________________ पडिक्कमण 284 - अमिधानराजेन्द्रः - भाग 5 पडिक्कमण च्चार्याऽऽह-महाव्रतोच्चारणाऽभिहितस्वरूपा पञ्चविधा पञ्च-प्रकारैव प्रज्ञप्ता प्ररूपिता, न चतुर्विधा, प्रथमपश्चिमतीर्थकरतीर्थयोः पञ्चानामेव महाव्रतानां भावात् / यदाह- "पंच जमा पढमतिमजिणाण सेसाण चत्तारि।" इति। अनेन चागृहीतशिष्याभिधानेन निर्वचनसूत्रेणैतदाहन सर्वमेव सूत्रं गणधर-प्रश्नतीर्थकरनिर्वचनरूपं, किंतर्हि ? / किञ्चिदेव, बाहुल्येन तु तदृब्धमेव / तथा चोक्तम्- "अत्थं भासइ अरहा, सुत्तं गंथंति गणहरा णिउणं।" इति। ततश्च यदा तीर्थकरगणधरा एव प्रज्ञप्तेत्येवमाहुस्तदाऽयमर्थोऽवरोयोऽन्यैरपि तीर्थङ्करगणधरैः प्ररूपितेति / यदा पुनरन्यः कश्चिदाचार्यस्तन्मतानुसारी प्रज्ञप्तेति प्राह-तदातीर्थङ्करगणधरैरेव देशितेत्ययमों द्रष्टव्यः / किं विशिष्टा सा? इत्याह-रात्रिभोजनविरमणं निशि जेमनवर्जनं षष्ठं यस्यां सा रात्रिभोजनविरमणषष्ठा। अथ रात्रिभोजनविरमणषष्ठ पञ्चविधत्वमुपदर्शयन्नाह-- तं जहा-सव्वाओ पाणाइवायाओ वेरमणं 1, सव्वाओ मुसावायाओ वेरमणं 2, सव्वाओ अदिन्नादाणाओ वेरमणं 3, सव्वाओ मेहुणाओ वेरमणं 4, सव्वाओ परिग्गहाओ वेरमाणं 5. सव्वाओ राईभोयणाणओ वेरमणं६॥ तद्यथेत्युपदर्शनार्थः / सर्वस्मान्निरवशेषात्त्रसस्थावरसूक्ष्मबादरभेदभिन्नात्कृतकारितानुमतिभेदाच्चेत्यर्थः। अथवा-द्रव्यतः षड्जीवनिकायविषयात, क्षेत्रतस्त्रिलोकसम्भवात्, कालतोऽतीताऽऽदे रात्र्यादिप्रभवाद्वा, भावतो रागद्वेषसमुत्थात् प्राणानामिन्द्रियोच्छ्वासाऽऽयुरादीनामतिपातः प्राणिनः सकाशाद्विभ्रंश प्राणातिपातः, प्राणिप्राणवियोजनमित्यर्थ / तस्माद्विरमणं सम्यग्ज्ञानश्रद्धानपूर्वक निवर्तनमिति ||1|| तथा-सर्वस्यान्सद्भावप्रतिषेधा १ऽसद्भावोद्भावना२ऽर्थान्तरोक्ति३ग४िभेदात्कृताऽऽदिभेदाच्च, अथवा-द्रव्यतः सर्वधर्मास्तिकायाऽऽदिद्रव्यविषयात्, क्षेत्रतः सर्वलोकालोकगोचरात्, कालतोऽतीताऽऽद रात्र्यादिवर्तिनो वा, भावतः कषायनोकषायाऽऽदिप्रभवात् मृषाऽलीकं वदनं वादो मृषा वादस्तस्माद् विरमणं विरतिरिति॥श तथा सर्वस्मात्कृताऽऽदिभेदाद, अथवा-द्रव्यतः सचेतनाचेतनद्रव्यविषयात्, क्षेत्रतो ग्रामनगरारण्याऽऽदिसम्भवात् कालतोऽतीताऽऽदे रात्र्यादिप्रभवाद्वा, भावतो रागद्वेषमोहसमुत्थात् अदत्तं स्वाभिनाऽवितीर्ण तस्याऽऽदानं ग्रहणमदत्ताऽऽदानं तस्माद्विरमणमिति / / 3 / / तथा-सर्वस्मात्कृतकारितानुमतिभेदात्, अथवा-द्रव्यतो दिव्यमानुषतैरश्वभेदात् रूपरूपसहगतभेदावा, क्षेत्रतरत्रैलोक्यसंभवात, कालतोऽतीताऽऽदे रात्र्यादिसमुत्थाद्वा भावतो रागद्वेषप्रभवात्, मिथुनं स्त्रीपुंसद्वन्द्व, तस्य कर्म मैथुन, तस्माद्विरमणमिति।।४।। तथा-सर्वस्मात् कृताऽऽदेः, अथवा-द्रव्यतः सर्वद्रव्यविषयात्, क्षेत्रतो लोकसंभवात्, कालतोऽतीताऽऽदे रात्र्यादिप्रभवाद्वा, भावतो रागद्वेषविषयात् परिगृह्यते आदीयते परिग्रहणं वा परिग्रहस्तस्माद्विरमणमिति // 5 // तथा-सर्वस्मात्कृताऽऽदिरूपादिवा गृहीत दिवा भुक्तम् दिया गृहीत सत्रो युक्तम् रात्रौ गृहीतं दिवा भुक्तम३, रात्री गृहीतं रात्रौ भुक्तमिति 4 चतुर्भङ्गरूपाच्चेत्यर्थ / अथवा-द्रव्यतश्चतु- विधाऽऽहारविषयात् क्षेत्रतः समयक्षेत्रगोचरात्कालतो रात्र्यादिसंभात भावतो रागद्वेषप्रभवात् रात्रिभोजनात् रजनीजेमनाद्विरमणमिति // 6 एवं सामान्येन व्रतषट्कमभिहितम्। अथ विशेषतस्तत्स्वरूपनिरूपणार्थमाहतत्थ खलु पढमे भंते ! महव्वए पाणाइवायाओ वेरमणं, सम्य भंते ! पाणाइवायं पचक्खामि, से सुहमं वा बायरं वा तस हा थावरं वा नेव सयं पाणे अइवाएज्जा, नेवऽनेहिं पाणे अइवायाविज्जा, पाणे अइवायंते वि अन्ने न समणुजाणामि। तत्र तेषुषट्सुव्रतेषु मध्ये, खलुशब्दादन्येषु च मध्यमतीर्थकरप्रणीत चतुर्यामेषु, वाक्यालङ्कारार्थो वा खलुशब्दः, प्रथमे सूत्रक्रमप्रामाण्यादाट "भते त्ति''गुरोरामन्त्रणम्। अस्य च साधारणश्रुतित्वाद्भदन्त ! भवान्त, भयान्त इति वा संस्कारो विधेयः, तत्र भदन्तः कल्याणः सुखश्वोच्चने तद्रूपत्वात्तद्धेतुत्वाद्वेति, तथाभवस्य संसारस्यान्तो विनाशस्तेन्नाचार्येण समाश्रितसत्त्वानां क्रियत इति भवान्तकरत्वात् भवान्तः तथाभयमिह-परलोकादानाकस्मादश्लोकाजीविकामरणभेदात्सना वक्ष्यमाणलक्षणम्, एतस्य सप्तविधभयस्य यमाचार्य प्राप्यान्त भवन स भयान्त इति। एतच्च गुमिन्त्रणं गुरुसाक्षिकैव व्रतप्रतिपत्तिः साछी ज्ञापनार्थ सर्वशुभानुष्ठानगुरुतन्त्रताप्रति-पादनार्थ चेति। महच्च तटा च तस्मिन्महाव्रते, महत्त्वं चास्य श्रावकसम्बन्ध्यणुव्रतापेक्षयेति। अचान्त सप्तचत्वारिंशदधिकप्रत्याख्यानभङ्ग शताधिकारः, तच्चोपरिष्ट क्ष्यामः / प्राणा इन्द्रियाऽऽदयस्तेषामतिपातो विनाशः प्राणतिकः जीवस्य महादु खोत्पादनं, न तुजीवातिपात एव, तस्माद्विरमणं सम्यग्ज्ञानश्रद्धानपूर्वकं सर्वथा निवर्तनम्। भगवतोक्तमितिशेषः / यतश्चैठार उपादेयमेतदिति विनिश्चित्य सर्वं निरवशेष, नतु परिस्थूरमेव, भदन् गुर्वामन्त्रण, प्रतिपदमनुवृत्तिज्ञापनार्थं च पुनरस्योपन्यासः, प्राणालियर जीवितविनाशं, प्रत्याख्यामि परिवर्जयामीत्यर्थः / अथवा-प्रत्याच संवृताऽऽत्मा साम्प्रतमनागतप्रतिषेधस्याऽऽदरेणाभिधानं करेग्मीत्य: अनेन व्रतार्थपरिज्ञानाऽऽदिगुणयुक्तो व्रतार्ह इत्यावेदयति। उक्तंच. "पढिए कहिय अहिगय, परिहर उवठावणाएं कप्यो त्ति। छक्क तिहिं विसुद्धं, परिहर नवएण भेएण॥१॥ पडपासाउरमाई, दिढ़ता हुंति वयसमारुहणे। जह मलिणाइसु दोसा, सुद्धाइसु नेयमिहई पि // 2 // " एयासिंलेसओ विवरणं पढियाए सत्थपरिन्नाए छजीवणियाए वा.रे. चेव कहियाए गुरुणा वक्खायाए, अहिगयाए अत्थओ परिन्नायार, सम परिहरंतो उवट्ठावणाए कप्पो जोग्गो, परिहारमेव वक्खाइ- ( ति) छज्जीवनिकाए, तिहिं मणवयकाएहि, विसुद्धं परिहरइनतरण भएका पत्तेयं मणाइकयकारियाणुमइसरूवेण, सम्म च परिक्खिन उवहाविजइ नऽण्णहा, इमे य इत्थं दिट्ठता। मइलो पडो न रंगिज सोधियो चेव रंगिइ। असोहिा मूलपणा प्रासाओ न कीरइ, सोहिए / कीरइ। वमणाईहिं असोहिए आउरे ओसहं न दिजइ, सोहिए चेव दिजइ: