________________ पएस 26 - अभिधानराजेन्द्रः - भाग 5 पएस मनोयोग्यानि द्रव्याणि गृहीत्वा मननसमर्थो भवति तस्य करणस्य निष्पत्तिर्मनः पर्याप्तिरिति / (आहरअपज्जत्तीत्यादि) इह जीवपदे पृथिव्यादिपदेषु च सप्रदेशा अप्रदेशाश्वेत्येक एव भङ्गकोऽनवरतं विग्रहगतिमतामाहारपर्याप्तिमतां बहूनां लाभात्, शेषेषु च षड् भङ्गाः पूर्वोक्ता एवाऽऽहारपर्याप्तिमतामल्पत्वात् / (सरीर-अपज्जत्तीए इत्यादि) इह जीवेष्वेकेन्द्रियेषु चैक एव भङ्गोऽन्यत्र तु त्रयं शरीराऽऽद्यपर्याप्तकानां कालतः सप्रदेशानां सदैव लाभादप्रदेशानां कदाचिदेकाऽऽदीनां ध लाभात नारकदेवमनुष्येषु च षडेवेति / (भासेत्यादि) भाषामनोऽपर्याप्त्याऽप्तिकास्तेयेषां जातितो भाषामनोयोग्यत्वे सति तदसिद्धिः, ते च पञ्चन्द्रिया एव, यदि पुनर्भाषामनसोरभावमात्रेण तदपर्याप्तका अभविष्यस्तदैकेन्द्रिया अपि तेऽभविष्यस्ततश्च जीवपदे तृतीय एव भङ्गः स्यात्। उच्यते च-(जीवाइओ तियभगो त्ति) तत्र जीवेषु पञ्चेन्द्रियतिर्यक्ष च बहूनां तदपर्याप्तिप्रतिपन्नानां प्रतिपद्यमानानां चैकाऽऽदीनां लाभात्पूर्वोक्तमेव भङ्गत्रयम्। (नेरइयदेवमणुएहिं छब्भंग त्ति) नैरयिकाऽऽदिषु मनोऽपर्याप्तकानामल्पतरत्वेन सप्रदेशाप्रदेशानामेकाऽऽदीना लाभात्त एव षड्भङ्गाः / एषु च पर्याप्त्यपर्याप्तिदण्डकेषु सिद्धपद नाध्येयमसम्भवादिति। पूर्वोक्तद्वाराणां संग्रहगाथा- (सपएसेत्यादि)। (सपएस त्ति) कालतो जीवाः सप्रदेशाः, इतरे च एकत्वबहुत्वाभ्यामुक्ताः / (आहारग त्ति) आहारका अनाहारकाश्च तथैव / (भविय ति) भव्या अभव्या उभयनिषेधाश्च तथैव। (सन्नित्ति) संज्ञिनोऽसंज्ञिनो द्वयनिषेधवन्तश्च तथैव। (लेस त्ति) सलेश्याः कृष्णाऽऽदिलेश्या अलेश्याश्च तथैव / (दिट्टि त्ति) दृग दृष्टिः सम्यग्दृष्ट्यादिकान् तद्वन्तस्तथैव / (संजय ति) संयता असंयताः मिश्रास्त्रयनिषेधिनश्च तथैव। (कसाय त्ति) कषायिणः क्रोधाऽऽदिमन्तः, अकषायाश्च तथैव / (नाण त्ति) ज्ञानिन आभिनिबोधिकाऽऽदिज्ञानिनः 5, अज्ञानिनो मत्यज्ञानाऽऽदिमन्तश्च तथैव। (जोग त्ति) सयोगा मनआदियोगिनोऽयोगिनश्च तथैव। (उवओगे त्ति) साकाराऽनाकारोपयोगास्तथैव। (वेद त्ति) सवेदाः स्त्रीवेदाऽऽदिमन्तः 3, अवेदाश्चतथैव। (सरारीर त्ति) सशरीरा औदारिकाऽऽदिमन्तः 5, अशरीराश्च तथैव / (पज्जति त्ति) आहाराऽऽदिपर्याप्तिमन्तः 5, तदपर्याप्तकाश्च तथैवोक्ता इति / भ० 6 श०४ उ०। लोकाऽऽकाशप्रदेशाः - केवइया णं भंते ! लोयागासप्पएसा पण्णत्ता ? गोयमा ! असंखेज्जा लोयागासप्पएसा पण्णत्ता। एगमेगस्स णं भंते ! जीवस्स केवइया जीवप्पएसा पण्णत्ता ? गोयमा ! जावइया लोयागासप्पएसा एवमेगस्स णं जीवस्स एवइया जीवप्पएसा पग्णत्ता। (केवइया णमित्यादि) असंखेज्ज त्ति) यस्मादसङ्ख्येयप्रदेशिको लोकस्तस्मात्तस्य प्रदेशा असङ्खयेया एवेति। प्रदेशाधिकारादेवेदमाह - (एगभगस्सेत्यादि) एकैकस्य जीवस्य तावन्तः प्रदेशायावन्तो लोकाऽऽकाशस्थय, कथम् ? यस्माजीवः केवलिसमुद्घातकाले सर्व लोकाऽऽ काशं व्याप्यावतिष्ठते, तरमालोकाऽऽकाशप्रदेशप्रमाणास्त इति / 10 8 श०१० उ०! अलोए णं मंते ! किं जीवा एवं जहा अत्थिकायउद्देसए अलो गागासे तहेव णिरवसे सं०जाव अणंतभागणे / अहेलोयखेत्तलोयस्स णं भंते ! एगम्मि आगासपदेसे किं जीवा जीवदेसा जीवप्पदेसा, अजीवा अजीवदेसा अजीवप्पदेसा? गोयमा ! णो जीवा जीवदेसा वि जीवप्पएसा वि,अजीवा वि अजीवा देसा वि अजीवप्पदेसा वि, जे जीवदेसा ते णियम एगिंदियदेसा, अहवा एगिंदियदेसा य वेइंदियस्स देसे, अहया एगिंदियस्स देसा य वेइंदियाण य देसा, एवं मज्झिदविरहिओ ०जाव अणिदिएसुजाव अहवा एगिदियदेसाय अणिंदियाण य देसा, ज जीवप्पएसा ते णियमं एगिं दियप्पदेसा, अहया एगिदियप्पएसा य वेइंदियस्स देसा, अहवा एगिंदियप्पदेसाय वेइंदियाण य पएसा, एवं आदिल्लविरहिओ०जाव पंचिंदिएसु य अणिंदिएसु य तियभंगो / जे अजीवा ते दुविहा पणणत्ता / तं जहा-रूवी अजीया य, अरूवी अजीवा य / रूवी तहेव / जे अरूवी अजीवा ते पंचविहा पण्णत्ता। तं जहा-णो धम्मत्थिकाए धम्मत्थिकायस्स देसे धम्मत्थिकायस्स पएसा / एवं धम्मत्थिकायस्स वि अद्धासमए / तिरियलोयखेत्तलोयस्स णं भंते ! एगम्मि आगासप्पदेसे किं जीवा, एवं जहा अहेलोगखेत्तलोगस्स तहेव, एवं उड्डलोयखेत्तलोगस्स वि, णवरं अद्धासमओ नत्थि अरूवी चउदिबहा, लोगस्स जहा अहेलोगखेत्तलोगस्स एगम्मि आगासप्पएसे। अलोगस्सणं भंते ! एगम्मि आगासप्पएसे पुच्छा? गोयमा। णो जीवा णो जीवदेसा तं चेव० जाव अणंतेहिं अगुरुलहुयगुणेहिं संजुत्ते सव्वागासस्स अणंतभागूणे, दव्वओ णं अहेलोयखेत्तलोए अणंता जीवदवा अणंता अजीवदव्या अणंता जीवाजीव दव्वा, एवं तिरियलोयखेत्तलोए वि, एवं उड्डलोयखेत्तलोए वि / दव्वओ णं अलोए णेवत्थि जीवदव्वा, णेवत्थि अजीवदव्वा, णेवत्थि जीवा जीवदव्वा,एगे अजीवदस्वदेस० जाव सव्वागासस्स अणंतभागणे / कालओ णं अहेलोयखेत्तलोए जाव ण कयायि णासि०जाव णिच्चे, एवं०जाव अलोए / भावओ णं अहेलोगखेत्तलोगे अणंता वण्णपज्जवा जहाखंदए०जाव अणंता अगुरुयलहुयपज्जवा एवं जाव लोए / भावओ णं अलोए णेवत्थि वण्णपज्जया०जाव णे वत्थि अगुरुलहुयपज्जवा एगे अजीवदवदे से जाव अणंतभागूणे // (अलोएणं भंते! इत्यादि) इदंच एवं जहेत्याद्यतिदेशादेवं दृश्यम्-"अलोए णंभंते ! किं जीवा जीवदेसाजीवप्पदेसा; अजीवा अजीवदेसा अजीवप्यएसा? गोयमा ! नो जीवाजाव नो अजीवप्पदेसा। एगे अजीवदबदेसे अगुरुयलहुए अणते हिं अगुरुयलहुयगुणेहिं संजुत्ते सव्यागासे अणतभागूणे ति / तत्र सर्वाऽऽकाशमनन्तभागोनमित्यस्थायमर्थ:-लोकवक