________________ पडिपुणे दियया 326 - अभिधानराजेन्द्रः - भाग 5 पडिबद्धसिज्जा पडिपुण्णे दियया स्त्री० (प्रतिपूर्णेन्द्रियता) अविकलेन्द्रियतारूपे | पडिबद्धसरीर त्रि० (प्रतिबद्धशरीर) दृढावयवकाये, यूनि, सूत्र० शरीरोपसंपद्धेदे, व्य०१० उ० / बहुपरिपूर्णन्द्रियतेति नामान्तरमस्याः / / 2 श्रु० 2 अ०। दशा० 4 अ०। पडिबद्धसिज्जा स्त्री० (प्रतिबद्धशय्या) द्रव्यतो, भावत प्रतिबद्धे पडिपूइय त्रि० (प्रतिपूजित) चन्दनाऽऽदिचर्चिते, ज्ञा०१ श्रु०१०। उपाश्रये, व०। पडिपूयग त्रि० (प्रतिपूजक) पूजाकारिणि, स०३० सम०। नो कप्पइ निग्गंथाणं पडिबद्धसेजाए वत्थए।।३१।। पडिपेहित्ता अव्य० (प्रतिपिधाय) स्थगित्वेत्यर्थे, सूत्र०२ श्रु०२ अ०। अस्य संबन्धमाह(नावं मृत्तिकाऽऽदिना प्रतिपिदधाति इति 'णईसंतार' शब्द चतुर्थभागे इति ओहविभागेणं, सेज्जा सागारिका समक्खाया। 1745 पृष्ठे उक्तम्) तं चेव य सागरियं, जस्स अदूरे स पडिबद्धो॥४४५॥ पडिप्फद्धि (ण) त्रि० (प्रतिस्पर्धिन) "अतः समृद्ध्यादौ वा" प इति ब एवमोघेन विभागेन च सागारिका सागारिकयुक्ता शय्या // 8/1 / 44|| इति वा दीर्घः / 'पडिप्फद्धी। पाडिप्फद्धी। परोत्कर्षाभि- प्रतिश्रयापरपर्याया समाख्याता, तदेव सागारिकं यस्योपाश्रयस्थादूरे काक्षिणि शत्रौ, प्रा०१पाद। आसन्ने, स प्रतिबद्ध उच्यते॥४४५|| पडिप्फलिअत्रि० (प्रतिस्फलित) स्खलिते, "खलिअंपडिप्फलि।" तत्र निर्ग्रन्थानामवस्थानमनेन प्रतिषिध्यते अनेन संबन्धेनाssपाइ० ना०२४५ गाथा। यातस्याऽस्य सूत्रस्य व्याख्यानो कल्पते निन्थिानां प्रतिबन्धशय्याया पडिबंध पुं० (प्रतिबन्ध) प्रतिघातरूपे प्रमोदे, नि०१ श्रु०३ वर्ग 4 अ०। द्रव्यतो, भावतश्च प्रतिबद्ध उपाश्रये वस्तुमिति सूत्रार्थः। विधाते, ज्ञा०१ श्रु०१ अ०। आसङ्गे, आव०३ अ०। शय्यातराऽऽदि अर्थ नियुक्तिविस्तरःवस्तुषु, पञ्चा० 17 विव० / अभिष्वङ्गे, ज्ञा०१ श्रु०५ अ० प्रश्न०। नामं ठवणा दविए, भावम्मि चउदिवहो उ पडिबद्धो। नत्थि णं तस्स कत्थइ पडिबंधे / से पडिबंधे चउविहे दव्वम्मि पट्ठिवंसो, भावम्मि चतुव्विहो भेदो॥४४६।। पण्णत्ते / तं जहा-अंडए इ वा, पोयए इवा, उग्गहिए इ वा, नाम-स्थापना-द्रव्य-भावभेदाच्चतुर्विधः प्रतिबद्धः / तत्र नामस्थापने पग्गहिए इवा / जंणं जं णं दिसं इच्छइ तं णं तं णं दिसं गतार्थे / द्रव्यतः पुनरयम्-पृष्ठवंशो बलहरणं स यत्रोपाश्रये गृहस्थगृहेण अपडिबद्धे। सह संबद्धः स द्रव्यप्रतिबद्ध उच्यते। भावे तु चिन्त्यमाने चतुर्विधो भदो (नत्थि इत्यादि) नास्ति तस्य भगवतो महापद्यस्यायं पक्षो यदुत भवति। कुत्राऽपि प्रतिबन्धः स्नेहो भविष्यतीति / (अंडए इ व त्ति) अण्डजो तद्यथाहंसाऽऽदिर्ममायमित्युल्लेखेन वा प्रतिबन्धो भवति / अथवा-अण्डक पासवणठाणरूवे, सद्दे चेव य हवंति चत्तारि। मयूर्यादीनामिदं रमणकं मयूराऽऽदेः कारणमिति प्रतिबन्धः स्यादिति, दव्वेण य भावेण य, संजोगे होइ चउभंगो।।४४७।। अथवा-अण्डज पट्टसूत्रजमिति वा / पोतजो हस्त्यादिरयमिति वा प्रस्रवणे, स्थाने, रूपे शब्द चेति चत्वारो भेदाः, तत्र यस्मिन् साधना प्रतिबन्धः स्यात् / अथवा-पोतको बालक इति वा / अथवा-पोतक स्त्रीणां वा कायिका भूमिरेका सा प्रस्रवणप्रतिबद्धा / यत्र पुनरेकमेवस्त्रमिति वा प्रतिबन्धः स्यात्। आहारेऽपि च विशुद्धे सरागसंयमवतः वोपदेशनस्थानं स स्थानप्रतिबद्धः। यत्र स्थितैर्भाषाभूषणरहस्यशब्दाः प्रतिबन्धः स्यादिति दर्शयति- (उग्गहिए वत्ति) अवगृहीतं परिवेषणा- श्रूयन्ते, सशब्दप्रतिबद्धः / तत्र द्रव्येण च भावेन च संयोगे चतुर्भङ्गी भवति / र्थमुत्पाटितं, प्रगृहीत भोजनार्थमुत्पाटितमिति। अथवा अवग्रहिकमि- तद्यथाद्रव्यतो नामैकः प्रतिबद्धो, न भावतः१, भावतो नामकः त्यवग्रहोऽस्यास्तीति वसति-पीठफलकाऽऽदि, औपग्रहिकं वा दण्ड- प्रतिबद्धा, न द्रव्यतः २,एको न द्रव्यतो, न भावतः 3, एको द्रव्यतोऽपि, काऽऽदिकमुपधिजातम् / तथा-प्रकर्षण ग्रहोऽस्येति प्रग्रहिकमाधिक- भावतोऽपि। मुपकरणं पात्राऽऽदीति। अथवा-अण्डजे वा पोतजे वेत्यादि व्याख्येयम्। एवं चतुर्भङ्गयां विरचितायां विधिमाहइकारस्त्यागमिक इति / (जं जं ति) यां यां दिशं, णामेति वाक्या- चतुत्थपदं तु विदिन्नं, दव्ये लहुगा य दोस आणादी। लकारे / तुशब्दो वाऽयं तदर्थ एव इच्छति तदा विहर्तुमिति शेषः। तां तां संसद्देण विबुद्धे, अहिकरणं सुत्तपरिहाणी॥४४८|| दिशं विहरिष्यतीति संबन्धः / स्था०६ टा० / कल्प० / सूत्र०ा व्याप्ती, चतुर्थपदमत्र वितीर्णमनुज्ञात, चतुर्थभङ्ग वर्तिनि प्रतिश्रये स्थातव्यमि अविनाभावे, रत्ना०६ परि० / वेष्टने, सूत्र० 1 श्रु०३ अ०२ उ०। त्यर्थः / द्रव्यप्रतिबद्धे तिष्ठतां चत्वारो लघुकाः, आज्ञाऽऽदयश्च दोषाः। पडिबंधणिराकरण नं० (प्रतिबन्धनिराकरण) साधुशय्यातरयोयोंऽ- साधूनां संबन्धिना आवश्यकीनषेधिकीप्रभृतिना संशब्देन विबुद्धेषु त्यन्तोपकारकभावेन स्नेहस्तन्निरासे, पक्षा० 17 विव०।। गृहस्थेष्वधिकरणं भवति / अथाऽधिकरणभयान्निस्संचारास्तूष्णीपडिबद्ध त्रि० (प्रतिबद्ध) संरुद्धे, प्रश्न०३ आश्र० द्वारा व्यवस्थिते पञ्चा० काश्वाऽऽसते, ततः सूत्रार्थपरिहाणिः। 13 विव०। संथा। __ अथाऽधिकरणपदं व्याख्यानयतिपडिबद्धया स्त्री० (प्रतिबद्धता) गाढसंबन्धे, तं०। आऊ जोवण वणिए, अगणि कुटुंवी कुकम्म कुम्मरिए।