________________ पत्त 418 - अभिधानराजेन्द्रः - भाग 5 पत्त - सम्प्रति निःशङ्कलिङ्गावधावी भण्यते। निशङ्को नाम य एवं सङ्कल्पयति- क्षाऽऽदिकमित्येथंशीलमुपजीवी, सारूपिकत्वेन, सिद्धपुत्रत्वेन वा स्थित अवश्यतया उन्निष्क्रमितव्यमिति / तस्य विधिमाह इत्यर्थः / सारूपिको शिरोमुण्डो रजोहरणरहितोऽलावुपात्रेण भिक्षासमुदाणचारिगाण व, भीतो गिहिपंततक्कराणं वा। मटति, सभार्योऽभार्यो वा सिद्धपुत्रो नाम सकेशो भिक्षामटतिवा, नवा, नेउवधिं सो तेणो, पविट्ठ वुच्छे वि न विहम्मे / 283 / वराटकैर्विटलकं करोति, यष्टिं धारयति तस्य प्रत्युत्थितस्य यः समुदानं भैक्षं, तस्य भयेन / किमुक्त भवति?-यद्यहमिदानी लिङ्गं पूर्वउपधिर्यच्च सारूपिकत्वेन सिद्धपुत्रत्वेन वा तिष्ठता यदुत्पादितं, मोक्ष्यामि ततो न कोऽपि मह्य भिक्षां दास्यति.किं तु मामुपद्रजितु दृष्ट्वा तदुपहन्यते, न वा ? तत आह कश्चिद्भणति, सारूपिकसिद्धपुत्रलिङ्गिमध्येऽतिलीना भविष्यन्ति, ततः समुदानभयेन, चारिकास्तेषां वा भयेन नामुपकरणमुपहन्यते, तत्र भवति। कुत इत्याह-चरणाभावादुपहननमअन्तरा गृहस्थप्रान्ताः संयतभद्रकाः, स्तेनास्तेषां वा भयेन, उपधिं नीत्वा नुपहननं वा चरणवतामुपधिर्न च सारूपिकसिद्धपुत्रलिङ्गिनश्चरणवतः। तेनोपधिना युक्तः स संविग्नानामसविग्नानामुपाश्रये उपविष्ट उषितो सो पुण पच्चुट्ठितो जइ, तस्स उवहयं तु उवगरणं / वा, तथाऽपि प्रत्यागच्छतोऽस्योपधिोपहन्यते तेनाप्युपधिना समन्वितः असती य वती अन्नं, उग्गार्वे तेति गीयत्थो / / 288|| स भावतो गृहस्थ इति कृत्वा। स पुनः प्रत्युत्थितो यदि तस्योपकरणमुपहतम्। अथवा-नास्ति तर्हि नीसको वऽणुसिट्ठो, नेहुवहिमहं अहं खु ओहामि। गीतार्थोऽन्यमुपधिमुद्गमयन् एति आगच्छति। संविग्गाण य गहण, इयरेहिं विजाणगा गेण्हे // 24 // कुत्र कुत्र स्थाने उत्पादयन् आगच्छतीत्याहवाशब्दो विकल्पान्तरे, निःशङ्को व्रजन् संविग्नैरसंविग्नैर्वा अनुशिष्टो, संजयभावियखेत्ते, तस्स असतीए उचक्खुवेतिहयं / यथा-यदि त्वमु निष्क्रमिष्यसि, किमुपधिं नयसि ? ततः स ब्रूतेअमु तस्सऽसति वेंटलहए, उप्पाएंतो तु सो एइ॥२६॥ संयमभावित क्षेत्र नाम-यत्र क्षेत्रे संयतत्वेन स्थितस्तस्मिन्संयतमुपधिं तेषां समीपं नयत, अहं (खु) निश्चितमवधा-विष्यामि तत्र यदि संविग्नानां हस्ते प्रेषयति तदा तैरानीतस्य ग्रहणम् / अथागीर्ताथानां भावितक्षेत्रे उत्पादयन् तरयासत्यभावे चक्षुर्व्यतिहते दृष्ट्या परिचिते, तस्याप्यभावे विण्टलहते। विण्टलहतं नाम-यत्र पूर्व विण्टलैराहारोपधिहस्ते प्रेषयति तदा तैरितरैरानीतं, यदि सर्वे गीतार्थास्ततो गृह्णन्ति, शय्या उत्पादितास्तस्मिन् उत्पादयन् गच्छति। परिभुञ्जते च / अथागीतार्थमिश्रास्तदा कारणिकानामेकाकिनां व्रजता जाणंति एसणं वा, सावग दिट्ठीउ पुव्वझुसिया वा। ददति परिष्ठापयन्ति वा। विंटलभाविय तेहि, किं धम्मो न होइ गेण्हेज्जा / / 260|| नीसंकितो वि गंतू-ण दोहि वग्गेहिँ चोदितो एति। स च उत्पादयति उत्पादनेषणादोषैर्विशुद्ध, तांश्च दोषान् तेभ्यः तक्खण निंत न हम्मे, तहि परिणय वत्थु उवहम्मे / 285 / कथयति / यदि वा-यत्र संयतत्वेन विहृतो, दृष्ट्या वा पूर्व झुषिताः निः शङ्गितोऽपिगत्वा यदि द्वाभ्यां वर्गाभ्यां, संविग्नैरसंविग्नैर्वा इत्यर्थः / परिचितास्ते श्रावकाः, तेच स्वत एव दोषान् जानन्ति, ततो दोषविशुद्ध चोदितोऽनुशिष्टः सन् तेषामुपाश्रयात् यदि तत्क्षणमेव निर्गच्छति, तदा प्रयच्छन्ति। यच्च विण्टलक्षेत्रं तत्र गीतार्थो यदि उत्पादयति तदाऽऽदितः तस्योपधिनों पहन्यते / अथ तत्क्षणं न निर्गच्छति, वसति वा तदा प्रतिबूतेनाहमिदानी वेण्टलं करिष्यामि, यद्येवमेव ददध्वे ततः उपहन्यते। अथवा-यदि तस्यैवं परिणामो जायते-अत्रैव तिष्ठामि तदापि प्रतिगृह्णामि, एवमुक्ते यदि ते बुवते-किं युष्माकं मुधा दत्ते न भवति, तस्योपधेर्घातः, ततस्तस्योपधिः कथमप्यागत इति कृत्वापरिष्ठाप्यते। तस्माद्धर्भ इति दद्मस्ततो गृह्णाति। सम्प्रति "पडिलेहणनिक्खवणमप्पणोऽट्टाए अन्नेसि'' इत्यस्य एवं उप्पाएउं, इयरं च विगिंचिऊण तो एति। व्याख्यानमाह असतीऍ जहालाभं, विगिंचमाणे इमा जयणा / / 26 / / अत्तट्ठ परट्ठा वा, पडिलेहिय रक्खितो वि उन हम्मे। वक्ष्यमाणा यतना कर्तव्या / किमुक्तं भवति?-यत् यत् सांभोगिकं पावेंतस्स उनवरिं, पवेस वइयासु वा भयणा / / 286 // लभ्यते तस्य यत्सदृशमसांभोगिकं तत्परिष्ठाप्यते। स गतः सन् यदि चिन्तयति तेषामेवमुपकरणं दास्यते। अथवा-मम एतदेवाऽऽहभविष्यति, एवमात्मार्थ वा उभयकालं प्रत्युपेक्षितो निरुपद्रवस्थान- उवहयउग्गहलंभे, उग्गहण विविंच मत्तए भत्तं / निक्षेपेण च रक्षितोऽपिशब्दः प्रयुक्तापेक्षया समुचये तुरवधारणे, अपजत्ते तत्थ दवं, उग्गहभत्तं गिहिदवेणं / / 262 / / मिनक्रमश्च / नैव हन्यते, नवरं केवल प्रत्यागच्छतो प्रजिकाऽऽदिषु अपहुचते काले, दुल्लभदवभाविते व खेत्तम्मि / प्रवेशतजनाः किमुक्त भवति ? स प्रत्यागच्छत् यदि वजिकाऽऽदिषु मत्तगदवेण धोवइ, मत्तगलंभे वि एमेव / / 263 / / सजति तदोपहन्यते। अथन सजति नोपहन्यते। उपहतस्य असांभोगिकस्यावग्रहणस्य अवग्रहलाभे विवेचनं परिष्ठापन अह पुण तेणुवजीवी, तो सारूवियसिद्धपुत्तलिंगीणं / कर्तव्यम् / एवं च तस्य पतद्ग्रहः सांभोगिका, मात्रकमसांभोगिक, तत्र केइभ गंतुवहम्मति, चरणामावे तु तत्थ भवे // 287 / / यदसांभोगिकंतस्मिन भक्तंग्राह्य यच्च सांभोगिकं तत्र पानीयं, ततो मात्रके अथ सो डनुशिष्टोऽपि न प्रतिनिवृत्तः किन्तु तेन लिङ्गेनोपजीवति। भि | तेन भक्तंग्राह्य पतद्ग्रहपानीयेन तस्य कल्पोदातव्यः, यदिमात्रकेगृहीतेन