SearchBrowseAboutContactDonate
Page Preview
Page 586
Loading...
Download File
Download File
Page Text
________________ परिट्ठवणा 578 - अभिधानराजेन्द्रः - भाग 5 परिट्ठवणा (6) अथणंतकद्वारमाहवित्थाराऽऽयामेणं, जं वत्थं लब्भती समतिरेगं / चोक्खं सुचिगं च सेतं, उवक्कमट्ठा धरेयव्वं / / 610 / / विस्तारेण, आयामेन च यद्वस्वप्रमाणम् अर्द्धतृतीयहस्ताऽऽदिक तृतीयोद्देशके भणितं, ततो यद्वस्त्र समतिरेक लभ्यते, कथम्मृतम्? (चोक्खं) धवलितं, शुचिक नाम सुगन्धि,श्वेतं पाण्डुरम् / एवं-विधं जीवितोपक्रमार्थ गच्छे धारयितव्यम्।। गणनाप्रमाणेन तु तानि त्रीणि भवन्ति / तद्यथाअत्थरणट्ठा एगं, विइयं छोढुं उवरि घणं बंधे। उक्किट्ठयरं उवरिं, बंधाऽऽदिच्छादणट्ठाए॥६११।। एकं तस्य मृतस्याध आस्तरणार्थ, द्वितीयं पुनः प्रक्षिप्योपरि घनबधीयात्। किमुक्तं भवति? द्वितीयेनत मृतकं प्रावृत्योपरि दव रकण घनं बध्यते। तृतीयमृत्कृष्टतरमतीवोज्ज्वलं बन्धाऽऽदिछादनार्थ तदुपरि स्थापनीयम् / एवं जघन्यतस्त्रीणि वस्त्राणि ग्रहीतव्यानि, उत्कर्षतस्तु गच्छ ज्ञात्वा बहून्यपिगृह्यन्ते। एतेसिं अवगहणे, चउगुरु दिवसम्मि वण्णिया दोसा। रत्तिं व पडिच्छंते, गुरुणा उट्ठाणमादीया // 612 / / एतेषामेवं विधानां त्रयाणां वस्त्राणामवग्रहणे चतुर्गुरु प्रायश्चित्त, मलिनवस्त्रप्रावृते च तस्मिन् वसतौ नीयमाने दोषा अपर्णवादाऽऽदयो वर्णिताः / अथैतद्दोषभयाद्रात्रौ परिष्ठापयिष्यामीति बृद्ध्या मृतकं प्रतीक्षापयति ततश्चतुर्गुरुकाः, उत्थानोऽऽदयश्च दोषाः। कथं पुनरवर्णवादाऽऽदयो दोषाः ? इत्याहउज्झाइए अवण्णो, दुविह णियत्ती य मइलवसणाणं / तम्हा तु अहतकमिणं, धरेति पक्खस्स पडिलेहा / / 613 / / (उज्झाइए) मलिनकुचेले तस्मिन्नीयमाने अवर्णो भवति अहो अमी वराका मृता अपि शोभां न लभन्ते / मलिनवस्त्राणां च दर्शने द्विविधा निवृत्तिर्भवति। सम्यक्त्वं प्रव्रज्यां च गृहीतुकामाः प्रतिनिवर्तन्ते / शुचि श्वेतवस्त्रदर्शने तु लोकः प्रशंसति-अहो शोभनो धर्म इति ; यत एवं तरमादहतमपरिभुक्तं, कृत्सं प्रमाणतः प्रतिपूर्ण वस्त्रत्रिकं धारणीयम् / पक्षस्यान्ते तस्य प्रत्यवेक्षणा कर्तव्या। दिवसे दिवसे प्रत्यवेक्षमाणं हि मलिनीभवेत्। गतं णन्तकद्वारम् / बृ०४ उ०। (7) इयाणिं णोमणुयपरिट्ठावणिया भण्णइणोमणुएहिं जा सा, तिरिएहिं साय होइ दुविहा उ। सचित्तेहि सुविहिया!, अचित्तेहिं च नायव्वा / / 6 / / निगदसिद्धा। दुविहं पि एगगाहाण भण्णइचाउलोयणमाईहिं, जलचरमाईण होइ सचित्ता। जलथलखहकालगए, अचित्तें विगिंचणं कुजा 70 / / इमीए वक्खाणणोमणुस्सा दुविहासचित्ता अचित्ता य / सचित्ता चाउलोदयमाइसु, चाउलोदयगहणं जहा ओघनिजुत्तीएतत्थ निवुड्डओ आसि मच्छओ मंडुक्कलिया वा, तं घेत्तूण थोवेण पाणि-एण सह निजइ, पाणियमंडुक्को पाणियं दद्रूण उद्देइ, मच्छओ बला छुडभइ, आइग्गहणेण संसद्वापाणएण बा गोरसकुंडए वा तल्लभावणे वा एवं सचित्ता / अचित्ताअणिमिसओ केणइ आणीओ पक्खिणा पडिणीएण वा, थलयरी उंदुरो घरकोइलो एवमाई, खहचरो हंसवायसमयूराऽऽई, जत्थ सदोस तत्थ विवेगो अप्पसागारिए बोलकरण वा, निहोसे जाहे रुचई ताहे विगिचइ / तसपाणपारिद्यावणिया गया। इयाणिं णोतसपाणपारिद्यावणिया भण्णइणोतसपाणेहिं जा, सा दुविहा होइ आणुपुव्वीए। आहारम्मि सुविहिया!, नायव्वा नो अ आहारे // 71 / / (णोत से) निगदसिद्धा, नवरं नोआहारो उवगरणाइ, तत्थआहारम्मि उजा सा, सादुविहा होइ आणुपुव्वीए। जाया चेव सुविहिया!, नायव्वा तह अजाया य७२।। 'आहारे' आहारविषये याऽसौ पारिस्थापनिका सा 'द्विविधा द्विप्रकार भवति अनुपूर्व्या' परिपाट्या, द्वैविध्यं दर्शयति, जाया चेव सुविहिया ! णायव्या तह अजाया य। तत्र दोषात् परित्यागार्हाऽऽहारविषया या सा जाता, ततश्च जाता चैव 'सुविहिता!' इत्यामन्त्रणं प्राग्वत्, ज्ञातव्या, तथाऽजाता च तत्रातिरिक्तनिव-द्याऽऽहारपरित्यागविषयाऽजातोच्यत इति गाथाऽर्यः / / 72 / / तत्र जाता स्वयमेव प्रतिपादयन्नाहआहाकम्मे य तहा, लोहविसे आमिओगिए गहिए। एएण होइ जाया, वोच्छं से विहीऍ वोसिरणं // 73 // आधाकर्म प्रतीतं, तस्मिन्नाधाकर्मणि च तथा (लोहविसे आभि-ओगिए गहिए त्ति) लोभाद् गृहीते (धिसे त्ति) विषकृते गृहीते (आभिओगिए त्ति) वशीकरणाय मन्त्राभिसंस्कृते गृहीते सति कथचिन्मक्षिकाव्यापत्तिचेतोऽन्यथात्वाऽऽदिलिङ्गतश्च ज्ञाते सति 'एतेन' आधाकर्माऽऽदिनादोषेण भवति 'जाता' पारिस्थापनिका दोषात्परित्यागार्हाऽऽहारविषयेत्यर्थः / (वोच्छ सँ विहीऍ वोसिरणं ति) वक्ष्येऽस्या विधिना जिनोक्तेन व्युत्सर्जन परित्यागमित्यर्थः। एर्गतमणावाए, अघिते थंडिले गुरुवइटे। छारेण अक्कमित्ता, तिट्ठाणं सावणं कुज्जा 174|| एकान्ते 'अनापाते' स्त्र्याद्यापातरहिते 'अचेतने' चेतनाविकले 'स्थाण्डिल्ये' भूभागे 'गुरूपदिष्ट' गुरुणा व्याख्याते, अनेनाविधिर्शन परिस्थापन न कार्यमिति दर्शयति-(छारेण अक्कमित्ता) भस्मना सम्मिश्रय (तिहाणं सावणं कुज्ज त्ति) सामान्येन तिस्रो वाराः श्रावण कुर्यात्-अमुकदोषदुष्टभिद व्युत्सृजामि एवं, विशेषतस्तु विषकृताभियोगिकाऽऽदेरेवापकारकस्यैष विधिः, न त्वाधाकर्माऽऽदेः, तद्गत प्रसङ्गे नेहैव भणिष्याम इति गाथाऽर्थः / / 74|| अजातपारिस्थापनिकी प्रतिपादयन्नाहआयरिए य गिलाणे, पाहणए दुलहे सहसलाहे। एसा खलु अजाया, वोच्छं से विहीऐं वोसिरणं / / 7 / / आचार्ये सत्यधिकं गृहीतं किश्चिद्, एवं ग्लाने प्राघूर्णके दुर्लभे वा विशिष्टद्रव्ये सति सहसलाभे-विशिष्टस्य कथश्चिल्लाभे सति अतिरिक्तग्रहणसम्भवः, तस्य च या पारिस्थापनिका एषा खलु 'अजाता' अदुष्टाधिकाऽऽहारपरित्यागविषयेत्यर्थः / (वोच्छं से विहीए वोसिरण) प्राग्वदिति गाथाऽर्थः / / 75 //
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy