________________ पणिहाण 381 - अभिधानराजेन्द्रः - भाग 5 पणिहि दृढाध्यवसाये, आव० 4 अ०। अन्तःकरणवृत्तौ, सूत्र०२ श्रु०२ अ०। पणिहाणवं त्रि० (प्रणिधानवत) एकाग्रमनसि, उत्त०१६ अ०1"संकाठापणिहाणं ति वा, अज्झवसाणं ति वा, चिट्ठ ति वा एगट्ठा / नि००१ | णाणि सव्वाणि वज्जेज्जा पणिहाणवं" उत्त०१६ अ०। उ० / प्रणिहितिः प्रणिधानम् / एकाग्रतायाम, स्था०। पणिहाणजोगजुत्त त्रि० (प्रणिधानयोगयुक्त) प्रणिधानं चेतः स्वास्थ्यम्, त्रिधा प्रणिधानं प्रतिपादयति तत्प्रधाना योगा व्यापारास्तैर्युक्तः समन्वितः प्रणिधानयोगयुक्तः। व्य० तिविहे पणिहाणे पण्णत्ते / तं जहा- मणपणिहाणे, वयप- 10 / दश०। प्रणिधानं मनसः शुभमैकार यंतद्रूपस्तत्प्रधानो वा योगो णिहाणे, कायपणिहाणे / एवं पंचेंदियाणं जाव वेमाणियाणं / व्यापारस्तेन युक्तोऽन्वितः। अथवा-योगो मनोनिरोधस्ततश्च प्रणिधातिविहे सुप्पणिहाणे पण्णत्ते, तं जहा-मणसुप्पणिहाणे, वय- नयोगाभ्यां युक्तो यः स तथा। पञ्चा० 15 विव० / प्रणिधानरूपयोगैः, सुप्पणिहाणे, कायसुप्पणिहाणे। प्रणिधान-योगाभ्यां वा युक्ते।"पणिहाणजोगजुत्तो, पंचहिं समितीहिं प्रणिहितिः प्रणिधानमेकाग्रता, तच्च मनःप्रभृतिसम्बन्धिभेदात् तीहिं गुत्तीहि" पंचा० 15 विव०। सम्म०। त्रिविधेति / तत्र मनसः प्रणिधानं मनःप्रणिधानम्, एवमितरे / तच्च पणिहाणपुरस्सर पु० (प्रणिधानपुरस्सर) प्रणिधानमेकाग्रूयं तत्पुरस्सरम्। चतुर्विशतिदण्डके सर्वेषां पञ्चेन्द्रियाणां भवति, तदन्येषां तु नास्ति, उपयोगप्रधाने, षो०६ विव०। योगानां सामस्त्येनाऽभावादिति / अत एवोक्तम्- (एवं पंचेंदिया- | पणिहाय अव्य० (प्रणिधाय) आश्रित्येत्यर्थे, भ० 15 श०। अपेक्ष्येत्यर्थे, इत्यादीति) प्रणिधानं हिशुभाशुभभेदम् / अथ शुभमाह- ('तिविहे' ज्ञा०१ श्रु०१० अ०। इत्यादि) सामान्य सूत्रम् / विशेषमाश्रित्य चतुर्विशतिदण्डकचिन्तायां | पणिहि पुं० (प्रणिधि) प्रणिधाने, मनसो विशिष्टकाग्रत्वे, प्रश्न०५ सम्व० मनुष्याणामेव, तत्राऽपि संयतानामेवेदं भवति, चारित्रपरिणामरूपत्वा- द्वार०। आ०चू०। प्रणिधानमवधानं चरश्च / है०। दशा दस्येति। (सुप्रणिधानदुष्प्रणिधानस्वरूप स्वस्वस्थाने) स्था० 3 ठा० प्रणिधिनिक्षेपः१ उ०। जो पुट्विं उहिट्ठो, आयारो सो अहीणमइरित्तो। चतुर्धा प्रणिधानम् दुविहोय होइ पणिही, दव्वे, भावे य नायव्यो ||5|| चउदिवहे पणिहाणे पण्णत्ते / तं जहा-मणपणिहाणे, यः पूर्वं क्षुल्लकाचारकथायामुद्दिष्टः आचारः सोऽहीनातिरिक्त स्तदवस्थ वयपणिहाणे, कायपणिहाणे, उवगरणपणिहाणे / एवं नेरइयाणं / एवेहापि दृष्टव्यः इति वाक्यशेषः / क्षुण्णत्वान्नाम स्थापने अनादृत्य पंचेंदियाणं जाव वेमाणियाणं।। प्रणिधिमधिकृत्याऽऽह-द्विविधश्च भवति प्रणिधिः / कथम्? इत्याहप्रणिधिः प्रणिधानं प्रयोगः, तत्र मनसः प्रणिधानमार्त्तरौद्रधर्मादिरूप- द्रव्य इति द्रव्यविषयः / भाव इति भावविषयश्च ज्ञातव्यः / इति तया प्रयोगो मनःप्रणिधानम् / एवं वाकाययोरपि। उपकरणस्य लौकिक- गाथार्थः // 56 // लोकोत्तररूपस्य वस्त्र-पात्रादेः संयमाऽसंयमो-पकाराय प्रणिधानं प्रयोग तत्रउपकरणप्रणिधानम्। (एवमिति) यथा सामान्यतस्तथा नैरयिकाणा- दवे निहाणमाई,मायपउत्ताणि चेव दव्वाणि। मिति। तथा चतुर्विशतिदण्डकपठितानां मध्ये ये पञ्चेन्द्रियास्तेषामपि भावेदिय-नोइन्दिय, दुविहो उपसत्थ अपसत्थो // 60 / / वैमानिकान्तानामेवमेवेति। स्था०४ ठा०१उ०। दर्श०। प्रयोगे, आव० द्रव्य इति द्रव्यविषयः प्रणिधिर्निधानादि, प्रणिहितं निधानं नि६अ। क्षिप्तमित्यर्थः / आदिशब्दः स्वभेदप्रख्यापकः / मायाप्रयुक्तानि चेह कइविहा णं भंते ! पणिहाणे पण्णत्ते ? गोयमा ! तिविहे द्रव्याणि, द्रव्यप्रणिधिः पुरुषस्य स्त्रीवेषेण पलायनादिकरणम् / स्त्रिया पणिहाणे पण्णत्ते / तं जहा-मणपणिहाणे, वइपणिहाणे, वा पुरुषवेषेण चेत्यादि।तथा भाव इति / भावप्रणिधिर्द्विविधः-इन्द्रियकायपणिहाणे / णेरइयाणं भंते ! कइविहे पणिहाणे पण्णत्ते ? प्रणिधिः, नोइन्द्रियप्रणिधिश्च / तत्र इन्द्रियप्रणिधिर्द्विविधः प्रशस्तोऽएवं चेव / एवं जाव थणियकुमारा / पुढवीकाइयाणं पुच्छा, प्रशस्तश्च / इति गाथार्थः // 60|| गोयमा ! एगे कायपणि-हाणे पण्णत्ते, एवं जाव वणस्सइ प्रशस्तमन्द्रियप्रणिधिमाहःकाइयाणं बेइंदियाणं पुच्छा, गोयमा ! दुविहे पणिहाणे पण्णत्ते। सद्देसु य रूवेसु य, गंधेसु रसेसु, तह फासेसु / तं जहा-वइपणिहाणे य, कायपणिहाणे य। एवं जाव चउरि- न वि रज्जइन वि दुस्सइ, एसा खलु इंदिअप्पणिही॥६१|| दियाणं / सेसाणं तिविहे जाव वेमाणियाणं / भ०१५ श०७०। शब्देषु च, रूपेषु च, गन्धेषु, रसेषु, तथा च स्पर्शषुएतेष्विन्द्रि (प्रणिधानलक्षणम् 'धम्म' शब्दे चतुर्थभागे 2670 पृष्ठे गतम्) ('जय यार्थेप्विष्टाऽनिष्टषु चक्षुरादिभिरिन्द्रियैर्नाऽपि रज्यते, नाऽपि द्विष्यते / वीयराय ! जगगुरु ! होउ मम' इत्यादि प्रणिधानसूत्रं 'चेइय-वंदण' शब्दे एष खलु माध्यस्थ्यलक्षणः इन्द्रियप्रणिधिः प्रशस्तः। इति गाथार्थः / तृतीयभागे 1320 पृष्ठे व्याख्यातम्) ('णिथाण' शब्दे चतुर्थभागे 2105 अन्यथा त्वप्रशस्तः, तत्र दोषमाहनिदानकरणदोषविचार उक्तः) सोइंदिअरस्सीहि उ, मुक्काहिं सद्दमुच्छिओ जीवो।