________________ परकिरिया 517 - अभिधानराजेन्द्रः - भाग 5 परकिरिया श्रावके, मिथ्यादृष्टिलोके वा परिवादो, पादाभ्यङ्गकरणेन परिज्ञायते, न | साधुरिति। कारणतो करेजवितियपदं गेलण्णे, अद्धाणुवातवायवासासुं। आदी पंचपदाऊ, मोहतिगिच्छाएँ दोणितरे।।६१।। गिलाणस्स अद्धाणे वाउवायरस वा तेणेव महियस्सवासासु वा। (आइ ति) गिलाणपयं तम्मि संपाहादी पंच विपया पउत्तवाओ। वेजोवदेसेण पायतलरोगिणो ममदंतियादिलेवेण अण्णेण रंगो कायव्यो / सेसेसु अद्धाणादिसु जहासंभवं मोहतिगिच्छाए रयणं फूमणं वादो वि कायव्वा। अहवा-संवाहादियाण पंचण्ह पदाणं आदिल्ला चउरो पदा गिलाणाइसु संभवंति। दो फूमणरयणपदा मोहतिगिच्छाए संभवंति। चोदगाऽऽहगणु फूमणरयणे मोहवुड्डी भवति ? आयरियाऽऽह-सातिसओवदेसेण जस्सतहा कचंतेय उवसमो भवति तस्स कज्जति। कितिगादिआसेवणे वा अद्धाण-संवाहणाऽऽदी जहासंभवं / एवं याते वि संवाहसेयअभंगजाति / वासासु कद्दमलित्ताण धोवणेति अंगुलिमंतराय कुहिया कोद्दवपलालधूमेण रज्जति। सूत्रम्जे मिक्खू अप्पणो कायं आमज्जेज्ज था, पमन्जेज्ज वा, आमज्जंतं वा पमज्जं तं वा साइज्जइ।।२१।। एवं कायाभिलावेण छ सुत्ता भाणियव्वा। सुत्रम्जे मिक्खू अप्पणो कार्य संवाहेज्ज वा, परिमद्देज्ज वा,संवाहतं वा पलिमदंतं वा साइज्जइ / / 22 / / जे भिक्खू अप्पणो कायं तिल्लेण व घएण वा वण्णेण वा वसारण वाणवणीएण वा मंखेज्ज वा, भिलिंगेज्ज वा मंखंतं वा भिलिंगंतं वा साइजइ॥२३।। जे भिक्खू अप्पणो कायं लोद्वेण वा कक्केण वा पोउमचुण्णेण वा उल्लोलेज्जवा, उव्वट्टेज्जवा,उल्लोलंतंवाउव्वस॒तं वा साइज्जइ 1 // 24|| जे भिक्खू अप्पणो कायं सीओदगवियडे ण वा उसिणोदगवियडेण वा उच्छोलेज्जवा, पधोएजवा, उच्छोलतं वा पधोवंतं वा साइज्जइ // 25 // जे भिक्खू अप्पणो कार्य फूमेज्ज वा, रएज्ज वा, मंखेज वा, फूमंतं वा रयंतं वा मंखंतं वा साइज्जइ॥२६॥ एएछ सुत्ता पूर्ववत्। इमो अइदेसगंथोपादेसुं जो तु गमो, णियमा कायम्मि होति सचेव / णायव्यो तु मतिमता, पुवे अवरम्मिय पदम्मि // 2 // जो पायसुत्तेसुगमो कायसुत्तेसु विछसु सो चेव दट्ठव्वो। केण नायव्वो? , मतिमता मतिरस्यास्तीति मतिमान्। पुवं उस्सगपदं, अवरं अववातपदं / सूत्राणिजे भिक्खू अप्पणो कायंसि वणं आमजेज वा, पमजेज वा, आमजंतं वा पमजंतं वा साइजइ / / 27|| जे मिक्खू अप्पणो / कायंसि वणं संवाहेज्ज वा, पलिमद्देज वा, संवाहंतं वा पलिमइंतं वा साइज्जइ।।२८|| जे मिक्खू अप्पणो कायंसि वणं तिलेण वा घएण वा वण्णेण वा वसाए वा णवणीएण वा मंखेज वा, मिलिंगेज वा, मंखंतं वा मिलिंगतं वा साइजइ।।२६।। जे भिक्खू अप्पणो कायंसि वणं लोद्देण वा कक्केण वा उल्लोलेज वा, उव्वट्टेज वा, सीतोदगवियडेण वा उसिणोदगवियडेण वा उच्छोलेज वा, पधोएज वा, उच्छोलंतं वा पधोयंतं वा साइज्जइ // 30 // जे भिक्खू अप्पणो कायंसि वणं फूमेज वा, रएज वा, मंखेज वा, फूमंतं वा रयंतं वा मंखंतं वा साइजइ॥३१।। एवं वणाभिलावेण ते च छ सुत्ता वत्तव्वा। गाहादुविधं कायम्मि वणो,तदुब्भवाऽऽगंतु पत्तुणा तयो। तद्दोसाऽऽदितदुभवो, सत्थादागंतुओ भणिओ // 63 / / कायवणो दुविधो-तत्थेव काए उन्भवो जस्स सोतदुब्भवो। आगंतुएण सत्थादिणा कओ जो सो आगंतुगो। इमो तदुद्भवो तबोसो कुट्ट किडिभ दद्दू विचचिका पामा गंडादिया य। आगंतुगो सत्थेण खग्गातिण केटकेण वा खाणूतो वा सिसवेधा वा दीहेण वा सुणहडको वा। गाहाएतेसामण्णतरं, जो तु वणं मीसयं करे मिक्खू / मजणमादी तु पदे, सो पावति आणमादीणि / / 6 / / एतेसिं अण्णतरेण जो पमजणादिपदे करेज, तस्स आणादी दोसा, मासलहु च पच्छित्तं। सीस आह-वेयणद्वेण किं कायवं? आयरिय आहणच्चुप्पइतं दुक्खं, अभिभूतो वेयणाएँ तिव्वाए। अद्दीणो अबिभितो, तंदुक्खऽहियासए सम्मं / / 6 / / (णच त्ति) ज्ञात्वा। किं ज्ञात्वा ? दुःखमुत्पन्न, वेद्यत इति वेदना, तिव्वाए वेयणाए सव्वं सरीरं व्याप्तमित्यर्थः / ण दीणो अदीणो, पसण्णमणो, स्वभावस्थ इत्यर्थः / णवा ओहयमणसंकप्पे अहवा-हा माते ! हा पिते! एवमादिण भासतेजो सो अदीणो।ण वेयणद्दो अप्पणो सिरोरुकुटुणादि करेति। अधवा णवेयणद्दो चिंतेति-अप्पाणं सारेमि त्ति / तं दुक्खं पत्तं सम्म अहिआसेयव्वं इत्यर्थः / कारणे पुण आमज्जणाऽऽदि करेजअवोच्छित्तिणिमित्तं,जीयट्ठी वा समाहिहेतुं वा। मजणमादी तु पदे, जयणाएँ समायरे भिक्खू // 66|| सुत्तत्थाणं अव्वोच्छित्तिं करिस्सामि त्ति, जीवितही वा जीवंतो संजमं करिस्सामो, चउत्थाइणा वा तवेण अप्पाणं भावेस्सामि, णाणदसणचरित्तसमाहिसाहणट्ठा वा। अधवासमाहिमरणेण वा मरिस्सामि त्ति आमजणादिपदे जयणाए समायरेज / जयणा जहा जीवोवधातो ण भवतीत्यर्थः। सूत्राणिजे मिक्खू अप्पणो कार्य सि गंडं वा पलियं वा अरियं