिणया वि अंबिलरसपरिणता विमहुररसपरिणता वि, फासओ कक्खफासपरिणता वि मउयफासपरिणता वि गुरुयफासपरिणता वि | लहुयफासपरिणता वि सीतफासपरिणता वि उसिणफासपरिणता विणिद्धफासपरिणया वि लुक्खफासपरिणया वि 20 / जे संठाणओ आयतसंठाणपरिणता ते वण्णओ कालवण्णपरिणया वि नीलवण्णपरिणया विलोहियवण्णपरिणया वि हालिद्दवण्णपरिणया वि सुकिल्लवण्णपरिणता वि, गंधओ सुब्भिगंधपरिणया वि दुब्मिगंधपरिणता वि, रसओ तित्तरसपरिणता विकडुयरसपरिणया वि कसायरसपरिणया दि अंबिल. रसपीरणया वि महुररसपरिणया वि, फासओ कक्खडफासपरिणया वि मउयफासपरिणया वि गुरुयफासपरिणया वि लहुयफासपरिणया वि सीतफासपरिणया वि उसिणफासपरिणया विणिद्धफासपरिणया वि लुक्खफासपरिणया वि 20, 100 / (जे वन्नतो इत्यादि) ये स्कन्धाऽऽदयो वर्णतो वर्णमाश्रित्य कालवर्णपरिणता अपि भवन्ति, ते गन्धतो गन्धमाश्रितत्य सुरभिगन्धपरिणता अपि भवन्ति, दुरभिगन्धपरिणता अपि। किमुक्तं भवति? गन्धमधिकृत्य ते भाज्याः, केचित्सुरभिगन्धपरिणता भवन्ति, केचिद् दुरभिगन्धपरिणताः, न तु प्रतिनियतैकगन्धपरिणामपरिणता एवेति। एवं च रसतः स्पर्शतः संस्थानतश्च वाच्याः, तत्र द्वौ गन्धौ, पञ्च रसाः, अष्टौ स्पर्शाः, पञ्च संस्थानानि। एते च मीलिता विंशतिरिति कृष्णवर्णपरिणता एतावतो भङ्गान् लभन्ते 20, एवं नीलवर्णपरिणता अपि 20, लोहितवर्णपरिणता अपि 20, हारिद्रवर्णपरिणता अपि 20, शुक्लवर्णपरिणता अपि 20, एवं पञ्चभिर्वर्णलब्धं शतम् 100 गन्धमाधिकृत्याऽऽह-(जे गंधओ इत्यादि) ये गन्धतो गन्धमधिकृत्य सुरभिगन्धपरिणामपरिणतास्ते वर्णतः कालवर्णपरिणता अपि नीलवर्णपरिणता अपि लोहितवर्णपरिणता अपि हारिद्रवर्णपरिणता अपि शुक्लवर्णपरिणता अपि५, एवं रसतः 5. स्पर्शतः 8, संस्थानतः 5 / एते च मीलितास्त्रयोविंशतिः 23, इति सुरभिगन्धपरिणतास्त्रयोविंशतिभङ्गान् लभन्ते, एवं दुरभिगन्धपरिणता अपि 23, ततो गन्धपदेन लब्धा भङ्गानां षट्चत्वारिंशत् 46 / रसमधिकृत्याऽऽहये रसतो रसमधिकृत्य तिक्तरसपरिणतास्ते वर्णतः 5, गन्धतः 2, स्पर्शतः 8, संस्थानतः५। एते सर्वेऽपि एकत्र मीलिता विंशतिरिति तिक्तरसपरिणता विंशतिभड़ावूलभन्ते 20, एवं कटुकरसपरिणताः 20, कषायरस-परिणताः 20, अम्लरसपरिणताः 20, मधुररसपरिणताश्च 20. एवं रसपञ्चकसंयोगे लब्धं भङ्गकानां शतम्-१००। (इत्यादि) स्पर्शमधिकृत्याऽऽह-(जे फासतो कक्खडफासपरिणया इत्यादि) ये स्पर्शतः कर्कशस्पर्शपरिणतास्ते वर्णतः 5, गन्धतः 2, रसतः 5, स्पर्शतः 6, प्रतिपक्षस्पर्शयोगाभावात् संस्थानतः 5 / एते सर्वेऽप्येकत्र मीलितास्त्रयोविंशतिः 23, एतावतो भङ्गान् कर्क शस्पर्शपरिणता लभन्ते 23, एतावत एव मृदुस्पशापरिणताः 23. गुरुस्पर्शपरिणताः २३,लघुस्पर्शपरिणताः 23. शीतस्पर्शपरिणताः 23, उष्णस्प