SearchBrowseAboutContactDonate
Page Preview
Page 560
Loading...
Download File
Download File
Page Text
________________ परिक्खेव 552 - अभिधानराजेन्द्रः - भाग 5 परिग्गह अधि० / भित्यादेः परिधी, नगरपरिखाऽदौ च / अनु० / संक्षेपे, आचा० परिभाव्य तदीयं नगरं यदन्ये राजानः परिहरन्ति तत्तदीयेन सत्त्वसारा१श्रु०८अ०२ उ०। ऽऽदिना भावेन परिक्षिप्त प्रतिपत्तव्यम्। व्याख्यातं परिक्षेपपदम् / बृ०१ अथ परिक्षेपपदं निक्षिपन्नाह उ०२ प्रक०। नामं ठवणा दविए, खित्ते काले तहेव भावे य। परिगमण न० (परिगमन) परि समन्ताद् गमनम् / गृहभावगमने, नि०चू० एसो उ परिक्खेवे, निक्खेवो छव्विहो होइ॥३१६।। ३उ० नामपरिक्षेपः, स्थापनापरिक्षेपो, द्रव्यपरिक्षेपः,क्षेत्रपरिक्षेपः, काल- परिगय त्रि० (परिगत) व्याप्ते, उत्त०२ अ० परिवेष्टिते, औ०। परिक्षेपो, भावपरिक्षेपः / एष परिक्षेचे निक्षेपः षड्विधा भवति, तत्र परिगलंत त्रि० (परिगलत्) क्षरति, "परिगलंतसोया" / आचा०१ श्रु० नामस्थापने गतार्थे / 5 अ०५ उ०॥ द्रव्यपरिक्षेपं प्रतिपादयति परिगालण न० (परिगालन) शुक्तिशङ्खमत्स्याऽऽदिग्रहणार्थ जलनि:सचित्ताऽऽदी दव्वे, सचित्तो दुपयमादिगो तिविहो। सारणे,प्रश्न०१ आश्र० द्वार। मीसो देसचिताऽऽदी, अचित्तो होइमो तत्थ।।३१७।। परिगिज्झिय अव्य० (परिगृह्य) अङ्गीकृत्वेत्यर्थे, उत्त० 510 द्रव्यपरिक्षेपस्त्रिविधः सचित्ताऽऽदिः-सचित्तः, अचित्तो, मिश्रश्चेत्यर्थः। / परिगिलायमाण त्रि० (परिग्लायत्) ग्लायति, आचा०१ श्रु०८ अ० सचित्तरित्रविधोद्विपदचतुष्पदापदभेदात्। तत्र ग्रामनगराऽऽदेर्यन्मनुष्यैः ३उ। परिवेष्टितं स द्विपदपरिक्षेपः, यत्र तुरङ्गमहस्त्यादिभिः स चतुष्पदपरि- | परिगुवंत त्रि०(परिगुप्यत्) व्याकुलीभवति सततं भ्रमति, परि-गु-यत् क्षेपः / यत्पुनर्वृक्षः सोऽपदपरिक्षेपः / मिश्रोऽप्येवमेव त्रिविधः / पर 'गुड्' धातोः शब्ार्थत्वात्। संशब्दमाने, स्था० 10 ठा०। (देसचिताऽऽदि त्ति) देशे एकदेशे उपचितः सचेतनः, आदिशब्दाद्देशे परिग्गह पुं० (परिह) परिगृह्यते आदीयतेऽस्मादिति परिग्रहः / परिग्रहणं अपचितो व्यपगतचैतन्यः। किमुक्तं भवति? यथैके मनुष्याश्च हस्त्यादयो वा परिग्रहः / प्रव०६३ द्वार। धनधान्याऽऽदिस्वीकारे, औ०। प्रश्नः / जीवन्ति, अपरे तु मृताः, परं ग्रामाऽऽदिक परिक्षिप्य व्यवस्थिताः / स सूत्र०। द्विपदचतुष्पदधनधान्याऽऽदिके, सूत्र०२ श्रु०६ अ०। आन्तरमिश्रपरिक्षेपस्त्वयं भवति। ममरूपत्वे, सूत्र० 1 श्रु०६ अ० / धन्यधान्याऽऽदिद्विपदचतुष्पदाऽऽतमेवाह दिसंग्रहे. सूत्रः 1 श्रु० 5 अ० / साधुमर्यादाऽतिक्रमेण ग्रहे, आ०चू० 4 पासाणिट्टगमट्टिय-खोडगकडगकंटिगा भवे दव्वे। अ० / स च बाह्याऽऽभ्यन्तरभेदाद् द्विधा। तत्र बाह्यो धर्मसाधनव्यतिखाइयसरनइअगडा, पव्वयदुग्गाणि खेत्तम्मि // 318|| रेकधनधान्यभेदादनेकधा आभ्यन्तरस्तु मिथ्याविरतिकषायप्रमादाssपाषाणमयः प्राकारो यथा द्वारिकायाः, इष्टकामयः / प्राकारो यथा दिरनेकधा। परिग्रहणं वा परिग्रहो, मूछेत्यर्थः / स्था०१ ठा० / प्रश्न / नन्दपुरे, मृत्तिकामयो यथा सुमनःसुखनगरे (?) (खोड नि) काष्ठमयः उत्तका आचा०। व्या धर्मसाधनव्यतिरेकेण धनधान्याऽऽदौ, स्था०२ प्राकारः कस्यापि नगराऽऽदेर्भवति, कटकोवंशबलाऽऽदिमयः कण्टिका ठा०१ उ०। पं०व०। आचा०1 सूत्र०। परिग्रह्यत इति परिग्रह, तस्य, बब्बुलाऽऽदिसंबन्धिन्यः, तन्मयो वा परिक्षेपो ग्रामाऽऽदेर्भवति एष सर्वोऽपि कीदृशस्य? कृत्स्नस्य नवविधस्येत्यर्थः / स चायम्-धनं 1, धान्यं 2, द्रव्यपरिक्षेपः, तथा खातिका वा सरो वा नदी वा गर्ता वा पर्वतो वा क्षेत्र३, वास्तु 4, रूप्यं 5, सुवर्ण 6, कुप्यं 7. द्विपदः८, चतुष्पदश्च इति दुर्गाणि वा जलदुर्गाऽऽदीनि, पर्वता एव दुर्गाणि वा / एतानि नगराऽऽदिक अतिचाराधिकारे व्याख्यास्यमानः। श्रीभद्रबाहुस्वामिकृतदशवकालिपरिक्षिप्य व्यवस्थितानि क्षेत्रपरिक्षेप उच्यते। कनिर्युक्तौ तु-गृहिणामर्थपरिग्रहो धान्य 1 रत्न २-स्थावर ३-द्विपद कालपरिक्षेपमाह 4 - चतुष्पद 5 - कुप्य ६-भेदात् सामान्येन षड्डिधोऽपि तत् प्रभेदैश्चतुः वासारत्ते अइपा-णियं ति गिम्हे अपाणियं नच्चा। षष्टिविधः प्रोक्तः। (ध.)(धान्यानि चतुर्विंशतिः 'धण्ण' शब्दे चतुर्थभागे कालेन परिक्खित्तं, तेण तमन्ने परिहरति / / 616 / / 2656 पृष्टे गतानि) वर्षाराचे अतिपानीयमिति कृत्वा, ग्रीष्मे उष्णकाले अपानीयमिति रत्नानि चतुर्विशतिर्यथाकृत्वा रोढुं न शक्यते इति ज्ञात्वा तेन कारणेन तन्नगरादिकमन्ये "रयणाइँ चउव्वीस, परराष्ट्रराजानः परिहरन्ति तत्कालपरिक्षिप्तम्। सुवन्न 1 तउ 2 तंब 3 रयय 4 लोहाई 5 / भावपरिक्षेपमाह सीसग 6 हिरण्ण ७पासानचा नरवइणो सत्तसारबुद्धीपरक्कमविसेसे। ण 8 वइरह मणि 10 मोत्तिअ 11 पवाल 12 // 1 // भावेण परिक्खित्तं, तेण तमन्ने परिहरंति // 620 / / संखो 13 तिणिसा 14 ऽगुरु 15 चंसत्त्वं धैर्य सारो द्विधा-बाह्यः, आभ्यन्तरश्च / बाह्यो बलवाहनाऽऽदिः, दणाणि 16 वत्था 17 ऽमिलाणि कट्ठाई 16 / आभ्यन्तरो रत्नसुर्वणाऽऽदिः / बुद्धिरौत्पत्तिक्यादिभेदाचतुर्विधा, यथा तह चम्म०२० दंत 21 वाला 22. अभयकुमारस्य। पराक्रम औरसबलाऽऽत्मकः। एतान सत्त्वसारबुद्धिपरा- गंधा 23 दब्बोसहाई 24 च / / 2 / " क्रमविशेषान्, विवक्षितनरपतेः संबन्धिनो ज्ञात्वा, यद्यनेन सार्द्ध विग्रह- प्रसिद्धान्यमूनि, नवरं रजतं रूप्य, हिरण्यं रूपकाऽऽदि, मारस्यामह तत उत्खनिष्यन्ते सपुत्रगोत्राणामस्माकमनेन कन्दा इति पाषाणा विजातिरत्ना नि, मणयो जात्यानि, तिनिसो वृक्षवि
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy