________________ पउमवखेइया 16- अभिधानराजेन्द्रः - भाग 5 पउमवखेइया केण सुवर्णपत्रकेण मण्डितानि सुवर्णप्रतरकमण्डितानि (नानामणिरयणविविहहारशहारउवसोभिसमुदया इति) ईषत् नानारूपाणां मणीनां रत्नानां च ये विविधा विचित्रवर्णा हारा अष्टादशसरिका अर्द्धहारा नवसारिकाः, तैरुपशोभितः समुदायो येषां तानि तथा। (ईसिमन्नमन्नमसंपत्ता इति ) ईषत् मनाक् अन्योऽन्यं परस्परमसंप्राप्तानि असंलगानि पूर्वापरदक्षिणोत्तरागतैतिर्मदायन्ते मन्दायन्ते इति मन्द मन्दम्, एजमानानि कम्पमानानि भृशा० / / 5 / 4142 / / इत्यविच्छेदे द्विः प्रोक्तमवादेः। इत्यविच्छेदे द्विर्वचनं, यथा पचति पचतीत्यत्र / एवमुत्तस्त्रापि / ईषत्कम्पनवशादेव प्रकर्षत इतस्ततो मनाक् चलनेन लम्बमानानि लम्बमानानि, ततः परस्परसंपर्कवशतः शब्दायमानानि, उदारण स्फारेण, शब्देनेति योगः। स च स्फारशब्दो मनःप्रतिकूलोऽपि भवति, तत आह- मनोज्ञेन मनोऽनुकूलेनातच मनोऽनुकूलं लेशतोऽपि स्यादत आह- मनोहरेण मनांसि श्रोतृणां हरति आत्मवशं नयतीति मनोहरः। लिहाऽऽदेराकृतिगणत्वा-दच्प्रत्ययः। तेन। तदपि मनोहरत्वं कुत्त इत्याह"कर्णमनोनिवृत्तिकरेण / 'निमित्तकारणहेतुषु सर्वासां विभक्तीना प्रायोदर्शनम् / " इति वचनात् हेतौ तृतीया / ततोऽयमर्थः-प्रतिश्रोतृ कर्णयोर्मनसश्च निर्वृतिकरः सुखोत्पादकः, ततो मनोहरः, तेन इत्थं भूतेन शब्देन तान् प्रत्यासन्नान् प्रदेशान् सर्वतो दिक्षु, समन्ततो त्रिदिक्षु आपूरयन्ति, शत्रन्तस्य शाविदं रूपम् / अत एव श्रिया शोभया अतीव शोभमानानि उपशोभमानानि तिष्ठन्तीति। तीसे णं पउमवरवेइयाए तत्थ तत्थ देसे तहिं तहिं पदेसे बहवे यसंघाडा गयसंघाडा नरसंघाडा किण्णरसंघाडा किंपुरिससंघाडा महोरगसंघाडा गंधव्वसंघाडा उसभसंघाडा सव्वरयणामया अच्छा सण्हा लण्हा घट्टा मट्ठा णीरया निम्मला निप्पंका निकंकडुच्छाया सप्पभा सस्सिरीया स उजोया पासादीया दरिस णिज्जा अभिरूवा पडिरूवा।। (तीसे णमित्यादि) तस्याः पद्मवरवेदिकायाः, तत्र तत्र देशे (तहिं तहिं इति) तस्यैव देशस्य तत्र तत्र एकदेशे। एतावता किमुक्तं भवति?-यत्र देशे एकस्तत्रान्येऽपि विद्यन्त इति / बहवो हयसंघाटा हययुग्मानि, सङ्घाटकशब्दो युग्मवाची, यथा साधु-संघाट इत्यत्र / एवं गजनरकिम्पुरुषमहारेगगन्धर्ववृषभसंघाटा अपि वाच्याः / एते च कथंभूता इत्याह- (सब्बरयणामया) सर्वाऽऽत्मना रत्नमयाः, अच्छा आकाशस्फटिक्कदातिस्वच्छाः। (जाव पडिरूवा इति) यावत्करणात् - "सण्हा लण्हा घडा महा" इत्यादि विशेषणकदम्बकपरिग्रहः, तच्च प्राग्वत्। एते सर्वेऽपिच रांघाटाः पुष्पावकीर्णका उक्ताः। संप्रत्येतेषामेव हयाऽऽदीना पड़ तथादिप्रतिपादनार्थमाहतीसेणं पउमवरवेदियाए तत्थ तत्थ देसे तहिं तहिं पदेसे बहवे हयपंतीओ तहेव०जाव पडिरूवाओ, एवं हयवीहीओ जाव पडिरूवाओ, एवं हयमिहुणाई०जाव पडिरूवाई।। (एवं पंतीओ वीहीओ एवं मिहुणगा इति ) यथा अमीषा हयाऽऽदीनामष्टाना संघाटा उक्तास्तथा पङ्क्तयोऽपि वक्तव्याः / वीथयोऽपि, मिथुनकानि च / तानि चैवम्-"तीसे णं पउमवरवेइयाए तत्थ तत्थ देसे तहिं तहिं पएसे बहुयाओ हयपंतीओ गयपंतीओ'' इत्यादि, नवरमेकस्या | दिशिया श्रेणिः सा पक्तिरभिधीयते। उभयोरपि पार्श्वयोरेकैकश्रणिभावेन यत् श्रेणिद्वयं सा वीथी, पङ्क्तिसघाटा हयाऽऽदीनां पुरुषाणामुक्ताः। साम्प्रतमेतेषामेव हयाऽऽदीनां स्त्रीपुरुषयुग्मप्रतिपादनार्थं "मिहुणाई ''इत्युक्तम्। उक्तानेव प्रकारेण हयाऽऽदीनां मिथुनकानि स्त्रीपुरुषयुग्मरूपाणि वाच्यानि / यथा- 'तत्थ 2 देसे तहिं तहिं पएसे बहुहि हयमिहुणगाई गयमिहुणगाई।" इत्यादि। तीसे णं पउमवरवेइयाए तत्थ 2 देसे तहिं 2 पएसे बहवे पउमलयाओ नागलयाओ एवं असोगचंपगचूयवणवासंतियअतिमुत्तगकुंदलयाओ णिचं कुसुमियाओ०जाव सुविभत्तपडिमंजरीवडेंसकधराओ सव्वरयणामतीओ सण्हाओ लण्हाओ घट्ठाओ मट्ठाओ णीरयाओ निम्मलाओ निप्पंकाओ निकं कडछायाओ सप्पभाओ ससिरियाओ सउजायाओ पासादीयाओ दरिसणिज्जाओ अभिरूवाओ पडिरूवाओ तीसे णं पउमवरवेदियाए तत्थ 2 देसे तहिं 2 पएसे बहवे अक्खया सोत्थिया पण्णत्ता सव्वरमणामया अच्छा०। (तीसे णमित्यादि) तस्या, णमिति पूर्ववत्। पद्मवरवेदिकायां तत्र तत्र (तहिं तहि इति) तस्यैव देशस्य तत्र तत्र एकदेशे, अत्रापि "तत्थर देसे तहिं 2" इति वदता यत्रैका लता तत्रत्या अपि बहयो लताः सन्तीति प्रतिपादितं द्रष्टव्यम्। (बहुयाओ पउमलयाओ इत्यादि) बह्नयः पदालताः पद्मिन्यःनागलताः नागा द्रुमविशेषाः, त एव लताः तिर्यवशाखाप्रसराभावात् नागलताः / एवमशोकलताः, वणलताः वणास्तविशेषाः, वासन्तिकालताः अतिमुक्तकलताः, कुन्दलताः, कथंभूताः ? नित्यं सर्वकालं, षट्वपि ऋतुषु इत्यर्थः / कुसुमानिः कुसुमिता पुष्पाणि संजातान्यास्थिति कुसुमिताः, तारकाऽऽदिदर्शनादितप्रत्यया यावत् करणात् एवं नित्यं मुकुलिता मुकुलानि नाम कुइमलानि, कलिका इत्यर्थः, नित्यं (पल्लवइयाओ इति) पल्लविताः, नित्यं (तवइयाओ इति) स्तवकिताः, नित्य (गुलुइयाओ) गुल्मिताः, स्तवक गुल्मी गुच्छकविशेषौ, नित्यं गुञ्छिताः, नित्यं यमलिता यमलं नामसमानजातीय योलतयोर्युग्मं तत् संयातमास्विति यमलिताः, नित्यं युगलिता युगलं सजातीयविजातीय-योलतयोर्द्वन्द्वम् / तथा नित्यं सर्वकालं फलभरेण नता ईषन्नता नित्यं प्रणता महता फलभारेण दूर नताः, तथा नित्यं (सुविभक्तेत्यादि) सुविभक्तिकः सुविच्छित्तिकः प्रतिविशिष्टो मञ्जरीरूपो योऽवतंसकस्तद्धरास्तद्धारिण्यः। एवं सर्वोऽपि कुसुमितत्वाऽऽदिको धर्म एकैकस्या लताया उक्तः। साम्प्रतं कासांचिल्लतानां सकलकुसुमितत्वाऽऽदिधर्मप्रतिपादनार्थमाह-(निचंकुसुमियमउलियलवइयथवइयगुलइयगोच्छियविणमियपणमियसुविभत्तपडिमंजरिवडंसगधरीओ) एताश्व सर्वा अपि लता एवं रूपा इत्याह(सत्वरयणामईओ) सर्वाऽऽत्मना रत्नमय्यः "अच्छा अण्हा'' इत्यादि विशेषण-कदम्बकं प्राग्वत्। अधुना पद्मवरवेदिकाशब्दप्रवृत्तिनिमित्त जिज्ञासु पृच्छति - से के णटे णं भंते ! एवं वुचइ-गोयमा ! पउमवर-वे दियाए तत्थ 2 देसे तहिं 2 पएसे वे दियासु वेतियवाहासु वेतियासीसफलएसु वेतियापुडं तरेसु खंभेसु खंभबाहासु खंभसीसेसु खंभपुडंतरेसु सूयीसु सूयीमुहेसु सूयीफलएसु