SearchBrowseAboutContactDonate
Page Preview
Page 584
Loading...
Download File
Download File
Page Text
________________ परिट्ठवणा 576 - अभिधानराजेन्द्रः- भाग 5 परिट्ठवणा ण्णइ-नएस समणो, पेच्छह से नेवत्थं चोलपट्टकाऽऽइ, कि अम्ह एरिस नेवत्थं ति? अह तेण पुव्वं चेव ताणि नेच्छियाणि ताहे भण्णइ-एस सवं गिहीतलिंगी। ताहे सो भण्णइ अज्झाविओ मि एएहि चेव पडिसेहों किं च ही तंतो। छलियकहाई कड्डइ,कत्थ जई कत्थ छलियाई ? ||14|| पुव्वावरसंजुत्तं, वेरग्गकरं सतंतमविरुद्धं / पोराणमद्धमागहभासानिययं हवइ सुत्तं / / 15 / / जे सुत्तगुणा वुत्ता, तव्विवरीयाणि गाहए पुट्विं / निच्छिण्णकारणाणं, सा चेव विगिंचणे जयणा ||16|| गाथात्रयं सूत्रसिद्ध, अह कयाई सो बहुसयणो रायवल्लहो वा न सक्कइ विगिंचिड, तत्थ इमा जयणाकावालिए सरक्खे, तव्वण्णियवसहलिंगरूवेणं / वेडुंबगपध्वइए, कायव्व विहीऐं वोसिरणं / / 17 / / (कावालिए त्ति) वृथाभागीत्यर्थः / कापालिकलिङ्गरूपेण ते न सह भवति, (सरक्खो त्ति) सरजस्कलिङ्गरूपेण, भीतलिङ्ग रूपेणेल्यर्थः / (तव्यपिणए त्ति) रक्तपट्टलिग रूपेण इत्थं (वेडुबगपव्वइए) नरेन्द्राऽऽदिविशिष्टकुलोद्गतो वेडुम्बगो भण्यते, तस्मिन् प्रव्रजिते सति कर्त्तव्यं 'विध्रिना' उक्तलक्षणेन व्युत्सृजनं परित्याग इति गाथाऽर्थः / / 17|| भावार्थस्त्वयम्निववल्लभबहुपक्खम्मि वावितरूणवसहामिणं ति / भिन्नकहाओभट्ठाण घडइ इह वच्च परतित्थी / / 8 / / तुमए समगं आमंति निग्गओ भिक्खमाइलक्खेणं / नासइ भिक्खुकमाइसु, छोहूण तओ वि विपलाइ।१६। गाथाद्वय निगदसिद्धम् / एसा नपुंसगविगिचणा भणिया। (जडुभेदाः 'जड्ड' शब्दे चतुर्थभागे १३८३पृष्ठे गताः) (3) जड्डो दीक्षाऽनर्हःएसो विन दिक्खिज्जइ, उस्सग्गेणमह दिक्खिओ होना। कारणगएण केणइ, तत्थ विहिं उवरि वोच्छामि // 28|| गाथा निगदसिद्धा। तत्थ जो सो मम्मणो, सो पव्वाविज्जइ। तत्थ विही भण्णइमोत्तुं गिलाणकचं, दुम्मेहं पडियरइ जाव छम्मासा / एकेके छम्मासा, जस्स व दडं विगिचणया / / 26 // एकाके कुले गणे संघे छम्मासा पडिचरिज्जइ, जस्स वदलु विगिचणया जहुत्तस्स भवइ, तरसेव सो! अहवा जस्सेव दळु लट्ठो भवइ तरस सो होइ, न होइ तओ विचिंचणया। सरीरजड्डो जावज्जीव पि परियरिज्जइ। जो पुण करणे जड्डो, उक्कोसं तस्स हों ति छम्मासा। कुलगणसंघनिवेयण, एवं तु विहिं तहिं कुज्जा // 30 // इय प्रकटाथैव, एसा सचित्तमणुयसंजयविगिचणया। इयाणिं अचित्तसंजयाणं पारिट्ठावणविही भण्णइ, ते पुण एवं होजाआसुक्कार गिलाणे, पञ्चक्खाए व आणुपुच्चीए। अचित्तसंजयाणं, वोच्छामि विहीइ वोसिरणं / / 31 / / करणं कारः, अचित्तीकरणं गृह्यते, आशु शीघ्रं कार आशुकारः, / तद्धेतुत्वादहिविषविशूचिकाऽऽदयो गृह्यन्ते, तैर्यः खल्वचित्तीभूतः' (गिलाण त्ति) ग्लानः मन्हश्च सन् य इति / प्रत्याख्याते वा-ऽनुपूर्व्या कारणशरीरपरिकर्मकरणानुक्रमेण भक्तेवा प्रत्याख्याते सति योऽचित्तीभूत इति भावार्थः / एतेषामचित्तसंयताना, 'वक्ष्ये' अभिधास्ये, 'विधिना' जिनेक्तिन प्रकारेण, 'व्युत्सृजन' परित्यागमिति गाथार्थः / / 31 / / एव य कालगयम्मी, मुणिणा सुत्तत्थगहियसारेणं / नहु कायव्व विसाओ, कायव्व विहीऐं वोसिरणं / / 32|| एवं च एतेन प्रकारेण, 'कालगते' साधौ मृते सति, 'मुनिना' अन्येन साधुना, किम्भूतेन ? सूत्रार्थगृहीतसारेण, गीतार्थनेत्यर्थः। 'नहु' नैव, कर्तव्यः 'विषादः स्नेहाऽऽदिसमुत्थः सम्मोह इत्यर्थः / कर्तव्यं किन्तु 'विधिना' प्रवचनोक्तेन प्रकारेण 'व्युत्सृजन' परित्यागरूपमिति गाथाऽर्थः // 32 // आव० 4 अ०। (5) कालगतसाधुपरिष्ठापनिकामिक्खू य राओ वा वियाले वा आहच वीसुमिञ्जा, तं च सरीरगं केइ वेयावच्चकरे भिक्खू इच्छिज्जा एगते बहुफासुए थंडिले परिदुवित्तए, अत्थि याई केइ सागारियसंतिए उवगरणजाए अचित्ते परिहरणारिहे, कप्पइ से सागारिकर्ड गहाय तं सरीरगं एगंते बहुफासुए पएसे परिद्ववित्तातत्थेव उवनिक्खिवियट्वे सिया॥२४॥ अस्य संबन्धमाहतिहिं कारणेहिँ अण्णं, आयरियं उद्दिसिज्ज तहिँ दुण्णि। मुत्तुं तइए पगयं, वीसुंभणसुत्तजोगोऽयं / / 567 / / त्रिभिः कारणैरवसन्नताऽऽदिभिरन्यमाचार्यमुद्दिशेदित्युक्त, तत्राऽऽद्ये द्वे अवसन्नावधावितलक्षणे मुक्त्वा तृतीयेन कालगठरूपेण कारणेन प्रकृतं, तद्विषया विधिरनेनाभिधीयते इति भावः / एष विष्वग्भवनसूत्रस्य योगः संबन्धः / अहवा संजमजीवियभवगहणे जीविया उ विगए वा। अण्णुद्देसो वुत्तो, इमं तु सुत्तं भवचाए / / 568|| अथवा संयमजीवितभवग्रहणे, जीविताद्वा विगते, अन्यस्याऽऽचार्यस्योद्देशः पूर्वसूत्रे उक्तः, इदं तु सूत्रं भवस्य जीवितस्य परित्यागविषयमारभ्यते। अनेन संबन्धेनाऽऽवातस्याऽय (24 सूत्रस्य) व्याख्याभिक्षुः, चशब्दादाचार्योपाध्यायौ च, रात्रौ वा, विकाले वा (आहच) कदाचिद्विष्वग्भूतश्चेत् जीवः शरीरात पृथगभावमाप्नुयाद्, म्रियते इत्यर्थः / तत्र शरीरकं कश्चिद्वैयावृत्त्यकरो / भिक्षुरिच्छेदेकान्ते विविक्ते बहुपाशुके कीटकाऽऽदि सत्त्वरहिते प्रदेशे परिष्ठापयितुम्। अस्ति चार किञ्चित्सागारिकसक्तमचित्तमजीवं परिहरणार्ह परिभोगयोग्यमुपकरणजातं, वहनकाष्ठमित्यर्थः / कल्यते (से) तस्य भिक्षोः सत्काष्ठ सागारिककृत, सागारिकस्यैव सत्कमिद नास्माकमित्येवं गृहीत्वा तत् शरीरमेकान्ते बहुप्राशुके प्रदेशे परिष्ठापयितु, तच्च परिष्ठाप्यते गृहीतसत्काष्ट तत्रैवोपनिक्षेप्तव्यं स्यादिति सूत्रार्थः। सम्प्रति नियुक्तिविस्तरःपुव्वं दव्वाऽऽलोयण, नियमा गच्छे उवक्कमनिमित्तं /
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy