SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ पण्णवणा 388 - अभिधानराजेन्द्रः - भाग 5 पण्णवणिज्ज वक्कंती 6 उस्सासो ७सण्णा 8 जोणी यह चरिमाइं 10 / / 1 / / भासा 11 सरीर 12 परिणाम 13, कसाया 14 इंदिय 15 प्पयोगे य 16 / लेसा 17 कायट्ठिइया 18, सम्मत्ते 16 अंतकिरिया य 20||2|| ओगाहणसंठाणा 21, किरिया 22 कम्मे इयावरे 23 / (कम्मस्स) बन्धए 24 (कम्मस्स) वेय (ए)२५ वेयस्स, बंधए 26 वेयवेयए 27||3|| आहारे 28 उवओगे 26, पासणया 30 सण्णि 31 संजमे 32 चेव / ओही 33 पवियारण 34 वेयणा 35 य तत्तो समुग्धाए 36 ||4|| अस्यां च प्रज्ञापनायां षट्त्रिंशत्पदानि भवन्ति, पदम्, प्रकरणम्, अर्थाधिकार इति पर्यायाः। तानि च पदान्यमूनि-(पन्नवणा' इत्यादि) गाथाचतुष्टयम्। तत्र प्रथम पदं प्रज्ञापनाविषयं प्रश्रमधिकृत्य प्रवृत्तत्वात् प्रज्ञापना / 1 / एवं द्वितीय स्थानानि / 2 / तृतीयं बहुवक्तव्यम् / 3 / चतुर्थं स्थितिः / 4 / पञ्चम विशेषः / / षष्ठं व्युत्क्रान्तिः, व्युत्का न्तिलक्षणाधिकारयुक्तत्वात्।६। सप्तममुच्छ्रासः।७। अष्टम सज्ञाः।८। नवमं योनिः / / / दशमं चरमाणि, चरमाणीति प्रश्नमुद्दिश्य प्रवृत्तत्वात / 10 / एकादश भाषा।११। द्वादशं शरीरम्।१२। त्रयोदशं परिणामः।१३। चतुर्दश कषायाः / 14 / पञ्चदशमिन्द्रियम् / 15 / षोडशं प्रयोगः / 16 / सप्तदर्श लेश्याः / 17 / अष्टादशं कायस्थितिः / 18 / एकोनविंशतितम सम्यक्त्वम् / 16 / विंशतितममन्तक्रिया।२०। एकविंशतितममवगाहनास्थानम् / 21 / द्वाविंशतितमं क्रिया / 22 / त्रयोविंशतितमं कर्म / 23 / चतुर्विशति तमं कर्मणो बन्धकः, तस्मिन् हि यथाजीवः कर्मणो बन्धको भवति तथा प्ररूप्यत इति तत् तथानाम / 24 / एवं पञ्चविंशतितम कर्मवेदकः / 25 / षड्विंशतितम वेदस्य बन्धक इति वेदयतेऽनुभवतीति वेदस्तस्य बन्ध एव बन्धकः, किमुक्तं भवतिकति प्रकृतीर्वेदयमानस्य कतिप्रकृतीनां बन्धो भवति ? इति तत्र निरूप्यते ततस्तद्वेदस्य बन्ध इति नाम / 26 / एवं कां प्रकृति वेदयमानः कति प्रकृतीर्वेदयते इत्यर्थप्रतिपादक वेदवेदको नाम सप्तविंशतितमम्।२७। अष्टाविंशतितममाहारप्रतिपादकत्वादाहारः / 28 / एवमेकोनत्रिंशत्तममुपयोगः / 26 / त्रिंशत्तम 'पासणय' त्ति दर्शनता।३०ा एकत्रिंशत्तम सज्ञा।३१। द्वात्रिंशत्तम संयमः / 32 // त्रयस्त्रिशत्तममवधिः / 33 / चतुरिंशत्तम प्रविचारणा / 34 / पञ्चत्रिंशत्तम वेदना / 35 / षट्त्रिंशत्तमं समुद्घातः१३६। तदेवमुपन्यस्तानि पदानि / / साम्प्रतं यथाक्रमं पदगतानि सूत्राणि वक्तव्यानि, तत्र प्रथमपदमतमिदमादिमं सूत्रम् से किं तं पण्णवणा? पण्णवणा दुविहा पण्णत्ता। तं जहाजीवपण्णवणा य, अजीवपण्णवणाय / प से किं तं पण्णवणा?' इति ब अथाऽस्य सूत्रस्य क:प्रस्तावः? उच्यते, प्रभसूत्रमिदम् / एतबादावुपन्यस्तमिदं ज्ञापयतिपृच्छतो मध्यस्थबुद्धिमतोऽर्थिनो भगवदर्हदुपदिष्टतत्त्वप्ररूपणा कार्या, न शेषस्य। तथा चोक्तम्- 'मध्यस्थो बुद्धिमानर्थी, श्रोता पात्रमिति स्मृतः" / तत्र-से शब्दो मागधदेशीप्रसिद्धो निपातस्तत्रशब्दार्थे / अथवा अथशब्दार्थे, स च वाक्योपन्यासार्थः / किं इति परप्रश्ने, (तं ति ) तावदिति द्रष्टव्यम्, तच्च क्रमोद्योतने। तत एष समुदायार्थः-तिष्ठन्तु स्थानादीनि पदानि प्रष्टव्यानि वाचः क्रमवर्तित्वात, प्रज्ञापनाऽनन्तरं च तेषामुपन्यस्तत्वात्। तत्र तावदेतावत् पृच्छामि-किं प्रज्ञापना ? इति। अथवा प्राकृतशैल्या अभिधेयवलिङ्गवचनानि योजनीयानि इति न्यायादेवं द्रष्टव्यम्-तत्र का तावत्प्रज्ञापना ? इति / एवं सामान्येन केनचित्प्रश्ने कृते सति भगवान् गुरुः शिष्यवचनानुरोधेनाऽऽदरार्थ किश्चिच्छिष्योक्तं प्रत्युच्चार्याऽऽह-(पन्नवणा दुविहा पन्नत्ता इति) अनेन चागृहीत-शिष्याभिधानेन निर्वचनसूत्रेणैतदाचष्टनसर्वमेव सूत्रं गणधरपत्र तीर्थकरनिर्वचनरूपम्, किंतु किञ्चदन्यथाऽपि,बाहुल्येन तु तथारूपम्। यत उक्तम् 'अत्थं भासइ अरिहा, सुत्तं गंथंति गणहरा निउण' इत्यादि / तत्र प्रज्ञापना इति पूर्ववत् / द्विविधा द्विप्रकारा, प्रज्ञप्ता प्ररूपिता / यदा तीर्थकरा एव निर्वक्तारस्तदाऽयमर्थोऽवसेयो-अन्यैरपि तीर्थकरैः / यदा पुनरन्यः कश्चिदाचार्यस्तन्मतानुसारी तदा तीर्थकरगणधरैरिति / द्वैविध्यमेवोपदर्शयति-(तं जहा जीवपन्नवणा य, अजीवपन्नवणा य) तद्यथा इति वक्ष्यमाणभेदकथनप्रकाशनार्थः / जीवन्ति प्राणान् धारयन्तीति जी-वाः / प्राणाश्च द्विधा-द्रव्यप्राणाः, भावप्राणाश्च / तत्र द्रव्यप्राणा इन्द्रियादयः, भावप्राणा ज्ञानादीनि / द्रव्यप्राणैरपि प्राणिनः संसारसमापन्ना नारकादयः / केवलभावप्राणः प्राणिनो व्यपगतसमस्तकर्मसगाः सिद्धाः / जीवानां प्रज्ञापना जीवप्रज्ञापना। नजीवा अजीवा जीवविपरीतस्वरूपाः, तेच धर्माऽधर्माssकाश पुद्गलास्तिकाया-ऽद्धासमयरूपाः, तेषां प्रज्ञापना अजीवप्रज्ञापना। चकारी द्वयोरपि प्राधान्यख्यापनार्थी / न खल्विहाऽन्यतरस्याः प्रज्ञापनाया गुणभावः, एवं सर्वत्राप्यक्षरगमनिका कार्या / (जीवाजीवप्रज्ञापनयोर्भेदा जीवाजीवभेदानां प्ररूपणया गता इति)। प्रज्ञा०१ पद। एतट्टीकाकार:नमत नयभङ्गकलितं, प्रमाणबहुलं विशुद्धसद्बोधम्। जिनवचनमन्यतीर्थिक कुमतनिरासैकदुर्ललितम् / / 1 / / जयति हरिभद्रसूरि-ष्टीकाकृद्विवृतविषमभावार्थः / वद्वचनवशादहमपि, जातो लेशेन विवृतिकरः ||2|| कृत्वा प्रज्ञापनाटीका, पुण्यं यदवाप मलयगिरिग्नघम्। तेन समस्तोऽपि जनो, लभतां जिनवचनसद्वोधम् / / 3 / / प्रज्ञा०३६ पद। ('सुय' शब्दे निक्षेपः) पण्णवणाजोग्ग त्रि० (प्रज्ञापनायोग्य) प्रज्ञापनीये अभिलाप्ये, आ० म०१अ० पपणवाणिज्ज त्रि० (प्रज्ञापनीय प्रज्ञाप्यन्ते प्ररूप्यन्ते इति प्रज्ञापनीयाः / वचनपययित्वन श्रुतज्ञानमा चरे, विशे०। अभिलाप्ये. विशे०। सुखावबोध्ये, ध०२ अधि०। तदन्यो हि स्वाग्रहादकृत्यविषयान्निवर्तयितुं न शक्यते इति आलोचना
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy