________________ परिणाम 567 - अभिधानराजेन्द्रः - भाग 5 परिणाम शीतस्पर्शपरिणता मृणालाऽऽदिवत् उष्णस्पर्शपरिणता वयादिवत्, स्निग्धस्पर्शपरिणता घृताऽऽदिवत् रूक्षस्पर्शपरिणता भस्माऽऽदिवत् / ये संस्थानपरिणतास्ते पञ्चविधाः प्रज्ञप्ताः / तद्यथा-परिमण्डलसंस्थानपरिणता वलय वत्, वृत्तसंस्थानपरिणताः कुलालचक्राऽऽदिवत्, त्र्यसंस्थानपरिणताः शृङ्गाटकाऽऽदिवत्, चतुरससंस्थानपरिणता कुम्भिकाऽऽदिवत्, आयतसंस्थानपरिणता दण्डाऽऽदिवत् एतानि च परिमण्डलाऽऽदीनि संस्थानानिधनप्रतरभेदेन द्विविधानि भवन्ति, पुनः परिमण्डलमपहाय शेषाणि ओजः प्रदेशजनितानि युग्मप्रदेशजनितामीति द्विधा / तत्रोत्कृष्ट परिमण्डलाऽऽदिसर्वमनन्ताणुनिष्पन्नमसंख्येयप्रदेशावगाढं चेति प्रतीतमेव, जघन्यं तु प्रतिनियत संख्यपरभाण्वात्मकम् अतो नानिर्दिष्टं ज्ञातुं शक्यते इति विनेयजना-नुग्रहाय तदुपदीततत्रौजःप्रदेशप्रतरवृत्तं पञ्चपरमाणुनिष्पन्न पञ्चाऽऽकाशप्रदेशावगाढ च / तद्यथा-एकः परमाणुमध्ये स्थाप्यते, चत्वारः क्रमेण पूर्वाऽऽदिषु चतसृपु दिक्षु / स्थापना चविहे पोग्गलपरिणामे पण्णत्ते / तं जहा-वण्णपरिणामे, गंधपरिणामे, रसपरिणामे, फासपरिणामे, संठाणपरिणामे। वण्णपरिणाये णं भंते ! कइविहे पण्णत्ते ? गोयमा ! पंचविहे पण्णत्ते / तं जहा-कालवण्णपरिणामे.जाव सुकिल्लवण्णपरिणामे / एवं एएणं अभिलावेणं गंधपरिणामे दुविहे, रसपरिणामे पंचविहे। फासपरिणामे अट्ठविहे 1 संठाणपरिणामे णं मंते ! कइविहे पण्णत्ते? गोयमा! पंचविहे पण्णते। तं जहा-परिमंडलसंठाणपरिणामेजाव आययसंठाण-परिणामे / / (परिमंडलसंठाणपरिणामे त्ति) इह परिमण्डल संस्थानं वलयाऽऽकार / यावत्करणाच- "वसंताणपरिणाने, तससंठाणपरिणामे, चउरससंठाणपरिणामे," त्ति दृश्यम् / भ०८ श० 10 उ०। (6) वर्णगन्धरसस्पर्शसंस्थानपरिणताः पुद्गलाः(से किं तं रूविअजीवपण्णवणा इत्यादि 'अजीवपण्णवण्णा' शब्दे प्रथमभागे २०६पृष्ठे "संठापपरिणया" इत्यन्तं गतम्) जे वण्ण परिणया ते पंचविहा पण्णत्ता / तं जहा-कालवण्णपरिणया नीलवण्णपरिणया लोहियवण्णपरिणया हालिद्दवप्रणपरिणया सुकिल्लवण्णपरिणया / जे गंधपरिणया ते दुविहा पण्णत्ता / तं जहा-सुब्मिगंधपरिणया य, दुन्मिगंधपरिणया य। जे रसपरिणया ते पंचविहा पष्णता / तं जहा-तित्तरसपरिणया कडुयरसपरिणया कसायरसपरिणया अंबिलरसपरिणया महुररसपरिणया / जे फासपरिणया ते अट्ठविहा पण्णत्ता / तं जहाकक्खडफासपरिणया मउयफासपरिणया गुरुयफासपरिणया लहुयफासपरिणया सीयफासपरिणया उसिणफासपरिणया णिद्धफासपरिणया लुक्खफासपरिणया / जे संठाणपरिणया ते पंचविहा पण्णता। तं जहा-परिमंडलसंठाणपरिणया वट्टसंठाणपरिणया तंससंठाणपरिणया चउरंससंठाणपरिणया आयतसंठाणपरिणया / (जे वण्णपरिणया इत्यादि) ये वर्णपरिणतास्ते पञ्चविधाः प्रज्ञप्ताः। तद्यथा-कृष्णवर्णपरिणताः कज्जलाऽऽदिवत्, नीलवणे परिणताः नील्यादिवत्, लोहितवर्णपरिणताः हिड्गुलकाऽऽदिवत्, हारिद्रवर्णपरिणताः हरिद्राऽऽदिवत्, शुक्लवर्णपरिणताः शङ्काऽऽदिवत्। ये गन्धपरिणतास्ते द्विविधाः प्रज्ञाताः / तद्यथा-सुरभिगन्धपरिणताश्व, दुरभिगन्धपरिणताश्च / च शब्दौ परिणामभवनं प्रति विशेषाभावख्यापनार्थी। तथाहि-यथा कथञ्चिदवस्थिता : सामग्रीयशतः सुरभिगन्धपरिणाम भजन्ते तथा कथञ्चिदवस्थिता एव सामग्रीवशतो दुरभिगन्धपरिणाममपीति, सुरभिगन्धपरिणताश्च यथा श्रीखण्डाऽऽदयः, दुरभिगन्धपरिणताः लशुनाऽऽदिवत् / ये रसपरिणतास्ते पञ्चविधाः प्रज्ञाााः / तद्यथा-तिक्तरसपरिणताः कोशातक्यादिवत्, कटुकरस - परिणताः शुण्ठ्यादिवत्, कषायरसपरिणता अपक्वकपित्थाऽऽदिवत्, अम्लरसपरिणता अम्लवेतसाऽऽदिवत्, मधुररसपरिणताः शर्कराऽऽदियत् / ये स्पर्शपरिणतास्तेऽष्टविधाः प्रज्ञप्ताः / तद्यथा-कर्कशस्पर्शपरिणताः पाषाणाऽऽदिवत्, मृदुस्पर्शपरिणता हंसरुताऽऽदिवत् गुरुकस्पर्शपरिणता वजाऽऽदियत्, लघुकस्पर्शपरिणता अर्क तूलाऽऽदिवत्, | युग्मप्रदेशप्रतरवृत्तं द्वादशपरमाण्वात्मकंद्वादशप्रदेशावगाढं च, तत्र निरन्तरं चत्वार परमाणवश्चतुकिाशप्रदेशेष रुचकाऽऽकारेण व्यवस्थाप्यन्ते, ततस्तत्परिक्षेपेण शेषा अष्टौ ओजः प्रदेशं घनवृत्तं सप्तप्रदेशं सप्तप्रदेशावगाढं च / तयेवम् तत्रैव पञ्चप्रदेशे प्रतरवृत्ते मध्यस्थितस्य परमाणोरुपरिष्टादधस्ताच एकैकोऽणुरवस्थाप्यते, तत एवं सप्तप्रदेशं भवति / युग्म प्रदेशं धनवृत्तं द्वात्रिंशत्प्रदेश द्वात्रिंशत्प्रदेशायगाढ च तच्चैवम्- पूर्वोक्तद्वादशप्रदेशाऽऽत्मकस्य प्रतरवृत्तस्योपरिद्वादश, तत उपरिष्टादधश्चान्ये चत्यारश्चत्वारः परमाणव इति १,१/ओजःप्रदेशं प्रतरत्र्यसं त्रिप्रदेशं त्रिप्रदेशावगाढंच तच्चैयम्पूर्व तिर्यगणुद्वयं न्यस्यते, तत आद्यस्याध एकोऽणुः। स्थापना२. युग्मप्रदेशं प्रतरत्र्यस्र षट्परमाणुनिष्पन्न षट्प्रदेशावगाढं च तत्र तिर्यग निरन्तरं त्रयः परमाणवः स्थाप्यन्ते, तत आद्यस्या धउपर्यधोभावेनाणुद्वयं द्वितीयस्याध एकोऽणुः / स्थापनाओजः प्रदेशं धनत्र्यत्रं पञ्चत्रिंशत्परमाणु-निष्पन्नं पञ्चत्रिंशत्प्रदेशावगाढ च। तचैवम्-तिर्यग्-निरन्तराः पञ्च परमाणवः स्थाप्यन्ते, तेषां चाधोधः क्रमेण तिर्यगेव चत्वारस्त्रयो द्वावेकश्चेति पञ्चदशात्मकः प्रतरो जात स्था० |lolol अस्यैव च प्रतरस्योपरि सर्वपक्ति ध्वन्त्यान्त्यपरित्यागेन दश 10, तथैव तदुपयुपरिषट् त्रय एकश्चेति क्रमेणाण-वः स्थाप्यन्ते स्थापना-बान व मीलिताः पञ्चत्रिंशद्भवन्ति 3 युग्म प्रदेशं घनत्र्यस