________________ पडिघ 322 - अभिधानराजेन्द्रः - भाग 5 पडिणिम पडिघ त्रि० (प्रतिघ) प्रतिहते. अनु० / पडिच्छमाण त्रि० (प्रतीच्छत्) गृह्णाति, कल्प० 1 अधि० 5 क्ष पडिघात पुं० (प्रतिघात) निराकरणे, बृ० 3 उ० / स्था०। प्रश्न०। सेवकाऽऽदिभिहियति, कल्प० 1 अधि०५ क्षण। पडिचंद पुं० (प्रतिघन्द्र) उत्पाताऽऽदिसूचके द्वितीये चन्द्रे, अनु०। भ०। | पडिच्छयण न० (प्रतिच्छदन) आच्छादने, ज्ञा० 1 श्रु० 1 अ०। जी०। पडिच्छयपडिच्छय पुं० (प्रतीच्छकप्रतीच्छक) प्रतीच्छकणी पडिचक्क न० (प्रतिचक्र) अनुरूपे चक्रे, समुदाये, नं० / प्रव०। प्रतीच्छके, नि०चू०११ उ०। 'पडिच्छगस्स जो पुणो अण्णो पडि पडिचरग पुं० (प्रतिचरक) हारिके, ये परराष्ट्राणि स्वयं प्रच्छन्नचारितया सो पडिच्छगपडिच्छगो भण्णति।" नि०चू०११ उ० / (अत्र ध्यास गवेषयन्ति। बृ०१ उ०३प्रक०।। 'पडिच्छग' शब्देऽनुपदमेव गता) पडिचरणा स्त्री० (प्रतिचरणा) प्रतिक्रमणभेदे, आव० 4 अ०। पडिच्छायण न० (प्रतिच्छादन) गुह्यप्रदेशस्य प्रच्छादने, आचा-१५ (अस्याः सर्वा वक्तव्यता पडियरणा' शब्दे वक्ष्यते) 8 अ०७ उ०। पडिचरिय अव्य० (प्रतिचर्य) विधिनाऽऽराध्येत्यर्थे, 'गुरुमिह सययं पडिच्छिआ स्त्री० (देशी) प्रतीहारिणि, चिरप्रसूतायामपि / देवनः पडिचरिय मुणी, जिणमयनिउणे।" दश०६ अ०३ उ०। वर्ग 21 गाथा। पडिचार पुं० (प्रतिचार) चारो ज्योतिश्चारस्तद् विज्ञानं प्रतिचारः। पंडिच्छिऊण अव्य० (प्रतीच्छ्य) गृहीत्वेत्यर्थे, "सुद्धं परि-च्छिक प्रतिकूलश्चारो ग्रहाणां वक्रागमनाऽऽदिस्तत्परिज्ञानम् / अथवा- अपरिच्छेए।" नि०चू०२० उ०। प्रतिचरणं प्रतिचारो रोगिणः प्रतीकारकरणम् / जं०२ वक्ष। पडिच्छिय त्रि०(प्रतीष्ट) पुनःपुनरिष्ट भावतो वा प्रतिपन्ने,भ००० द्विसप्ततिकलास्वेकोनपञ्चाशत्तमकलायाम्, ज्ञा०१ श्रु०१ अ०। / उ०। पतत्येव गृहीते, कल्प०१ अधि०१क्षण। पडिचो अणा स्त्री० (प्रतिचोदना) प्रतिकूला चोदना प्रोत्साहना * प्रतीप्सित त्रि०(गृहीत), "विमणेण पडिच्छिया " देश० 5 प्रतिचोदना / भ०१श०१ उ०। पुनः पुनः स्खलितस्य निष्ठुर शिक्षापणे, उ०"आयरिओ भवउ तेहिं पडिच्छिउं।" आ०म० अ०। व्य० 4 उ० / असकृत्खलिताऽऽदौ धिक् ते जन्मेत्यादिनिष्टुरवाक्यैर्गाढ- * प्रतीच्छित त्रि० स्वीकृते, व्य० 6 उ०। तरप्रेरणायाम, ध०२ अधि०। पडिजागर पुं० (प्रतिजागर) अनुपालने, आचा०१ श्रु० 2 अ० 12H पडिचोइय त्रि० (प्रतिचोदित) तथैव पुनः पुनः प्रेरिते, पा० / धा पुनः जागरस्य प्रतिनिधिः प्रत्यवेक्षणाय गृहमवेक्षस्वेति नियोगे, वाच० पुनरेव कुर्वित्येवमभिहिते, आचा०१ श्रु०८ अ०१ उ०। पडिजागरग पु० (प्रतिजागरक) पियधम्मो पियवादी, पियार पडिचोएत्ता त्रि० (प्रतिचोदयितृ) उपदेष्टरि, स्था०३ ठा०३ उ०। अप्पकोउहल्लोय। अज्ज गिलाणियं खलु पडिजग्गति एरिसो साहू पडिच्छअपुं० (देशी) समये, दे०ना०६ वर्ग 16 गाथा। इत्येवलक्षणलक्षिते (बृ०३ उ०) साधुविशेषे, स्था० 4 टा०३९ पडिच्छंद पुं० (देशी) मुखे, देवना० 6 वर्ग 24 गाथा। आ०म०। पडिच्छग त्रि० (प्रतीच्छक) गच्छान्तरादागत्य सूत्रार्थस्य वा प्रतीच्छनं | पडिजागरण न० (प्रतिजागरण) जागरणकरणे, “पडिजागरणं उन्न प्रतीच्छा, तया चरति प्रतीच्छकः / व्य०१ उ०। परगणवर्तिनि सूत्रार्थत- कालम्मिा" व्य०६उ०। दुभयग्राहके, व्य०३ उ०।। पडिजागरमाण त्रि० (प्रतिजागृत्) अनुपालयति. भ०१२ 2013H तं पुण पडिच्छमाणो, पडिच्छगो तस्स जो पुणो मूला। स्त्रियाम् “पडिजागरमाणी।" भ०११ 2011 उ०। गिण्हति एगंतरितो, पडिच्छगपडिच्छगो सो उ॥४३८|| पडिजायणा स्त्री० (प्रतियातना) प्राप्तानां चाधिसहने, सूत्र०१४ तेणस्स, तेणतेणस्सवा जो पडिच्छति सपडिच्छगो।पडिच्छगस्स जो | अ०१उ०। पुणो अन्नो पडिच्छति सपडिच्छगपङिच्छगो भन्नति। इह संतरमेव एगतरं / पडिणिअंसण (देशी) नैशिके परिधेयवस्त्रे, दे०ना०६ वर्ग 36 गाड नन्न त्ति अन्ने भणति प गेण्हति एगंतरिउ ति ब तेणस्स पडिच्छमाणो पडिणिभ त्रि० (प्रतिनिभ) सदृशे, यत्रोपन्यासनये वादिनोपन्यततेणतेणपडिच्छओ, एकक्षणं अंतरिता पडिच्छगा भवन्तीत्यर्थः। नि०चू० वस्तुनः सदृशं वस्तूत्तरदानायोपनीयते स प्रतिनिभः। हेतुभेदे, स्थ: 11 उ०। "पडिनिभे।" अस्य व्याख्यायत्रोपन्यासोपनये वादिनोपन्यस्तता पडिच्छणा स्त्री० (प्रतीच्छना) अन्यगणे सूत्रार्थग्रहणे, नि०चू०१६ उ० / सदृशं वस्तूत्तरदानायोपनीयते स प्रतिनिभः / यथा-कोऽपि प्रतिटन (अन्ययूथिकग्रहस्थपार्श्वस्थाऽऽदीन् प्रति प्रतीच्छति इति 'अण्णउ- यदुत-यो मामपूर्व श्रावयति तस्मै लक्षमूल्यमिदं करोटकं दद त्थिय' शब्दे प्र०भा०४७३ पृष्ठे उक्तम्) स च श्रावितोऽपि तन्नापूर्वमिति प्रतिपद्यते, तत एकेन सिद्धपुत्रेणोलनक पडिच्छण्ण त्रिल (प्रतिच्छन्न) आच्छादिते, ज्ञा० 1 श्रु०३ अ०उपरि तुज्झ पिया मज्झ पिऊ धारेइ अणूणयं सयसहस्सं / जइ सुपर प्रावरणान्विते, उत्त० 1 अ० / सम्पातिमसत्त्वजीवरक्षार्थ संवृते, पार्श्वतः दिज्जइ, अह न सुयं खोरयं देहि // 1 // '' इति / प्रतिनिभता घर कटकुड्याऽऽदिनाऽऽच्छादिते, उत्त० 1 अ०। सर्वस्मिन्नप्युक्ते श्रुतपूर्वमेवेदं ममेत्येवमसत्य वचो बुवाणस्य एक