________________ पएसि(ण) 31 - अभिधानराजेन्द्रः - भाग 5 पएसि(ण) भंते ! सेयंविया णगरी, अभिरूवा णं भंते ! सेयंविया णगरी, समोसरह णं भंते ! तुब्भे सेयंवियं णगरिं / तते णं केसी कुमारसमणे चित्तेणं सारहिणा एवं वुत्ते समाणे चित्तस्स सारहिस्स एयमढे णो आढाति, णो परिजाणाति, तुसिणीए संचिट्ठति। तते णं से चित्ते सारही केसिं कुमारसमणं दोच्च पि एवं बयासी- एवं खलु अहं भंते! जियसत्तुणा पएसिस्स रण्णो इमं महत्थं जाव विसजिए, तं चेव०जाव समोसरह भंते ! तुब्भे सेयंबियं णगरिं! तएणं केसी कुमारसमणे चित्तेणं सारहिणा दोच्चं पि तच्चं पि एवं वृत्त समाणे चित्तं सारहिं एवं बयासीचित्ता! से जहाणामए वणसंडे सिया किण्हे किण्होभासे जाव पडिरूवे, से नूणं चित्ता ! वणसंडे, तेसिं बहूणं दुपयचउप्पयमियपसुपक्खिसरीसिवाणं अभिगमणिजे ? हंता अभिगमणिजे / तंसि च णं चित्ता ! वणसंडसि बहवे भिलुंगा णामपावसुमणा परिवसंति, जे णं तेसिं बहूणं दुपयचउप्पयमियपसुपक्खिसरीसिवाणं चेव मंससोणियं आहारें ति, रोणूणं चित्ता ! वणसंडे तेसिं बहूणं दुपयचउप्पयसरीसिवाणं अभिगमणि णेति (?) कम्हा? भंते ! सोवसग्गे। एवामेव चित्ता! तुज्झं पि सेयंवियाए णयरीए पदेसी णामं राया परिवसइ अधम्भिए ०जावणो सम्मं करभरवित्तिं पवत्तेति, णं कहं अहं चित्ता ! सेयंवियाए णयरीए समोरिस्सामि। तए णं से चित्ते सारही केसीकुमारसमणं एवं बयासी-किं णं भंते ! तुभं पएसिणा कायव्वं ? अत्थि णं भंते! सेयंबियाए णगरीए अण्णे वहवे ईसरतलवर०जाव सत्थवाहप्पभितित्ता, जे णं देवाणुप्पिए! वंदिस्संति, णमंसिस्संति जाव पञ्जुवासिस्संति, विउलेणं असणपाणखाइमसाइमेणं पडिलाभिस्संति, पडिहारिएणं पीढफलगसेजासंधारएणं उवणिमंतिस्संति / तते णं से केसी कुमारसमणे चित्ते सारही एवं बयासी-अचियाइं चित्ता ! | समोसरिस्सामो।तएणं से चित्ते सारही केसीकुमारसमणं वंदइ, 1 णमंसइ, के सिस्स कुमारसमणस्स अंतियाओ कोट्ठयाओ चेइयाओ पडिणिक्खमइ, जेणेव सावत्थी णगरी जेणेव / रायमगमोगाढे आवासे तेणेव उवागच्छइ, कोडुंबियपुरिसे सद्दावेइ, सद्दावेइत्ता एवं बयासी-खिप्पामेव भी देवाणुप्पिया ! चाउग्घंट आसरहं जुत्तामेव उवट्ठवेह, जहा सेयंवियाए णगरीए | णिग्गच्छद, तहेव जाव समाणे कुणालाए जणवयस्स मज्झं मज्झेणं जेणेव के कयद्धे जणवए जेणेव संपविया णगरी जेणेव मियवणे उजाणे तेणेव उवाकच्छइ, उवागच्छइत्ता उजाणपालए सद्दावेइ, सद्दावे इत्ता एवं बयासी-जया णं देवाणु प्पिया! पासावचिजे केसी णामं कुमारसमणं वंदिजाह, णमंसिज्जाह, | वंदित्ता णमंसित्ता अहापडिरूवं उग्गहं अणुजाणे जाह, अणुजाणित्ता पाडिहारिएणं पीढफलग जाव उवणिमंतिजाह, एयमाणत्तियं खिप्पामेव पचप्पिणिज्जाइ। तते णं ते उज्जाणपालगे चित्तेणं सारहिणा एवं वुत्ता समाणा हट्टतुट्ठा जाब हियया करयलपरिग्गहियं जाव एवं बयासी-तह त्ति आणाए विणएणं चेव वयणं पडिसुणंति / तते णं चित्ते सारही जेणेव सेयंबिया णगरी तेणेव उवागच्छइ,उवागच्छइत्ता सेयंबियाए णगरीए मज्झं मझेणं अणुपविसइ, अणुपविसइत्ता जेणेव पएसिस्स रण्णो गिहे जेणेव बाहिरिया उवट्ठाणसाला तेणेव उवागच्छइ, उवागच्छइत्ता तुरए णिगिण्हइ, तुरए णिगिण्हित्ता रहं ठवेइ, ठवेइत्ता रहातो पच्चोरुभेइ, पचोरुभेइत्ता महत्थं जाव गिण्हइ, जेणेव पदेसी राया तेणेव उवागच्छा, उवागच्छइत्ता परसिं रायं करयल जाव बद्धावेत्ता महं जाव उवणेति। तते णं से पएसी राया चित्तस्स सारहिस्स तं महत्थंजावपडिच्छइ, पडिच्छइत्ता चित्तं सारहिं सकारेइ, सम्माणेइ, पडिविसजेह तए णं से चित्ते सारही पदेसिणा रण्णा विसज्जिते समाणे हट्ठतुट्ठ जाव हियए पएसिस्स रण्णो अंतियाओ पडिणिक्खमइ, जेणेव चाउग्घंटे आसरहे तेणेव उवागच्छइ, चाउग्घटं आसरहं दुरूहति, दुरूहइत्ता सेयंबियाए णगरीए मज्झं मज्झेणं जेणेव सए गेहे तेणेव उवागच्छइ, तुरए णिगिण्हइ, रहं ठवेइ, रहाओ पच्चोरुहेइ, पहाए जाव उप्पिं पासायवरगए फुट्टमाणेहिं मुइंगमत्थएहिं बत्तीसं विहवद्धएहिं णाडएहिं वरतरुणी संपउत्तेहिं उवगिज्झमाणे उवगिज्झमाणे इ8 सद्दे फरिसे जाव विहरति / तते णं केसी कुमारसमणे अण्णया कयाई पाडिहारियं पीढफ लगसेढजासंथारंग पचप्पिणे इ, सावत्थीतो कोट्ठयाओ चेतियाओ पडिणिक्खमइ, पंचहिं अणगारसएहिं० जाव विहरमाणे जेणेव के कयद्धे जणवए सेयंबिया णगरी जेणेव मियवणे उज्जाणे तेणेव उवागच्छइ, अहापडिरूवं उग्गहं उग्गिण्हित्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरइ। तते णं सेयंवियाए णयरीए सिंघाडग ०जाव महया जणसद्देइ वा जाव परिसा णिग्गच्छइ। तते णं ते उजाणपालगे इमीसे ओसप्पिणीए लट्ठा समाणा हट्टतुट्ठ ०जाव हियए जेणेव केसी कुमारसमणे तेणेव उवागच्छइ, उवागच्छइत्ता के सीकु मारसमणं वंदइ, णमंसइ, अहापडिरूवं उग्गहं अणुजाणंति, पाडिहारिएणंजाव संथारएणं उवणिमंतेइ, णाम गोयं पुच्छंति, पुच्छइत्ता धारेंति, अण्णमण्णं एवं बयासीजस्स णं णामं देवाणुप्पिया ! चित्ते सारही दंसणं कंसइ, दंसणं पत्थेइ, दंसणं पीहेइ, दंसणं अमिलसइ, जस्स णं णामगो -