________________ पडिक्कमण 300- अभिधानराजेन्द्रः - भाग 5 पडिकमा अष्टौ जातिकुलबलरूपतपऐश्वर्यश्रुतलाभभेदादष्टसंख्यानि मदस्थानानि मदभेदाः, तत्र मातृकी विप्राऽऽदिका वा जातिः, पैतृकमुग्राऽऽदिक वा कुलं, शक्तिबलं, शरीरसौन्दर्यरूपम् / अनशनाऽऽदि तपः, सम्पदः प्रभुत्वम् ऐश्वर्य, बहुशास्त्रज्ञता श्रुतम् अभिलषितवस्तुप्राप्तिभिः / अत्र च दोषः- "जात्यादिमदोन्मत्तः, पिशाचवदति दुःखितश्वेह। जात्यादिहीनता परभवे च निःसंशयं लभते / / 1 / / " इति / अष्टौ च ज्ञानाऽ5वरणदर्शनाऽऽवरणवेदनीयमोहनीयाऽऽयुष्कनामगोत्रान्तरायमूलप्रकृतिभेदादष्टसंख्यानि कर्माणि, तेसिं बंधं च ति] तेष्टामष्टविधकर्मणां बन्धोऽभिनवग्रहण तं च, तद्वर्जन च तद्धेतुपरिहारतः समवसेय, परिवर्जयन्नित्यादि पूर्ववदिति / मदस्थानचिस्तरः 'मयहाण' शब्दे / वक्ष्यते तथाअट्ठय पवयणमाया, दिट्ठा अट्ठविहनिट्ठियटेहिं / उवसंपन्नो जुत्तो, रक्खामि महव्यए पंच / / 17 / / अष्टौ चेर्यासमित्यादिभेदादष्टसंख्या एव, का इत्याह-प्रवचनस्य / द्वादशाङ्गस्य मातर इव तत्प्रसूतिहेतुत्वान्मातरोजनन्यः प्रवचनमातरः / [पा०] प पवयणमाया' शब्दे विस्तरब दृष्टा उपलब्धाः, कैरित्याहअष्टविधा अष्टप्रकारा निष्ठिताः क्षयं गता अर्थाः प्रक्रमात् ज्ञानाऽऽवरणाऽऽदिपादार्था येषां ते तथा तैरष्ट विधनिष्ठितार्थर्जिनैरित्यर्थः / "उवसंपन्नो जुत्तो'' इत्यादि पूर्ववदिति। नव पावनियाणाइं, संसारत्था य नवविहा जीवा। परिवज्जंतो गुत्तो, रक्खामि महव्वए पंच।।१८।। तथा-(नव) नवसंख्यानि, पापानि पापनिबन्धनानि निदानानि | भोगाऽऽदिप्रार्थनालक्षणानि पापनिदानानि तानि परिवर्जयेन्निति योगः / [पा० तथा-संसरन्ति कर्गवशवर्तिनः प्राणिनःपरिभ्रगन्ति यरिमन्निति संसारः, तत्र तिष्ठन्तीति संसारस्थाश्चः समुच्चये, नवविधाः पृथिव्यप्ते - जोवायुवनस्पतिद्वित्रिः चतुःपञ्चेन्द्रियभेदान्नवसंख्याः, के इत्याह-जीवाः प्राणिनः, तान परिवर्जयन्नित्यादि पूर्ववदिति। [पा०] शेषं पूर्ववदिति। नवबंभचेरगुत्तो, दुनवविहं बंभचेरपरिसुद्धं / उवसंपन्नो जुत्तो, रक्खामि महव्वए पंच / / 16 / / पनवबंभचेर तिब सूचकत्वान्नवब्रह्मचर्य गुप्तिभिस्तत्र ब्रह्मचर्यस्य / मैथुनव्रतस्य गुप्तयो रक्षाप्रकाराः ब्रह्मचर्यगुप्तयो, नव च ता ब्रहाचर्यगुप्तथस्ताभिगुप्तः सुसंवृतस्सन्निति (पा०) पनवब्रहाचर्यगुप्तिविवरणम् 'बंभचेरगुत्ति' शब्दे वक्ष्यतेय तथा-पदुनवविहं बम्भचेरपरिसुद्धं ति ब द्विनवविधमष्टादशप्रकारगित्यर्थो, ब्रह्मचर्य मैथुनविरति, परिशुद्ध निर्दोष, तचौदारिकवै क्रियमैथुनस्य मनोवाक्कायः करणकारणानुमतिवर्जनाजायते / पा०। दर्शिताः ] असंवरणं तय त्ति] संवरणं संवरः, न संवरोऽसंवरः / [पा०] (संकिलेसंच त्ति) संक्लेशोऽसमाधिः, तं च दशविध, परिवर. नित्यादि पूर्ववत् / पा०। (असमाधिभेदाः 'असमाहि' शब्दे प्रथम 842 पृष्ठे गताः) तथासच्चसमाहिट्ठाणा, दस चेव दसाउ समणधम्मं च। उवसंपन्नो जुत्तो, रक्खामि महव्वए पंच / / 21 / / सन्तः प्राणिनः पदार्था मुनयो वा, तेभ्यो हितं सत्यं, तद्दशविधम्।। (सत्यस्य बहवो भेदाः, ते च 'सच्च' शब्दे दर्शयिष्यन्ते) (समाहिए. त्ति) समाधेः रागाऽऽदिरहितचित्तस्य स्थानान्याश्रयाः समाधिस्थान तान्यपि दश / (पा०) (समाधिस्थानभेदाः 'समाहिट्ठाण' र दर्शयिष्यन्ते ) क्वचित्तु-"चित्तसमाहिट्ठाण ति'' पाठः, तत्राप्ययमेव नवरं सत्यदशकं न व्याख्येयमिति / [ दस चेव दसाओ दि] दो. दशसंख्या एव दशाधिकाराभिधायकत्वाद्दशा इति बहुवचनान्तं स्त्रीने शास्त्रस्याभिधानमिति / (पा०) (ताश्चदशाः 'दसा' शब्दे चतुझं 2484 पृष्ठे दर्शिताः)(समणधम्मच त्ति) श्राम्यन्तीति श्रमणाः साध्य तेषां धर्मः क्षान्त्यादिलक्षणः श्रमणधर्मस्तं च दशविधम्, उपसंपन्त्रक पूर्ववत।। पा०]शेषं प्राग्वदिति। (25) अथाऽऽशातनावर्जनतो महाव्रतलक्षणमाहआसायणं च सव्वं, तिगुणं एकारसं विवज्जंतो। उपसंपन्नो जुत्तो, रक्खामि महव्वए पंच / / 22 / / आयं ज्ञानाऽऽदिलाभं शातयत्याशातना, अर्हदादेरवजेत्यर्थः / विवर्जयन्निति योगः। किंविशिष्टाम् ?-सर्वां समस्ता सामान्येन, र (तिगुण एक्कारसं ति ) चशब्दस्येहसंबन्धात्त्रयो गुणा गुणकारका यस त्रिगुणस्तमेकादशं चैकादशाकं, त्रयस्त्रिंशत्तमाऽऽशातना इच्छा एकादशानां त्रिगुणितानां त्रयस्त्रिंशत्संख्योपपत्तेरिति भावना। अठरा वचनव्यत्ययात् प्रक्रान्ताशातनाशब्दसंबन्धाच त्रिगुणा एकादशकाः शातनाः कर्मताऽऽपन्ना विवर्जयन् परिहरन्, तथोप संपन्नः प्रतिपत्र नाशातनामिति सामर्थ्यादम्यते / तथा-युक्तः श्रमणगुणः 2 परिपालयामि महाव्रतानि पञ्चेति। (पा०) (आशातनाया बहब में 'आसायणा' शब्दे द्वितीयभागे 478 पृष्ठे दर्शिताः) एवन्द द्वयादिशुभाऽशुभस्थानाङ्गीकारवर्जनद्वारेण कृता महाव्रोच्चारण, साम्प्रतमनुक्तस्थानातिदेशस्ता कर्तुमाहएवं तिदंडविरओ, तिगरणसुद्धो तिसल्लनीसल्लो। तिविहेण पडिकंतो, रक्खामि महव्वए पंच॥२३॥ एवं प्रागुक्तलेश्याऽऽदिस्थानवत्रिदण्डविरतो, दण्ड्यते चारित्रमा पहारतो निःसारीक्रियते एभिरात्मेति दण्डास्त्रयश्च ते दुष्प्रयुक्तनन वामायभेदाः त्रिसंख्याः दण्डास्तेभ्यो विरतो निवृत्तस्विदण्डविरः उदाहरणानि चात्र मनोदण्डे कोकणाऽऽर्यः - सो "किर गया महान वायंते उड्डजाणू अहोसिरो चितंतो चिट्टइ। साहुणो अहो छ सुहज्झ णोवगओ ति वंदंति, न य किंचि पडिवयण देइ, चिरेण सहा देउमारद्धो / साहूहिं पुच्छिओ - किमेचिरं झाइयंति? सो भाए. तथा उवघायं च दसविहं, असंवरं तह य संकिलेसं च। परिवज्जंतो गुत्तो, रक्खामि महव्वए पंच / / 20 / / उपहननमुपघातस्तं च दशविधभुदगमोपधाताऽऽदिभेदादृशप्रकार वर्जयन (पा० उपघातस्य भदाः 'उबघाय' शब्दे द्वितीयभाग 880 पृष्ठे /