________________ पडिणिम 323 - अभिधानराजेन्द्रः - भाग 5 पडिणीयता निग्रहाय-तथ पिता मम पितुर्धारयति लक्षमित्येवंविधस्य द्विपाशरज्जु- (रायगिहेत्यादि) तत्र (गुरू णं ति) गुरून् तत्त्वोपदेशकान्प्रतीत्याकल्पस्यासत्यस्यैव वचस उपन्यस्तत्वादिति। अस्य चोपपत्तिमात्ररूप- ऽऽश्रित्य प्रत्यनीकमिव प्रतिसैन्यमिव प्रतिकूलतया ये ते प्रत्यनीकाः, स्थाप्यर्थज्ञापकतया ज्ञातव्यमुक्तमिति। अथवा यथा रूढमेव ज्ञातमेव। तत्राऽऽचार्योऽर्थव्याख्याता, उपाध्यायः सूत्रदाता, स्थविरस्तु जातिश्रुततथाहि अवारा प्रयोगोनास्त्यश्रुतपूर्वं किञ्चित् श्लोकाऽऽदिममेत्येवम- पर्याथः / तत्र जात्या षष्टिवर्षजातः श्रुतस्थविरः समवायधरः, पर्यायभिमानधन बूमो वयम्, अस्ति तवाश्रुतपूर्व वचनंतव पिता मम पितुर्धार- स्थविरो विंशतिवर्षपर्यायः एतत्प्रत्यनीकता चैवम् - यत्यन्यून शतसहस्रमिति यथेति तथा / स्था० 4 ठा०३ उ० / दश०। "जच्चाईहि अवण्णं, विभसइ वट्टइ नयावि उववाए। साम्प्रतं प्रतिनिभमभिधित्सुराह अहिओ छिद्दप्पेही, पगासवाई अणणुलोमा ||1|| तुज्झ पिया मज्झ पिऊ, धारइ अणूणयं पडिनिमं ति। अहवा वि वए एवं, उवएस परस्स दिति एवं तु। तब पिता मन पितुरियत्यन्यून, शतसहस्रमित्यादि गम्यते / दसविहवेयावचे, कायव्वं सयं न कुव्वंति // 2 // " प्रदिनिभमिति द्वारोपलक्षणम् / अयमक्षरार्थः / भावार्थः कथान (गई णमित्यादि) गतिमानुषत्वादिकां प्रतीत्य, तत्रेहलोकस्य प्रत्यक्षस्य कादबसेयः। तचेदम् - "एमम्मि नगरे एगो परिव्वायगो सोवन्नएण खोरएण मानुषत्वलक्षणपर्यायस्य प्रत्यनीक इन्द्रियार्थप्रतिकूलकारित्वात् तर्हि हिंडति / सो भणइ-जा मम अस्सुयं सुणावेइतस्स एयं देमि खोरयं / पञ्चाग्नितपस्विवदिहलोकप्रत्यनीकः, परलोको जन्मान्तरं, तत्प्रत्यनीक तत्थ एका सावओ, तेण भणियं-तुज्झ पिया मम पिउणो, धारेइ अणूणगं इन्द्रियाऽर्थतत्परो, द्विधालोकप्रत्यनीकश्च चौर्याऽऽदिभिरिन्द्रियार्थसयसहस्सं / जइ सुयपुव्वं दिजउ, अह न सुयं खोरयं देहि / " इदं साधनपरः (समूह णमित्या दि) समूहं साधुसमुदायं प्रतीत्य, तत्र कुलं लौकिकम् / अनेन च लोकोत्तरमपि सूचितमवगन्तव्यम्। तत्र चरणकर चन्द्राऽऽदिकं तत्समूहो गणः, कौटिकाऽऽदिस्तत्समूहः सघः, जानुयोगे वषां सर्वथा हिंसायामधर्मस्तेषां विध्यनशनविषयोद्रेकचित्त प्रत्थनीकता चैतेषामवर्णवादाऽऽदिभिरिति / कुलाऽऽदिलक्षणं चेदम्भादात्महिंसायामप्यधर्म एवेति, तदकरणं द्रव्यानुयोगे पुनरदुष्ट "एत्थ कुलं विण्णेयं, एगायरियस्स संतई जाओ। मद्चनमिति मन्यमानो यः कश्चिदाह-अस्ति जीव इत्यत्र वद किश्चित्, तिण्ह कुलाणमिहो पुण, सावेक्खाणं गणो होइ / / 1 / / सञ्चवक्तव्योयद्यस्ति जीव एवं तर्हि कुटाऽऽदीनामप्यस्तित्वाञ्जीवत्व सव्वो वि नाणदसण-चरणगुणविभूसियाण समणाणं। प्रसङ्ग इति गतं प्रतिनिभम् / दश०१ अ०॥ समुदाओ पुण संघो, गणसमुदाओ त्ति काऊणं / / 2 / / " पडिणिवेस पुं० (प्रतिनिवेस) गाढानुशये, विशे०। (अणुकंपमित्यादि) अनुकम्पा भक्तपानाऽऽदिभिरुपष्टम्भस्ता पहिणि(नि)व्वुइ स्त्री० (प्रतिनिर्वृति) आगतौ, स्था० 1 ठा०। प्रतीत्य, तत्र तपस्वी क्षपकः, ग्लानो रोगाऽऽदिभिरसमर्थः, शैक्षोऽभिपडिणिहि पुं० (प्रतिनिधि) प्रतिबिम्बे, है। नवप्रवजितः एते ह्यनुकम्पनीयाः भवन्ति, तदकरण-करणाभ्यां च पडिणीय त्रि० (प्रत्यनीक) प्रतिकूले, आतु०। स्था०। उत्त०। आचा०। प्रत्यनीकतेति। (सुयं णमित्यादि) श्रुतं सूत्राऽऽदि तत्र सूत्र व्याख्येयं, प्रतिकूलवृत्तः, ज्ञा०१ श्रु०२ अ०। पं०चू०। नि०चू०। छिद्रान्वेषिणि, अर्थस्तव्याख्यान निर्युक्त्यादि, तदुभयमेतद्वितयम्। तत्प्रत्यनीकता जी.०३ प्रति०४ उ० / उत्त०। प्रत्यनीकाः च- "काया वया य ते चिय, ते चेव पमाय अप्पमाया य / मोक्खाहिरायगिहे नयरे०जाव एवं वयासी-गुरु णं भंते ! पडुच्चं कइ गारियाणं, जोइसजोणीहि किं कन्न / / 1 / / '' इत्यादि दूषणोद्धावनम् / पडिणीया पण्णत्ता ? गोयमा ! तओ पडिणीया पण्णत्ता / तं (भावमित्यादि) भावः पर्यायः, स च जीवाजीवगतः तत्र जीवस्य जहा-आयरियपडिणीए, उवज्झायपडिणीए, थेरपडिणीए। गई प्रशस्तः, अप्रशस्तश्च तत्र प्रशस्तःक्षायिकाऽऽदिः, अप्रशस्तःविवक्षणं भंते ! पड़च कइपडिणीया पण्णत्ता? गोयमा ! तओपडिणीया यौदयिकः / क्षायिकादिः पुनर्जानाऽऽदिरूपोऽतो भावान् ज्ञानाऽऽदीन पण्णत्ता / तं जहा-इहलोगपडिणीए, परलोगप-डिणीए, प्रति प्रत्यनीकस्तेषां वितथप्ररूपणतो दूषणतो वा / यथा- "पायसुत्तदुहलोगपडिणीए। समूहं णं भंते ! पडुच कइ पडिणीया निबद्धं, को वा जाणइ पणीयकेणेयं / किं वा चरणेणत्तं, दाणेण विणा उ पण्णत्ता? गोयमा! तओ पडिणीया पण्णत्ता / तं जहा- हवई ति / / 1 / / " एते च प्रत्यनीका अपुनःकरणेनाऽभ्युत्थिताः कुलपडिणीए, गणपडिणीए, संघपडिणीए / अणुकंपं पडुच शुद्धिमर्हन्ति, शुद्धिश्च व्यवहारादिति। भ० 8 श०८ उ० / स्था० / मंते ! कइ पडिणीया पुच्छा ? गोयमा ! तओ पडिणीया (व्यवहारवक्तव्यता- ‘ववहार' शब्दे करिष्यते ) प्रतिकूलवर्ती पण्णता / तं जहा-तवस्सिपडिणीए, गिलाणपडिणीए, शिलाऽऽक्षेपक कूलबालक श्रमणवत् दोपानीकं प्रति वर्तते इति सेहपडिणीए / सुअंणं भंते ! पडुच पुच्छा ? गोयमा ! तओ प्रत्यनीकः / उत्त० 1 अ० / (कृतबाल-ककथा 'कूलवालग' शब्दे पडिणीया पण्णत्ता / तं जहा-सुत्तपडिणीए, अत्थपडिणीए, तृतीयभागे 636 पृष्ठे दर्शिता) तदुभयपडिणीए। भावं णं मंते ! पडुच्च पुच्छा? गोयमा ! तओ | पडि णीयता स्त्री० (प्रत्यनीक ता) कायो पघातक तायाम् , पडिणीया पण्णत्ता / तं जहा-णाणपडिणीए, दंसणपडिणीए, भ०१२ श०६उ० / ज्ञानस्य विराधना ज्ञानस्य प्रत्यनीचरित्तपडिणीए॥ कतादिलक्षण।। उक्तं च- "नाणपडि णीय णिण्हव'' प्र