________________ परकिरिया 516- अभिधानराजेन्द्रः - भाग 5 परकिरिया जे भिक्खू अप्पणो पाए तिल्लेण वा घएण वा वण्णेण वा वसाएण वा णवणीएण वा मंखेज वा, मिलिंगेज वा, मखंतं वा भिलिंगतं वा साइजइ॥१७॥ जे भिक्खू अप्पणो पाए सीओदगवियडेण वा उसिणोदगवियडेण वा उच्छोलेज वा, पधोवेज वा, उच्छोलंतं वा पधोवंतं वा साइज्जइ // 18 // सीतमुदगं सीतोदग, वियड त्ति व्यपगतजीवं, उसिणमुदगं उसिणोदग, तेण अप्पणा पादे एक्कासि उच्छोलणा, पुणो पुणो पधोवणा, एवं सव्वे सुत्ता उच्चारेयव्वा / अन्भंगा थोवेण, पहुणा मक्खणं, अहवा-एकस्सि, बहुसो वा। सूत्रम्जे भिक्खू अप्पणो पाए लोहेण वा कक्केण वा पोउमचुण्णेण वा उल्लोलेज वा, उव्वट्टेज वा, उल्लोलतं वा उव्वस॒तं वा साइजइ // 16 // कक्कसि प्रथमोद्देशके अंगादाणगमेण णेयं / रामंसि वा उज्जाणंसि वा णिहरित्ता वा विसोहित्ता वा पायाई आमजेज वा, पमजेज वा ,णो तं सातिए णो तं णियमे (981) एवं णेतव्वा अण्णमण्णकिरिया वि (982) से सिया परो सुद्धेणं वा असुद्धेणं वा वतिवलेणं तेइच्छं आउट्टे से सिया परो असुद्धेणं वइवलेणं तेइच्छं आउट्टे से सिया परो गिलाणस्स सचित्ताई। कंदाणि वा मूलाणि वा तयाणि वा हरियाणि वा खणेत्तु वा कड्वेत्तु वा कड्डावेत्तु वा तेइच्छं आउट्टाविजा णो तं सातिए णोतं णियमे (983) कडुवेयणा पाणभतूजीवसत्ता वयणं वेदेति (184) एयं खलु तस्स भिक्खुस्स वा भिक्खुणीए वा सामग्गियं जं सवट्ठिहिं सहिते समिते सदा जए सेयमिणं मण्णेन्जासि त्ति वेमि। (185) (परकिरियमित्यादि) पर-आत्मनो व्यतिरिक्तोऽन्यस्तस्य क्रिया चेष्टा कायव्यापाररूपा ता परक्रियाम्। आध्यात्मिकीम् आत्मनि क्रियमाणां, पुनरपि विशिनष्टि- सांश्लेषिकी' कर्मसंश्लेषजननीं (नो) नैव, 'आसादयेद्' अभिलषेत्, मनसा न तत्राभिलाषं कुर्यादित्यर्थः / तथा न तां परक्रिया नियमयेत्' कारयेद्वाचा, नाऽपि कायेनेति। तां च परक्रिया विशेषतो दर्शयति- (से) तस्य साधोर्निष्प्रतिकर्मशरीरस्य सः 'परः' अन्यो धर्मश्रद्धया पादौ रजोऽवगुण्ठितौ आमृज्यात्कर्पटाऽऽदिना, वाशब्दस्तूत्तरपक्षापेक्षः, तन्नाऽऽस्वादयेन्नाऽपि नियमयेदिति / एवं स साधुस्तं परं पादौ संबाधयन्तं मर्दयन्तं वा स्पर्शयन्तंरञ्जयन्तम्,तथातैलाऽऽदिना मक्षयन्तमभ्यञ्जयन्तं वा, तथा-लोध्राऽऽदिना उद्वर्तनाऽऽदि कुर्वन्तं, तथा-शीतोदकाऽऽदिना उच्छोलनाऽऽदि कुर्वाणं, तथाऽन्यतरेण, सुगन्धिद्रव्येणालिम्पन्तं, तथा-विशिष्टधूपेन धूपयन्तं, तथापादात्कण्टकाऽऽदिकमुद्धरन्तम्, एवं शोणिताऽऽदिकं निस्सारयन्तं 'नाऽऽस्वादयेत्' मनसा नाभिलषेन्नाऽपि नियमयेत्-कारयेद्वाचा कायेनेति / शेषाणि कायद्रणगताऽऽदीनि अरामप्रवेशनिष्क्रमणप्रमार्जनसूत्रं यावदुत्तानार्थानि / एवममुमेवार्थमुत्तरसप्तकेऽपि तुल्यवात् संक्षेपरुचिः सूत्रकारोऽतिदिशति (एवमिति) याः पूर्वोक्ताः क्रियाःरजःप्रमार्जनाऽऽदिकाः ताः 'अन्योऽन्यं' परस्परतः साधुना कृतप्रतिक्रियया न विधेया इत्येवं नेतव्योऽन्योन्यक्रियासप्लैकक इति। किञ्च (से) तस्य साधोः स परः शुद्धेनाऽशुद्धेन वा,बाग्वलेन मन्त्राऽऽदिसामर्थ्येन, चिकि-त्सां व्याध्युपशमम् (आउट्टे त्ति) कर्तुमभिलषेत्। तथा-स परः ग्लानस्य साधोश्चिकित्सार्थं सचित्तानि कन्दमूलाऽऽदीनि खनित्वा समाकृष्य स्वतोऽन्ये नवा खानयित्वा चिकित्सां कर्तुमभिलषेत्। तथ नाऽऽस्वादयेत् नाभिलषेन्मनसा, एतच भावयेत्-इह पूर्वकृतकर्मफलेश्वरा जीवाः कर्मविपाककृतकटुकर्वदनाः कृत्वा परेषां शारीरमानसा वेदनाः स्वतः प्राणिभूतजीवसत्त्वास्तत्कर्मविपाकजा वेदनामनुभवन्तीति। उक्त्तं च-पुनरपि सहनीयो दुःखपाकस्तवाऽयं, न खलु भवति नाशः कर्मणां सञ्चितानाम् / इति सह गणयित्वा यद्यदायाति सम्यक, सदसदिति विवेकोऽन्यत्र भूयः कुतस्ते ?||1||" शेषमुक्तार्थ यावद्ध्ययनपरिसमाप्तिरिति / आचा०२ श्रु०२ चू०६ अ०। जे भिक्खू अप्पणो पाए फूमेजवा, रएज वा, मंखेज वा, फूमंतं वा रयंतं वा मंखंतं वा साइज्जइ // 20 // अलत्तयरंगं पादेसु लाएउ पच्छा फूगति, तं जो रयणि वा फूमति वा / एतेसिं पंचण्हं सुत्ताणं संगहगाहासंवाहणा पधोयण, कक्कादीणुव्वलण मंखे वा। फुसणं व राइणं वा, जो कुजा अप्पणो पादे / / 17 / / संवाहण ति विस्सामणं तं सीतोदगाइणा पधांवणं कक्काइणा उव्वलणं, तेल्लाइणा मक्खणं, अलत्तगाइणा रंगणं करेति, तस्स आणाइया दोसा। गाहाएतेसिं पढमपदा,सइंतु वितिया तु बहुसो वा। बहुणा संवाहणो तू, चतुधा फूमंत रागो सो // 58|| एतेसिं सुत्ताणं पढमपदा संवाहणाऽऽदि सकृत्कारणे द्रष्टव्याः वितियपदा परिमद्दणादि बहुवारकरणे, बहुणा वा करणे दट्ठव्वा / संवाहणचउविहा उक्ता। अलक्तकरंगो फूमिजंतो लग्गति। गाहा सो आणा अणवत्थं, मिच्छत्त विराधणं तहा दुविधं / पावति जम्हा तम्हा, एतेसु पदे विवजेज्जा // 56 // सव्येसुजहासंभवं विराहणाभाणियव्या, गाढसंवाहणा पंचमं अवणेज्ज, अट्ठिभंग च करेज्ज, एवं उव्वलणे वि, पधोवणे एवं चेव उप्पिलादयो। सा य अब्भंगे विमच्छिगातिसंपातिमवहो। गाहाआतपरमोहुदीरण, पाउसदोसाय सुत्तपरिहाणी। संपातिमादिधातो, विवजओ लोगपरिवाओ॥६०॥ रंगे पधावणाऽऽदिसु य आयपरमोहोदीरणं करेति, पाउसदोसो य भवति, सुत्तत्थाण च परिहाणी भवति / साधु क्रि - यायाः, साधु रूपस्य वा विपर्ययो विपरीतता भवति / साधु