________________ पएसि(ण) 30- अभिधानराजेन्द्रः - भाग 5 पएसि(ण) उवट्ठवेह जाव सत्थओ जाव उवठ्ठवेति। तते णं से चित्ते सारही पहाए कयबलिकम्मे कयकोउयमंगलपायच्छित्ते सुद्धप्पावेसाई मंगलाई वत्थाई पवरपरिहिते अप्पमहग्घाभरणालंकियसरीरे जेणेव चाउग्घंटे आसरहे तेणेव उवागच्छइ, उवागच्छइत्ता चाउग्घंटं आसरहं दुरूहति, दुरूहइत्ता सकोरिंटमल्ला दामेणं छत्तेणं धरिज्जमाणेणं महया भडचडगरहपहगरवंदपरिखित्ते सावत्थीएणयरीए मज्झं मज्झेणं णिग्गच्छइ, जेणेव कोट्ठए चेइए जेणेव केसी कुमारसमणे तेणेव उवागच्छइ, उवागच्छइत्ता केसिस्स कुमारस्स समणस्स अदूरसामंते तुरए णिगिण्हति, रहं ठवेति, रहाओ पचोरुहति, जेणेव केसी कुमारसमणे तेणेव उवागच्छइ, उवागच्छइत्ता के सिं कुमारसमणं तिक्खुत्तो आयाहिणपयाहिणं करेइ, वंदति, णमंसति, णमंसइत्ता णचासपणे णाइदूरे सुस्सूसमाणे णमंसमाणे अभिमुहे पंजलिउडे विणएणं पञ्जुवासेइ / तते णं के सी कुमारसमणे चित्तस्स सारहिस्सतीसे महतिमहालयाए महचाए पारिसाए चाउज्जामं धर्म कहेइ / तं जहा-सव्वाओ पाणाइ वायाओ वेरमणं, सवाओ मुसावायाओ वेरमणं, सव्वाओ अदिण्णादाणाओ वेरमणं, सव्वाओ मेहुणट्ठाणा ओ वेरमणं। तते णं सा महतिमहालया महच्चपरिसा केसिकुमारस्स समणस्स अंतिए धम्मं सोचा हट्ठतुट्ठ० जाव हियया वंदित्ता णमंसित्ता जामेव दिसिं पाउन्भूया तामेव दिसिं पडिगया। तते णं से चित्ते सारही के सिस्स कुमारसमणस्स अंतिए धम्मं सोचा (णिसम्म हट्ठतुट्ठ ०जाव हियए उठाए उडेति, केसिं कुमारसमणं तिक्खुत्तो आयाहिणपयाहिणं करेइ, वंदइ, णमंसति, णमंसित्ता एवं बयासी-सदहामि णं भंते ! णिग्गंथे पावयणे, पत्तियामिणं भंते ! णिग्गंथे पावयणे, रोएमि णं भंते ! णिग्गंथं पावयणं अब्भुडेमि णं भंते ! एवमेयं भंते ! तहमेयं भंते ! अवितहमेयं भंते ! असंदिद्धमेयं भंते ! इच्छियपडिच्छियमेयं भंते ! सव्वेणं एसमढे, से जहा तुब्भे वयह त्ति कट्टवंदई, णमंसति,एवं बयासी-जहाणं देवाणुप्पियाणं अंतिए बहवे उग्गा भोगा जाव इब्भा इब्भपुत्ता चिचा हिरणं चिया सुवण्णं एवं धणधण्ण-बलवाहणकोसं कोट्ठागारं पुरं अंतेउरं चिचा विउलं धणकणगरयणमणिमोत्तिय संखसिलप्प वालं संतसारसावतेयं विच्छडुइत्ता विगोवइत्ता दाणं दाइत्ता परिभाइत्ता मुंडे भवित्ता आगाराओ अणगारियं पव्वयंति, णो खलु अहं तहा संचाएमि चिचा हिरण्णं तं चेव जाव पव्वइत्तए। अहं णं देवाणुप्पियाणं अंतिए पंचाणुव्वइयं सत्तसिक्खावयं दुवालसविहं गिहिधम्म पडिवजित्तए। अहासुहं देवाणुप्पिया! मा पडिबधं करेहा तते णं से चित्ते सारही केसिस्स कुमारसमणस्स अंतिए पंचाणुव्वइयं जाव गिहिधम्म उवसंपज्जित्ता णं विहरति / तते णं चित्ते सारही के सिकुमारसमणस्स णं वंदति, णमंसति, जेणेव चाउग्घंटे आसरहे तेणेव पहारेत्थगमणाए चाउरघंट आसरहं दुरूहति, जामेव दिसिं पाउन्भूए तामेव दिसिं पडिगए तिणं से चित्ते सारही समणोवासाए जाते अहिगयजीवाजीवे उवलद्धपुण्णपावे आसवसंवरणिज्जरणकिरियाहिगरणवंधमोक्खकुसले असाहेजे देवासुरणागजक्खरक्खसकिण्णरकिंपुरिसगरुलगंधव्यमहोरगाइएहिं देवगणेहिं णिग्गंथाओ पावयणाओ अणतिक्कमणिज्जे णिग्गंथे पावयणे णिस्सं किए णिकं खिए णिव्वितिगिच्छे लढे गहियटे अहिगयढे पुच्छियटे विणिच्छियढे अट्ठिमिंजिपेम्माणुरागरत्ते अयमाउसो ! णिग्गंथे पावयणे अढे अयं परमहे, सेसे अणटे, चाउद्देसट्टमुट्ठिपुण्णिमासिणीसु पडिपुण्णपोसह सम्म अणुपालेमाणे ऊसियफलिहे अवगयदुवारे चियत्तंतेउरपरघरप्पवेसे समणे णिग्गंथे फासुएणं एसणिज्जेणं असणपाणखाइमसाइमेणं पीढफलगसेज्जासंथारएणं वत्थपडिग्गहकं बलपायपुंछणेणं ओसहभेसज्जेण य पडिलाभेपाणे पडिलाभेमाणे बहूहिं सीलव्वयगुणवेरमणपचक्खाणपो सहोववासेहिं अप्पाणं भावेमाणे जाइं तत्थ रायकजाणि य जाव रायववहारे वि जियसत्तुणा सद्धिं सयमेव पचुवेक्खमाणे विहराते / तते णं से जियसत्तू राया अण्णया कयाइ महत्थंजाव पाहुडं सजेइ० चित्तंसारहिं सद्दावेइसद्दावेइत्ता एवं बयासी-गच्छह णं तुमं चित्ता सेयंवियं णगरिं पएसिस्स रण्णो इमं महत्थं जाव पाहुडं उवणेहि, मम पाउग्गहणं जहा भणियमवितहम-संदिद्धं दयणं विण्णवेहि त्ति कट्ट विसज्जिए / तते णं से चित्ते सारही जियसत्तुणा रण्णा विसज्जिए समाणे तं महत्थं जाव गिण्हइ, जियसत्तुस्स रण्णो अंतियाओपडिणिक्खमति, सावत्थीएणगरीए मज्झं मज्झेण जेणेव रायमग्गमोगाढे आवासे तेणेव उवागच्छइ, उवागच्छइत्ता तं महत्थं जाव ठवेइ, हाए जाव सरीरे सकोरिंटछत्तेणं पायचारविहारेणं महया पुरिसपरि-सपरिक्खित्ते रायमग्गमोगाढाओ आवासाओ णिग्गच्छइ, जेणेव कोट्ठए चेइए जेणेव केसी कुमारसमणे तेणेव उवागच्छइ, केसीकुमारसमणस्स अंतिए धम्मं सोचा जाव उठाए उठ्ठिए जाव एवं बयासी-एवं खलु अहं भंते ! जियसत्तुणा रण्णा पएसिस्स रण्णो इमं महत्थं जाव उवणेहि त्ति कट्ट विसजिए। तं गच्छामिणं अहं भंते! सेयंबियं गरिं, पासादी णं भंते ! सेयंबिया णगरी, एवं दरसणिज्जा णं